Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter L

śrīvasiṣṭha uvāca |
ime ye jīvasaṃghātā dṛśyante daśa diggatāḥ |
naranāgasurāgendragandharvādyabhidhānakāḥ || 1 ||
[Analyze grammar]

te svapnajāgarāḥ kecitkecitsaṃkalpajāgarāḥ |
kecitkevalajāgratsthāścirājjāgratsthitāḥ pare || 2 ||
[Analyze grammar]

ghanajāgratsthitāścānye jāgratsvapnāstathetare |
kṣīṇajāgarakāḥ kecijjīvāḥ saptavidhāḥ smṛtāḥ || 3 ||
[Analyze grammar]

śrīrāma uvāca |
eteṣāṃ bhagavanbhedo bodhāya mama kathyatām |
jīvānāṃ saptarūpāṇāṃ jalānāmarṇaveṣviva || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kasmiṃścitprāktane kalpe kasmiṃścijjagati kvacit |
kecitsuptāḥ sthitā dehairjīvā jīvitadharmiṇaḥ || 5 ||
[Analyze grammar]

ye svapnamabhipaśyanti teṣāṃ svapnamidaṃ jagat |
viddhi te hi khalūcyante jīvikāḥ svapnajāgarāḥ || 6 ||
[Analyze grammar]

kvacideva prasuptānāṃ yaḥ svapnaḥ svayamutthitaḥ |
viṣayaḥ so'yamasmākaṃ teṣāṃ svapnanarā vayam || 7 ||
[Analyze grammar]

teṣāṃ ciratayā svapnaḥ sa jāgrattvamupāgataḥ |
svapnajāgarakāste tu jīvāste tadgatāḥ sthitāḥ || 8 ||
[Analyze grammar]

sarvajñatvātsarvagasya sarvaṃ sarvatra vidyate |
yena svapnavatāṃ teṣāṃ vayaṃ svapranarāḥ sthitāḥ || 9 ||
[Analyze grammar]

śrīrāma uvāca |
yeṣu kalpeṣu te jātāḥ kṣīyante kalpakalpanāḥ |
yadi tāstatkathaṃ teṣāṃ prabuddhānāmavasthitiḥ || 10 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
iha svapnabhramānte te mucyante vā vinidratām |
prāpya saṃkalpato dehāṃstathaivānyānśrayantyalam || 11 ||
[Analyze grammar]

tathaivānyaṃ prapaśyanti jagatkalpaṃ ca kalpitam |
kalpanābhāsanabhaso na hi saṃkaṭatā bhavet || 12 ||
[Analyze grammar]

saṃkalpanātmakajagajjīrṇodumbarakīṭakāḥ |
svapnajāgarakāḥ proktāḥ śrṛṇu saṃkalpajāgarān || 13 ||
[Analyze grammar]

kasmiṃścitprāktane kalpe kasmiṃścijjagati kvacit |
anidrālava evāntaḥ saṃkalpaikaparāḥ sthitāḥ || 14 ||
[Analyze grammar]

dhyānādviluṭhitā vātha manorājyavaśānugāḥ |
saṃkalpadārḍhyamāpannā galitāgrānubhūtayaḥ || 15 ||
[Analyze grammar]

saṃkalpa eva jāgrattvaṃ yeṣāṃ ciratayāṃśataḥ |
tatrāstamitaceṣṭānāṃ te hi saṃkalpajāgarāḥ || 16 ||
[Analyze grammar]

saṃkalpopaśame bhūyastamanyaṃ vā śrayanti te |
dehe teṣāṃ vayamime saṃkalpapuruṣāḥ sthitāḥ || 17 ||
[Analyze grammar]

saṃkalpajāgarāḥ proktā ete saṃkalpaśāyinaḥ |
jīvā jīvitagā lokāḥ śrṛṇu kevalajāgarān || 18 ||
[Analyze grammar]

prāthamyenāvatīrṇāste brahmaṇo bṛṃhitātmanaḥ |
proktāḥ kevalajāgaryāḥ prāgutpattyavikāsinaḥ || 19 ||
[Analyze grammar]

bhūyo janmāntaragatāsta eva cirajāgarāḥ |
kathyante prauḍhimāyātāḥ kāryakāraṇacāriṇaḥ || 20 ||
[Analyze grammar]

ta eva duṣkṛtāveśājjaḍasthāvaratāṃ gatāḥ |
ghanajāgrattayā proktā jāgratsu ghanatāṃ gatāḥ || 21 ||
[Analyze grammar]

ye tu śāstrārthasatsaṅgabodhitā bodhamāgatāḥ |
paśyanti svapnavajjāgrajjāgratsvapnā bhavanti te || 22 ||
[Analyze grammar]

ye tu saṃprāptasaṃbodhā viśrāntāḥ parame pade |
kṣīṇajāgratprabhṛtayaste turyāṃ bhūmikāṃ gatāḥ || 23 ||
[Analyze grammar]

iti saptavidho bhedo jīvānāṃ kathitastava |
samudrāṇāmiva mayā buddhvā śreyaḥparo bhava || 24 ||
[Analyze grammar]

bhrāntiṃ parityaja jagadgaṇanātmikāṃ tvaṃ bodhaikarūpaghanatāmalamāgato'si |
śūnyatvavarjitamaśūnyatayā ca muktaṃ tena dvayaikyakavimuktavapustvamādyam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter L

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: