Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CX

śrīvasiṣṭha uvāca |
tataḥ samudite sūrye vitamasyambare sthite |
samudgakādiva jaganmaṇau tasminvinirgate || 1 ||
[Analyze grammar]

vikasatyaruṇopānte cakṣuṣīvāmbujākare |
ācāreṣviva lokeṣu prasṛteṣvarkaraśmiṣu || 2 ||
[Analyze grammar]

daṃpatī tau samutthāya kṛtasaṃdhyākramau sthitau |
patrāsane mṛdusnigdhe kāntau kāñcanakandare || 3 ||
[Analyze grammar]

athotthāyātra cūḍālā ratnakumbhaṃ puraḥsthitam |
kāntā saṃkalpayāmāsa pūrṇaṃ saptābdhivāribhiḥ || 4 ||
[Analyze grammar]

tena maṅgalakumbhena taṃ pūrvābhimukhaṃ sthitam |
bhāryā bhartāramekānte svarājye'bhiṣiṣeca sā || 5 ||
[Analyze grammar]

saṃkalpopagate haime svabhiṣiktaṃ svaviṣṭare |
sthitaṃ provāca tanvī sā cūḍālā devarūpiṇī || 6 ||
[Analyze grammar]

kevala maunamutsṛjya tejaḥ śāntamidaṃ prabho |
aṣṭānāṃ lokapālānāṃ tejastvaṃ bhartumarhasi || 7 ||
[Analyze grammar]

cūḍālayeti saṃprokto vane rājā śikhidhvajaḥ |
vadannevaṃ karomīti mahārājatvamāyayau || 8 ||
[Analyze grammar]

atha pratīhārapade tiṣṭhantīmāha māninīm |
adya devīpade rājñīṃ tvāṃ karomyabhiṣekinīm || 9 ||
[Analyze grammar]

ityuktvā sarasi snāpya mahādevīpade tathā |
abhiṣiktāṃ nṛpaḥ kṛtvā sa tāmāha nijāṃ priyām || 10 ||
[Analyze grammar]

priye kamalapatrākṣi kṣaṇātsaṃkalpasaṃbhavam |
mahāvibhavamuddāmaṃ sainyamāhartumarhasi || 11 ||
[Analyze grammar]

iti kāntavacaḥ śrutvā cūḍālā varavarṇinī |
sainyaṃ saṃkalpayāmāsa prāvṛḍghanamivodbhaṭam || 12 ||
[Analyze grammar]

sainyaṃ dadṛśatustattau vājivāraṇasaṃkulam |
patākāpūritākāśaṃ nīrandhrīkṛtakānanam || 13 ||
[Analyze grammar]

tūryāravadhvanacchailaguhāgahanakoṭaram |
mauliratnamahoddyotavicūrṇitatamaḥpaṭam || 14 ||
[Analyze grammar]

tatra gandhadvipavare kṛtapārthivamaṇḍale |
rakṣite hṛṣṭasāmantairārūḍhau nṛpadaṃpatī || 15 ||
[Analyze grammar]

tataḥ śikhidhvajo rājā mahiṣyā samamiṣṭayā |
padātirathasaṃbādhaṃ karṣannativṛlo balam || 16 ||
[Analyze grammar]

cacālācalacālinyā senayā sa tato vanāt |
bhindanniva rasāśailaṃ vātyayevāśu bhaumayā || 17 ||
[Analyze grammar]

tasmānmahendraśailendrāccalitaḥ sa mahīpatiḥ |
pathi paśyangirīndeśānnadīrgrāmānsajaṅgalān || 18 ||
[Analyze grammar]

darśayansvapriyāyāstamātmavṛttāntasaṃcayam |
prāgalpenaiva kālena svāṃ purīṃ svargaśobhanām || 19 ||
[Analyze grammar]

tatra te tasya sāmantāstadāgamanamādṛtāḥ |
vividurjayaśabdena nirjagmuścoditāśayāḥ || 20 ||
[Analyze grammar]

ekatāṃ saṃprayātena tāratūryaninādinā |
baladvayena tenāsau viveśa nagaraṃ nṛpaḥ || 21 ||
[Analyze grammar]

lājapuṣpāñjalivrātairāvṛṣṭaḥ paurayoṣitām |
vaṇiṅmārgamasau paśyanparaṃparamanuttamam || 22 ||
[Analyze grammar]

patākādhvajasaṃbādhaṃ muktājālamanoramam |
nṛtyageyaparastrīkaṃ svabhūmāvacalaṃ sthitam || 23 ||
[Analyze grammar]

praviśyātha gṛhaṃ taistaiḥ saṃyutaṃ nṛpamaṅgalaiḥ |
samyaksaṃmānayāmāsa praṇataṃ prakṛtivrajam || 24 ||
[Analyze grammar]

purotsavaṃ bhṛśaṃ kṛtvā dinasaptakamuttamam |
akarodrājakāryāṇi svāni svāntaḥpure nṛpaḥ || 25 ||
[Analyze grammar]

daśavarṣasahasrāṇi rājyaṃ kṛtvā mahītale |
sahacūḍālayā rāma virato dehadhāraṇāt || 26 ||
[Analyze grammar]

dehamutsṛjya nirvāṇamasneha iva dīpakaḥ |
apunarjanmane rāma jagāmeti mahāmatiḥ || 27 ||
[Analyze grammar]

daśavarṣasahasrāṇi samadṛṣṭitayā tayā |
rājyaṃ tayā''ramayyāpi nirvāṇaṃ padamāptavān || 28 ||
[Analyze grammar]

vigatabhayaviṣādo mānamātsaryamuktaḥ prakṛtasahajakarmā bhuktanīrāgabuddhiḥ |
iti samasamadṛṣṭirmṛtyumāryo'tha jitvā daśaśiśirasahasrāṇyekarājyaṃ cakāra || 29 ||
[Analyze grammar]

bhuktvā bhogānanekānbhuvi sakalamahīpālacūḍāmaṇitve sthitvā vai dīrghakālaṃ paramamṛtapadaṃ prāptavānsattvaśeṣaḥ |
evaṃ rāmāgataṃ tvaṃ prakṛtamanusarankāryajātaṃ viśokastiṣṭhottiṣṭha svayaṃ vā prasabhamanubhavanbhogamokṣādilakṣmīḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: