Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter CXI
śrīvasiṣṭha uvāca |
etatte sarvamākhyātaṃ śikhidhvajakathānakam |
anena gacchanmārgeṇa na kadācana khidyase || 1 ||
[Analyze grammar]
etāṃ dṛṣṭimavaṣṭabhya rāgadveṣavināśinīm |
nityaṃ nīrāgayā buddhyā tiṣṭhāvaṣṭabdhatatpadaḥ || 2 ||
[Analyze grammar]
yathā śikhidhvajo rājyaṃ kṛtavānevamīdṛśam |
rāma vyavaharanrājye bhogamokṣamayo bhava || 3 ||
[Analyze grammar]
śikhidhvajakrameṇaiva yathā bodhamavāptavān |
kaco bṛhaspateḥ putrastathā budhyasva rāghava || 4 ||
[Analyze grammar]
śrīrāma uvāca |
bṛhaspaterbhagavataḥ putro'sau bhagavānkacaḥ |
yathā prabuddho bhagavansamāsena tathā vada || 5 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
śrṛṇu rājankathāṃ śrīmāñchikhidhvajavadeva saḥ |
prabodhaṃ paramaṃ yāto devadeśikajaḥ kacaḥ || 6 ||
[Analyze grammar]
bālabhāvātsamuttīrṇaḥ saṃsārottaraṇonmukhaḥ |
kacaḥ padapadārthajño bṛhaspatimabhāṣata || 7 ||
[Analyze grammar]
kaca uvāca |
bhagavansarvadharmajña kathaṃ saṃsṛtipañjarāt |
asmānnirgamyate brūhi jantunā jīvatantunā || 8 ||
[Analyze grammar]
bṛhaspatiruvāca |
anarthamakarāgārādasmātsaṃsārasāgarāt |
uḍḍīyate nirudvegaṃ sarvatyāgena putraka || 9 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
ityākarṇya kaco vākyaṃ pituḥ paramapāvanam |
sarvameva parityajya jagāmaikāntakānanam || 10 ||
[Analyze grammar]
bṛhaspatestadgamanaṃ nodvegāya babhūva ha |
saṃyoge ca viyoge ca mahānto hi mahāśayāḥ || 11 ||
[Analyze grammar]
atha varṣeṣu jāteṣu triṣu pañcasu so'nagha |
punaḥ prāpa mahāraṇye kasmiṃścitpitaraṃ kacaḥ || 12 ||
[Analyze grammar]
paripūjyābhivādyainaṃ samāliṅgitaputrakam |
apṛcchadvākpatiṃ bhūyaḥ sa kacaḥ kāntayā girā || 13 ||
[Analyze grammar]
kaca uvāca |
adyedamaṣṭamaṃ varṣaṃ sarvatyāgaḥ kṛto mayā |
tathāpi tāta viśrāntiṃ nādhigacchāmyaninditām || 14 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
evamārtavacastasminkace vadati kānane |
sarvameva tyajetyuktvā vākpatirdivamudyayau || 15 ||
[Analyze grammar]
gate tasminkaco dehādvalkalādyapyathātyajat |
gatendvabhrārkatāreṇa śaradvyomnā samo'bhavat || 16 ||
[Analyze grammar]
punarvarṣatrayeṇaiṣa kasmiṃścitkānanāntare |
tatyājāmbudavarṣādi śaradīva nabhastalam || 17 ||
[Analyze grammar]
upāsaiko diganteṣu śāntaśūnyavapuḥ śvasan |
dūyamānamanāḥ prāpa tameva pitaraṃ gurum || 18 ||
[Analyze grammar]
kṛtapūjākramo bhaktyā samāliṅgitaputrakam |
apṛcchatsa kaco bhūyaḥ khedagadgadayā girā || 19 ||
[Analyze grammar]
kaca uvāca |
tāta sarvaṃ parityaktaṃ kanthāṃ veṇulatādyapi |
tathāpi nāsti viśrāntiḥ svapade kiṃ karomyaham || 20 ||
[Analyze grammar]
bṛhaspatiruvāca |
cittaṃ sarvamiti prāhustattyaktvā putra rājase |
cittatyāgaṃ viduḥ sarvatyāgaṃ sarvavido janāḥ || 21 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
ityuktvā vākpatiḥ putraṃ pupluve tarasā nabhaḥ |
anviyeṣa kacaścittaṃ parityaktumakhinnadhīḥ || 22 ||
[Analyze grammar]
cintayannapyasau cittaṃ na yadā veda kānane |
tadā saṃcintayāmāsa dhiyaiva pitaraṃ yayau || 23 ||
[Analyze grammar]
padārthavṛndaṃ dehādi na cittamiti kathyate |
tadetatkiṃ kva vā vyarthaṃ nirāgaskaṃ tyajāmyaham || 24 ||
[Analyze grammar]
pituḥ sakāśaṃ gacchāmi jñātuṃ cittaṃ mahāripum |
jñātvā tatsaṃtyajāmyāśu tatastiṣṭhāmi vijvaraḥ || 25 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
iti saṃcintya sa kaca ujjagāma triviṣṭapam |
vākpatiṃ prāpya sasnehaṃ vavande praṇanāma ca || 26 ||
[Analyze grammar]
apṛcchaccainamekānte kiṃ cittaṃ bhagavanvada |
svarūpaṃ brūhi cittasya yena tatsaṃtyajāmyaham || 27 ||
[Analyze grammar]
bṛhaspatiruvāca |
cittaṃ nijamahaṃkāraṃ viduścittavido janāḥ |
antaryo'yamahaṃbhāvo jantostaccittamucyate || 28 ||
[Analyze grammar]
kaca uvāca |
trayastriṃśanmahākoṭipramāṇasya mahāmate |
guro gīrvāṇavṛndasya kathametadvadeti me || 29 ||
[Analyze grammar]
manye'sya duṣkarastyāgo na siddhimupagacchati |
kathameṣa kila tyaktuṃ śakyate yogināṃ vara || 30 ||
[Analyze grammar]
bṛhaspatiruvāca |
api puṣpāvadalanādapi locanamīlanāt |
sukaro'haṃkṛtestyāgo na kleśo'tra manāgapi || 31 ||
[Analyze grammar]
yathaitadevaṃ tanaya tathā śrṛṇu vadāmi te |
ajñānamātrasaṃsiddhaṃ vastu jñānena naśyati || 32 ||
[Analyze grammar]
vastuto nāstyahaṃkāraḥ putra mithyābhramo yathā |
asansanniva saṃpanno bālavetālavatsthitaḥ || 33 ||
[Analyze grammar]
yathā rajjvāṃ bhujaṃgatvaṃ marāvambumatiryathā |
mithyāvabhāsaḥ sphurati tathā mithyāpyahaṃkṛtiḥ || 34 ||
[Analyze grammar]
asadeva yathā dvitvaṃ mohādindau vilokyate |
tathā sphuratyahaṃkāro na satyo vāpyasanna ca || 35 ||
[Analyze grammar]
ekamādyantarahitaṃ cinmātramamalāntaram |
khādapyatitarāmacchaṃ vidyate sarvavedanam || 36 ||
[Analyze grammar]
sarvatra sarvadā sarvaprakāśaṃ sarvajantuṣu |
tadevaikaṃ kacatyambu vilolāsvabdhivīciṣu || 37 ||
[Analyze grammar]
atra ko'yamahaṃbhāvaḥ kuto vā kathamutthitaḥ |
kvāpsu jāto rajorāśiḥ kvānalādutthitaṃ jalam || 38 ||
[Analyze grammar]
ayaṃ so'hamiti vyarthaṃ pratyayaṃ tyaja putraka |
tucchaṃ parimitākāraṃ dikkālavivaśīkṛtam || 39 ||
[Analyze grammar]
dikkālādyanavacchinnaṃ svacchaṃ nityoditaṃ tatam |
sarvārthamayamekārthacinmātramamalaṃ bhavān || 40 ||
[Analyze grammar]
phalakusumadalānāṃ sarvadiksaṃsthitānāṃ rasa iva jagatāṃ tvaṃ saṃsthitaḥ sarvadaiva |
vimalataracidātmā nityamevāsyanantaḥ ka iva kaca tavāhaṃniścayo bhāvamūrteḥ || 41 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXI
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!