Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXV

śrīvasiṣṭha uvāca |
iti nṛtyati sā devī dīrghadordaṇḍamaṇḍalaiḥ |
parispandātmakairvyoma kurvāṇā ghanakānanam || 1 ||
[Analyze grammar]

kriyāsau nṛtyati tathā citiśaktiranāmayā |
asyā vibhūṣaṇaṃ śūrpakuḍālapaṭalādikam || 2 ||
[Analyze grammar]

śaraśaktigadāprāsamusalādi śilādi ca |
bhāvābhāvapadārthaughakalākālakramādi ca || 3 ||
[Analyze grammar]

citspando'ntarjagaddhatte kalpaneva puraṃ hṛdi |
saiva vā jagadityeva kalpanaiva yathā puram || 4 ||
[Analyze grammar]

pavanasya yathā spandastathaivecchā śivasya sā |
yathāspando'nilasyāntaḥ praśāntecchastathā śivaḥ || 5 ||
[Analyze grammar]

amūrto mūrtamākāśe śabdāḍambaramānilaḥ |
yathā spandastanotyevaṃ śivecchā kurute jagat || 6 ||
[Analyze grammar]

nṛtyantyātha yadā tatra tathā tasminparāmbare |
kākatālīyayogena saṃrambhavaśataḥ svayam || 7 ||
[Analyze grammar]

nikaṭasthaḥ śivaḥ spṛṣṭaḥ sa manāgabhramantikam |
vāḍavo'gniḥ svanāśāya vahantyevāmbulekhayā || 8 ||
[Analyze grammar]

spṛṣṭamātre śive tasmiṃstataḥ paramakāraṇe |
pravṛttā prakṛtiṃ gantuṃ sā śanairurajāṃ tathā || 9 ||
[Analyze grammar]

anantākāratāṃ tyaktvā saṃpannā girimātrikā |
tato nagaramātrāsau tataśca drumasundarī || 10 ||
[Analyze grammar]

tato vyomasamākārā śivasyaivākṛtiṃ tataḥ |
sā praviṣṭā saricchāntasaṃrambheva mahārṇavam || 11 ||
[Analyze grammar]

eka evābhavadatho śivayā parivarjitaḥ |
śiva eva śivaḥ śānta ākāśe śamano'bhitaḥ || 12 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavañchivasaṃspṛṣṭā sā śivā parameśvarī |
kimarthamāgatā śāntimiti me brūhi tattvataḥ || 13 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sā rāma prakṛtiḥ proktā śivecchā pārameśvarī |
jaganmāyeti vikhyātā spandaśaktirakṛtrimā || 14 ||
[Analyze grammar]

sa paraḥ prakṛteḥ proktaḥ puruṣaḥ pavanākṛtiḥ |
śivarūpadharaḥ śāntaḥ śaradākāśaśāntimān || 15 ||
[Analyze grammar]

bhramati prakṛtistāvatsaṃsāre bhramarūpiṇī |
spandamātrātmikā secchā cicchaktiḥ pārameśvarī || 16 ||
[Analyze grammar]

yāvanna paśyati śivaṃ nityatṛptamanāmayam |
ajaraṃ paramādyantavarjitaṃ varjitadvayam || 17 ||
[Analyze grammar]

saṃvinmātraikadharmitvātkākatālīyayogataḥ |
saṃviddevī śivaṃ spṛṣṭvā tanmayīva bhavatyalam || 18 ||
[Analyze grammar]

prakṛtiḥ puruṣaṃ spṛṣṭvā prakṛtitvaṃ samujjhati |
tadantarekatāṃ gatvā nadīrūpamivārṇave || 19 ||
[Analyze grammar]

āpagā hi payomātraṃ saṅge arṇava eva sā |
yadā tadā tamevāśu prāpya tatraiva līyate || 20 ||
[Analyze grammar]

citiḥ śivecchā sā devaṃ tamevāsādya śāmyati |
janmasthānaśilāṃ prāpya tīkṣṇadhārā yathāyasī || 21 ||
[Analyze grammar]

puṃsaśchāyāṃ nijacchāyā praviṣṭasya śarīrakam |
yathāśu praviśatyeva prakṛtiḥ puruṣaṃ tathā || 22 ||
[Analyze grammar]

cetitvā cinnijaṃ bhāvaṃ puruṣākhyaṃ sanātanam |
bhūyo bhramati saṃsāre neha tattāṃ prayāti hi || 23 ||
[Analyze grammar]

sādhurvasati coraughe tāvadyāvadasau natam |
parijānāti vijñāya na tatra ramate punaḥ || 24 ||
[Analyze grammar]

dvaite tāvadasadrūpe ramate bhramate citiḥ |
paraṃ paśyati no yāvattaṃ dṛṣṭvā tanmayī bhavet || 25 ||
[Analyze grammar]

citinirvāṇarūpaṃ yatprakṛtiḥ paramaṃ padam |
prāpya tattāmavāpnoti saridabdhāvivābdhitām || 26 ||
[Analyze grammar]

tāvadvimohavaśataścitirākuleṣu sargeṣu saṃsarati janmadaśāsu tāsu |
yāvanna paśyati paraṃ tamathāśu dṛṣṭvā tatraiva majjati ghanaṃ madhunīva bhṛṅgī || 27 ||
[Analyze grammar]

saṃprāpya kastyajati nāma tadātmatattvaṃ prāpyānubhūya ca jahāti rasāyanaṃ kaḥ |
śāmyanti yena sakalāni nirantarāṇi duḥkhāni janmamṛtimohamayāni rāma || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: