Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CIX

śrīvasiṣṭha uvāca |
atha tāṃ dayitāṃ dṛṣṭvā vismayotphullalocanaḥ |
śikhidhvaja uvācedamāścaryākulayā girā || 1 ||
[Analyze grammar]

kā tvamutpalapatrākṣi kutaḥ prāptāsi sundari |
kimihāsi kiyatkālaṃ kimarthamiha tiṣṭhasi || 2 ||
[Analyze grammar]

aṅgena vyavahāreṇa smitenānunayena ca |
mama jāyāvilāsena tatkalevopalakṣyase || 3 ||
[Analyze grammar]

cūḍālovāca |
evameva prabho viddhi cūḍālāsmi na saṃśayaḥ |
akṛtrimeṇa dehena labdho'syadya mayā svayam || 4 ||
[Analyze grammar]

kumbhādidehanirmāṇaistvāṃ bodhayitumeva me |
prapañcaḥ śataśākhatvamiha yāto vanāntare || 5 ||
[Analyze grammar]

yadā rājyaṃ parityajya mohena tapase vanam |
tvamāgāstatprabhṛtyeva tvadbodhāyāhamudyatā || 6 ||
[Analyze grammar]

anena kumbhadehena mayaiva tvaṃ vibodhitaḥ |
kumbhādidehanirmāṇaṃ tvāṃ bodhayitumeva me || 7 ||
[Analyze grammar]

māyayā na tu kumbhādi kiṃcitsatyaṃ mahīpate |
atho viditavedyastvaṃ dhyānenaitadakhaṇḍitam || 8 ||
[Analyze grammar]

sarvaṃ paśyasi tattvajña dhyānenāśvavalokaya |
atha cūḍālayetyukto baddhvā parikaraṃ nṛpaḥ || 9 ||
[Analyze grammar]

ātmodantaṃ viśeṣeṇa dhyānenāmalamaikṣata |
abhirājyaparityāgāccūḍālādarśanāvadhi || 10 ||
[Analyze grammar]

sarvaṃ muhūrtadhyānena cātmodantaṃ dadarśa saḥ |
ārājyasaṃparityāgādvartamānakṣaṇakramam || 11 ||
[Analyze grammar]

sarvamālokya bhūpālo virarāma samādhitaḥ |
samādhivirato harṣavikāsinayanāmbujaḥ || 12 ||
[Analyze grammar]

visārya tarasā bāhū pulakojjvalatāṃ gatau |
galadaṅgaṃ ghanasnehaṃ muñcadbāṣpaṃ sphuratspṛham || 13 ||
[Analyze grammar]

āliliṅga ciraṃ kāntāṃ nakulo nakulīmiva |
tayorāliṅgane tasmiṃstatra bhāvo babhūva yaḥ || 14 ||
[Analyze grammar]

na sa vāsukijihnābhirvaktuṃ harṣeṇa śakyate |
divisthāviva paṅkena kṛtāviva milattanū || 15 ||
[Analyze grammar]

śailāviva samutkīrṇau śliṣṭāvāstāṃ ciraṃ priyau |
muhūrtena galaddharmajalau pulakapīvarau || 16 ||
[Analyze grammar]

bāhū viślathatāmīṣanninyatustau śanaiḥ priyau |
amṛtāpūrṇahṛdayau saṃśūnyahṛdayopamau || 17 ||
[Analyze grammar]

unmuktabhujamāstāṃ tāvalakṣasthitalocanam |
ghanānandakṣaṇaṃ sthitvā tūṣṇīṃ praṇayapeśalam || 18 ||
[Analyze grammar]

kāntāṃ cibukasaṃlagnakaraḥ provāca bhūpatiḥ |
atyantamadhurasnigdhaḥ kāntaḥ svakulayoṣitām || 19 ||
[Analyze grammar]

puṇyaśca ratiniṣpandaḥ svādurnāmāmṛtādapi |
kiyatpramāṇastanvaṃgyā tvayā bālendumugdhayā || 20 ||
[Analyze grammar]

anubhūtaściraṃ kleśo bharturarthena dāruṇaḥ |
evaṃ duruttarāttasmātsaṃsārakuharādaham || 21 ||
[Analyze grammar]

uttārito yayā buddhyā sā hi kenopamīyate |
arundhatī śacī gaurī gāyatrī śrīḥ sarasvatī || 22 ||
[Analyze grammar]

samastāḥ pelavāyante tava tanvyā guṇaśriyā |
dhīḥ śrīḥ kāntiḥ kṣamā maitrī karuṇādyāstu sundari || 23 ||
[Analyze grammar]

kāntāsvākārakāntāsu prathamevābhilakṣyase |
pareṇādhyavasāyena tvayāhamavabodhitaḥ || 24 ||
[Analyze grammar]

kena pratyupakāreṇa parituṣyati te manaḥ |
mohādanādigahanādanantagahanādapi || 25 ||
[Analyze grammar]

patitaṃ vyavasāyinyastārayanti kulastriyaḥ |
śāstrārthagurumantrādi tathā nottāraṇakṣamam || 26 ||
[Analyze grammar]

yathaitāḥ snehaśālinyo bhartṛṇāṃ kulayoṣitaḥ |
sakhā bhrātā suhṛdbhṛtyo gururmitraṃ dhane sukham || 27 ||
[Analyze grammar]

śāstramāyatanaṃ dāsaḥ sarvama bhartuḥ kulāṅganāḥ |
sarvadā sarvayatnena pūjanīyāḥ kulāṅganāḥ || 28 ||
[Analyze grammar]

lokadvayasukhaṃ samyaksarvaṃ yāsu pratiṣṭhitam |
niricchāyāḥ prayātāyāḥ pāraṃ saṃsāravāridheḥ || 29 ||
[Analyze grammar]

kathamasyopakārasya kariṣye te pratikriyāḥ |
manye kulāṅganāṃ loke loke sarvāstvayādhunā || 30 ||
[Analyze grammar]

nārīsaujanyacarcāsu vyapadeśyā bhaviṣyasi |
tvāṃ nirmitavato dhāturguṇajālātiśāyinīm || 31 ||
[Analyze grammar]

manye prakupitā nūnamarundhatyādikāḥ striyaḥ |
satī tvaṃ rūpasaujanyaguṇaratnasamudgike || 32 ||
[Analyze grammar]

ehi me tvadguṇotkasya punarāliṅganaṃ kuru |
śrīvasiṣṭha uvāca |
ityuktvā mṛgaśāvākṣīṃ cūḍālāṃ tāṃ śikhidhvajaḥ || 33 ||
[Analyze grammar]

āliliṅga punargāḍhaṃ nakulo nakulīmiva |
cūḍālovāca |
deva śuṣkakriyājālapare tvayyākulātmani || 34 ||
[Analyze grammar]

bhūyobhūyo bhṛśamahaṃ tvadarthaṃ duḥkhitābhavam |
tena tvadavabodhātmā svārthaṃ evopapāditaḥ || 35 ||
[Analyze grammar]

mayā tadatra kiṃ deva karoṣi mama gauravam |
śikhidhvaja uvāca |
tvayā yathā varārohe svārthaḥ saṃpādyate śubhaḥ || 36 ||
[Analyze grammar]

tamidānīṃ tathā sarvāḥ sādhayantu kulāṅganāḥ |
cūḍālovāca |
budhyase kānta viśrānto jagajjālataṭe vibho || 37 ||
[Analyze grammar]

adya taṃ prāktanaṃ kiṃcinmohaṃ samanupaśyasi |
idaṃ karomi nedaṃ tu prāpnomīdamiti sthitim || 38 ||
[Analyze grammar]

antarhasasi tāṃ kacciddaśāpelavatāṃ dhiyaḥ |
tāstucchatṛṣṇākalanāstāḥ saṃkalpakukalpanāḥ || 39 ||
[Analyze grammar]

tvayi nādyāvalokyante deva vyomnīva parvatāḥ |
kiṃ tvamadyāṅga saṃpannaḥ kiṃniṣṭho'si kimīhase || 40 ||
[Analyze grammar]

kathaṃ paśyasi pāścātyaṃ dehaceṣṭākramaṃ vibho |
śikhidhvaja uvāca |
sumanaḥpūrṇanīlābjamālāsāravilocane || 41 ||
[Analyze grammar]

tvameva yasya yasyāntastattasyāhamupāsthitaḥ |
nirīho'smi niraṃśo'smi nabhaḥsvaccho'smi nispṛhaḥ || 42 ||
[Analyze grammar]

śānto'hamartharūpo'smi cirāyāhamahaṃ sthitaḥ |
tāṃ daśāmupayāto'smi yataścittaikavartmani || 43 ||
[Analyze grammar]

pratiṣedhanti sahasā na yāṃ hariharādayaḥ |
nakiṃcinmātracinmātraniṣṭho'smi svastha āsthitaḥ || 44 ||
[Analyze grammar]

bhrameṇāhaṃ vimukto'smi saṃsāreṇālilocane |
na tuṣṭosmi na khinno'smi nāyamasmi na cetarat || 45 ||
[Analyze grammar]

na sthūlo'smi na sūkṣmo'smi satyamasmi ca sundari |
tejobimbātprayātena bhittāvapatitena ca || 46 ||
[Analyze grammar]

kṣayātiśayamuktena prakāśenāsmi vai samaḥ |
śāntosmi sāmyaṃ netāsmi svasthosmi vigatāśayaḥ || 47 ||
[Analyze grammar]

parinirvāṇa evāsmi sadṛśo'smi pativrate |
yattadasmi tadevāsmi vaktuṃ śakromi netarat || 48 ||
[Analyze grammar]

taraṅgataralāpāṅge gurustvaṃ me namo'stu te |
prasādena viśālākṣyāstīrṇo'smi bhavasāgarāt || 49 ||
[Analyze grammar]

punarmalaṃ na gṛhṇāmi śatadhmātasuvarṇavat |
śāntaḥ svastho mṛduryatto vītarāgo niraṃśadhīḥ || 50 ||
[Analyze grammar]

sarvātītaḥ sarvagaśca khamivāyamahaṃ sthitaḥ |
cūḍālovāca |
evaṃ sthite mahāsattva prāṇeśa hṛdayapriya || 51 ||
[Analyze grammar]

kimidānīṃ prabho brūhi rocate te mahāmate |
śikhidhvaja uvāca |
pratiṣedhaṃ na jānāmi na jānāmyabhivāñchitam || 52 ||
[Analyze grammar]

yadācarasi tanvi tvaṃ kadācidvedmi tattathā |
yadyanmataṃ te sakalaṃ tathāstvavikalaṃ priye || 53 ||
[Analyze grammar]

na kiṃcidanusaṃdhātuṃ jānāmyambarasundaraḥ |
yadeva kiṃcijjānāsi tadeva kuru sundari || 54 ||
[Analyze grammar]

tadeva dhārayiṣyāmi pratibimbaṃ yathā maṇiḥ |
cetasā galiteṣṭena yathāprāptamaninditam || 55 ||
[Analyze grammar]

na staumi na ca nindāmi yadicchasi tadācara |
cūḍālovāca |
yadyevaṃ tanmahābāho samākarṇaya manmatam || 56 ||
[Analyze grammar]

ākarṇya jīvanmuktātmastadevāhartumarhasi |
sarvatraikyāvabodhena maurkhyakṣayabhuvānvitāḥ || 57 ||
[Analyze grammar]

niricchāstāvadākāśaviśadāḥ saṃsthitā vayam |
yādṛgeṣaṇamasmākaṃ tādṛśaṃ tadaneṣaṇam || 58 ||
[Analyze grammar]

yatprāṇānaiṣaṇe ko'tra cinmātro'bhyasate hi kaḥ |
tasmādādyantamadhyeṣu ye vayaṃ puruṣottama || 59 ||
[Analyze grammar]

śeṣamekaṃ parityajya ta eveme sthitā vayam |
rājyena sāṃpratenemaṃ kālaṃ nītvā krameṇa vai || 60 ||
[Analyze grammar]

videhatāṃ prayāsyāmaḥ prabho kālena kenacit |
śikhidhvaja uvāca |
vayamādyantamadhyeṣu kīdṛśāstarale vada || 61 ||
[Analyze grammar]

śeṣamekaṃ parityajya tiṣṭhāmaḥ kathameva vā |
cūḍālovāca |
vayamādyantamadhyeṣu rājāno rājasattama || 62 ||
[Analyze grammar]

mohamekaṃ parityajya bhavāmaḥ punareva te |
sva eva nagare rājā bhava tvaṃ svāsane sthitaḥ || 63 ||
[Analyze grammar]

lalāmo nanu kāntānāṃ mahiṣī te bhavāmyaham |
sanṛpā mattavāstavyā nṛtyannavanavāṅganā || 64 ||
[Analyze grammar]

sapatākā dhvanattūryā puṣpaprakariṇī purī |
lasadvallyā samañjaryā raṇatpuṣpālimālayā |
madhumāsalatālakṣmyā cirādbhavatu sā samā || 65 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
iti cūḍālayā prokto vihasya sa śikhidhvajaḥ |
provāca madhuraṃ vākyamakṣubdhaṃ vigatajvaraḥ || 66 ||
[Analyze grammar]

evaṃ cettadviśālākṣi svāyattā nastriviṣṭape |
siddhabhogaśriyastāsu nivasāmi na kiṃ priye || 67 ||
[Analyze grammar]

cūḍālovāca |
na rājanmama bhogeṣu vāñchā nāpi vibhūtiṣu |
svabhāvasya vaśādeva yathāprāptena me sthitiḥ || 68 ||
[Analyze grammar]

na sukhāya mama svargo na rājyaṃ nāpi ca kriyā |
yathāsthitamavikṣubdhaṃ tiṣṭhāmi svasthaceṣṭitā || 69 ||
[Analyze grammar]

idaṃ sukhamidaṃ neti mithune kṣayamāgate |
samameva pade śānte tiṣṭhāmīha yathāsukham || 70 ||
[Analyze grammar]

śikhidhvaja uvāca |
yuktamuktaṃ viśālākṣi tvayaitatsamayā dhiyā |
ko vārthaḥ kila rājyasya grahe tyāge'pi vā bhavet || 71 ||
[Analyze grammar]

sukhaduḥkhadaśācintāṃ tyaktvā vigatamatsaram |
yathāsaṃsthānamevemau tiṣṭhāvaḥ svasthatāṃ gatau || 72 ||
[Analyze grammar]

iti tatra kathālāpakathanena tayordvayoḥ |
kāntayościradaṃpatyorvāsarastanutāṃ yayau || 73 ||
[Analyze grammar]

athotthāya dinācāraṃ yathāprāptamaninditau |
sotkaṇṭhāvapyanutkaṇṭhau cakratuḥ kāryakovidau || 74 ||
[Analyze grammar]

svargasiddhimanādṛtya tasthatuḥ pūrṇacetasau |
ekasminneva śayane taistaiḥ praṇayaceṣṭitaiḥ |
sā vyatīyāya rajanī tayorjīvadvimuktayoḥ || 75 ||
[Analyze grammar]

tadbhogamokṣasukhamuttamayoḥ svaya samāśaṃsatoḥ praṇayavākyavilāsagarbham |
utkaṇṭhatāṃ praṇayinordhiyamānayantī dīrghā muhūrtavadasau rajanī jagāma || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: