Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXI

śrīvasiṣṭha uvāca |
etatte sarvamākhyātaṃ śikhidhvajakathānakam |
anena gacchanmārgeṇa na kadācana khidyase || 1 ||
[Analyze grammar]

etāṃ dṛṣṭimavaṣṭabhya rāgadveṣavināśinīm |
nityaṃ nīrāgayā buddhyā tiṣṭhāvaṣṭabdhatatpadaḥ || 2 ||
[Analyze grammar]

yathā śikhidhvajo rājyaṃ kṛtavānevamīdṛśam |
rāma vyavaharanrājye bhogamokṣamayo bhava || 3 ||
[Analyze grammar]

śikhidhvajakrameṇaiva yathā bodhamavāptavān |
kaco bṛhaspateḥ putrastathā budhyasva rāghava || 4 ||
[Analyze grammar]

śrīrāma uvāca |
bṛhaspaterbhagavataḥ putro'sau bhagavānkacaḥ |
yathā prabuddho bhagavansamāsena tathā vada || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śrṛṇu rājankathāṃ śrīmāñchikhidhvajavadeva saḥ |
prabodhaṃ paramaṃ yāto devadeśikajaḥ kacaḥ || 6 ||
[Analyze grammar]

bālabhāvātsamuttīrṇaḥ saṃsārottaraṇonmukhaḥ |
kacaḥ padapadārthajño bṛhaspatimabhāṣata || 7 ||
[Analyze grammar]

kaca uvāca |
bhagavansarvadharmajña kathaṃ saṃsṛtipañjarāt |
asmānnirgamyate brūhi jantunā jīvatantunā || 8 ||
[Analyze grammar]

bṛhaspatiruvāca |
anarthamakarāgārādasmātsaṃsārasāgarāt |
uḍḍīyate nirudvegaṃ sarvatyāgena putraka || 9 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityākarṇya kaco vākyaṃ pituḥ paramapāvanam |
sarvameva parityajya jagāmaikāntakānanam || 10 ||
[Analyze grammar]

bṛhaspatestadgamanaṃ nodvegāya babhūva ha |
saṃyoge ca viyoge ca mahānto hi mahāśayāḥ || 11 ||
[Analyze grammar]

atha varṣeṣu jāteṣu triṣu pañcasu so'nagha |
punaḥ prāpa mahāraṇye kasmiṃścitpitaraṃ kacaḥ || 12 ||
[Analyze grammar]

paripūjyābhivādyainaṃ samāliṅgitaputrakam |
apṛcchadvākpatiṃ bhūyaḥ sa kacaḥ kāntayā girā || 13 ||
[Analyze grammar]

kaca uvāca |
adyedamaṣṭamaṃ varṣaṃ sarvatyāgaḥ kṛto mayā |
tathāpi tāta viśrāntiṃ nādhigacchāmyaninditām || 14 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evamārtavacastasminkace vadati kānane |
sarvameva tyajetyuktvā vākpatirdivamudyayau || 15 ||
[Analyze grammar]

gate tasminkaco dehādvalkalādyapyathātyajat |
gatendvabhrārkatāreṇa śaradvyomnā samo'bhavat || 16 ||
[Analyze grammar]

punarvarṣatrayeṇaiṣa kasmiṃścitkānanāntare |
tatyājāmbudavarṣādi śaradīva nabhastalam || 17 ||
[Analyze grammar]

upāsaiko diganteṣu śāntaśūnyavapuḥ śvasan |
dūyamānamanāḥ prāpa tameva pitaraṃ gurum || 18 ||
[Analyze grammar]

kṛtapūjākramo bhaktyā samāliṅgitaputrakam |
apṛcchatsa kaco bhūyaḥ khedagadgadayā girā || 19 ||
[Analyze grammar]

kaca uvāca |
tāta sarvaṃ parityaktaṃ kanthāṃ veṇulatādyapi |
tathāpi nāsti viśrāntiḥ svapade kiṃ karomyaham || 20 ||
[Analyze grammar]

bṛhaspatiruvāca |
cittaṃ sarvamiti prāhustattyaktvā putra rājase |
cittatyāgaṃ viduḥ sarvatyāgaṃ sarvavido janāḥ || 21 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktvā vākpatiḥ putraṃ pupluve tarasā nabhaḥ |
anviyeṣa kacaścittaṃ parityaktumakhinnadhīḥ || 22 ||
[Analyze grammar]

cintayannapyasau cittaṃ na yadā veda kānane |
tadā saṃcintayāmāsa dhiyaiva pitaraṃ yayau || 23 ||
[Analyze grammar]

padārthavṛndaṃ dehādi na cittamiti kathyate |
tadetatkiṃ kva vā vyarthaṃ nirāgaskaṃ tyajāmyaham || 24 ||
[Analyze grammar]

pituḥ sakāśaṃ gacchāmi jñātuṃ cittaṃ mahāripum |
jñātvā tatsaṃtyajāmyāśu tatastiṣṭhāmi vijvaraḥ || 25 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
iti saṃcintya sa kaca ujjagāma triviṣṭapam |
vākpatiṃ prāpya sasnehaṃ vavande praṇanāma ca || 26 ||
[Analyze grammar]

apṛcchaccainamekānte kiṃ cittaṃ bhagavanvada |
svarūpaṃ brūhi cittasya yena tatsaṃtyajāmyaham || 27 ||
[Analyze grammar]

bṛhaspatiruvāca |
cittaṃ nijamahaṃkāraṃ viduścittavido janāḥ |
antaryo'yamahaṃbhāvo jantostaccittamucyate || 28 ||
[Analyze grammar]

kaca uvāca |
trayastriṃśanmahākoṭipramāṇasya mahāmate |
guro gīrvāṇavṛndasya kathametadvadeti me || 29 ||
[Analyze grammar]

manye'sya duṣkarastyāgo na siddhimupagacchati |
kathameṣa kila tyaktuṃ śakyate yogināṃ vara || 30 ||
[Analyze grammar]

bṛhaspatiruvāca |
api puṣpāvadalanādapi locanamīlanāt |
sukaro'haṃkṛtestyāgo na kleśo'tra manāgapi || 31 ||
[Analyze grammar]

yathaitadevaṃ tanaya tathā śrṛṇu vadāmi te |
ajñānamātrasaṃsiddhaṃ vastu jñānena naśyati || 32 ||
[Analyze grammar]

vastuto nāstyahaṃkāraḥ putra mithyābhramo yathā |
asansanniva saṃpanno bālavetālavatsthitaḥ || 33 ||
[Analyze grammar]

yathā rajjvāṃ bhujaṃgatvaṃ marāvambumatiryathā |
mithyāvabhāsaḥ sphurati tathā mithyāpyahaṃkṛtiḥ || 34 ||
[Analyze grammar]

asadeva yathā dvitvaṃ mohādindau vilokyate |
tathā sphuratyahaṃkāro na satyo vāpyasanna ca || 35 ||
[Analyze grammar]

ekamādyantarahitaṃ cinmātramamalāntaram |
khādapyatitarāmacchaṃ vidyate sarvavedanam || 36 ||
[Analyze grammar]

sarvatra sarvadā sarvaprakāśaṃ sarvajantuṣu |
tadevaikaṃ kacatyambu vilolāsvabdhivīciṣu || 37 ||
[Analyze grammar]

atra ko'yamahaṃbhāvaḥ kuto vā kathamutthitaḥ |
kvāpsu jāto rajorāśiḥ kvānalādutthitaṃ jalam || 38 ||
[Analyze grammar]

ayaṃ so'hamiti vyarthaṃ pratyayaṃ tyaja putraka |
tucchaṃ parimitākāraṃ dikkālavivaśīkṛtam || 39 ||
[Analyze grammar]

dikkālādyanavacchinnaṃ svacchaṃ nityoditaṃ tatam |
sarvārthamayamekārthacinmātramamalaṃ bhavān || 40 ||
[Analyze grammar]

phalakusumadalānāṃ sarvadiksaṃsthitānāṃ rasa iva jagatāṃ tvaṃ saṃsthitaḥ sarvadaiva |
vimalataracidātmā nityamevāsyanantaḥ ka iva kaca tavāhaṃniścayo bhāvamūrteḥ || 41 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: