Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXIX

cūḍālovāca |
athemamaparaṃ ramyaṃ vṛttāntaṃ śṛṇu bhūmipa |
paraṃ prabodhanaṃ buddheḥ sādho sadṛśamātmanaḥ || 1 ||
[Analyze grammar]

asti vindhyavane hastī mahāyūthapayūthapaḥ |
āgastyā śuddhayā buddhyā vindhyenevoditaḥ svataḥ || 2 ||
[Analyze grammar]

vajrārcirviṣamau dīrghau tasyāstāṃ daśanau sitau |
kalpānalaśikhātulyau sumerūnmūlanakṣamau || 3 ||
[Analyze grammar]

sa baddho lohajālena hastipena kilābhitaḥ |
munīndreṇeva vindhyādrirupendreṇeva vā baliḥ || 4 ||
[Analyze grammar]

nibaddho yantraṇāmāpa śastrakumbhardito gajaḥ |
tāṃ jagāma vyathāṃ dhīro navāgnau purameti yām || 5 ||
[Analyze grammar]

ripau hastipake dūrādapaśyati sa vāraṇaḥ |
ayaḥsamudgake yasminnināya divasatrayam || 6 ||
[Analyze grammar]

khedānnigaḍanirbhede yatnavānsa mataṃgajaḥ |
cakāra kikiṇīkvāṇaṃ mukhoddhātairathānyadā || 7 ||
[Analyze grammar]

dantābhyāṃ yatnatastābhyāṃ muhūrtadvitayena saḥ |
babhañja śṛṅkhalājālaṃ svargārgalamivāsuraḥ || 8 ||
[Analyze grammar]

taṃ tasya nigaḍacchedamapaśyaddūrato ripuḥ |
baleḥ svargāvadalanaṃ harirmerutalādiva || 9 ||
[Analyze grammar]

tasya vicchinnapāśasya mūrdhni tālataro ripuḥ |
papāta kramataḥ svargaṃ harirmerorbaleriva || 10 ||
[Analyze grammar]

sa patanpādapadmābhyāmaprāpya kariṇaḥ śiraḥ |
papātorvyāṃ phalaṃ pakvaṃ vātāhatamivākulaḥ || 11 ||
[Analyze grammar]

taṃ puraḥ patitaṃ dṛṣṭvā mahebhaḥ karuṇāṃ yayau |
sphuratsphāraguṇāḥ santaḥ santi tiryaggatāvapi || 12 ||
[Analyze grammar]

patitaṃ dalayāmīti kiṃ nāma mama pauruṣam |
vāraṇo'pīti kalayanna jaghāna sa taṃ ripum || 13 ||
[Analyze grammar]

kevalaṃ nigaḍavyūhaṃ vidāryābhijagāma ha |
vitataṃ setumutsārya vipulaugha ivāmbhasaḥ || 14 ||
[Analyze grammar]

dayāmāśritya mātaṅgo bhaṅktvā jālaṃ jagāma ha |
vidārya meghasaṃghātaṃ nabhasīva divākaraḥ || 15 ||
[Analyze grammar]

gate gaje samuttasthau hastipaḥ svasthadehadhīḥ |
gajenaiva samaṃ tasya vyathā dūrataraṃ gatā || 16 ||
[Analyze grammar]

proccalattālaśikharātsa tathā patito'pi san |
na bhedamāpa durbhedā manye dehā durātmanām || 17 ||
[Analyze grammar]

vardhate prāvṛṣīvābhraṃ kukāryeṣvasatāṃ balam |
āsīdadhikamutsāhī sa ca caṃkramaṇe tadā || 18 ||
[Analyze grammar]

vāraṇārirasiddhāṅgo gatebho duḥkhamāyayau |
āgatyopagate'ntardhiṃ nidhāna iva vardhanaḥ || 19 ||
[Analyze grammar]

so'nviyeṣa gajaṃ yatnādgulmakāntaritaṃ vane |
payodapiṇḍitaṃ bhoktuṃ rāhurindumivāmbare || 20 ||
[Analyze grammar]

cireṇālabhatebhendraṃ kasmiṃścitkānane sthitam |
viśrāntaṃ taṃ tarutale samarādiva nirgatam || 21 ||
[Analyze grammar]

atha yatra sthito nāgastatra tadbandhanakṣamam |
parayā rājasāmagryā gajalampaṭabhūmayā || 22 ||
[Analyze grammar]

sa khātavalayaṃ cakre hastipaḥ kānane'bhitaḥ |
sarvadikkaṃ vidhirbhūmau samudravalayaṃ yathā || 23 ||
[Analyze grammar]

uparyasthagayadvālalataughena sa taṃ śaṭhaḥ |
śūnyatātantujālena śaratkāla ivāmbaram || 24 ||
[Analyze grammar]

dinaiḥ katipayaireva vāraṇo viharanvane |
tasminnipatitaḥ khāte śuṣkābdhāviva parvataḥ || 25 ||
[Analyze grammar]

vrajanparyākṛtau kūpe pātālatalabhīṣaṇe |
khātaśuṣkābdhyadhobhāge gajaratnasamudgake || 26 ||
[Analyze grammar]

iti bhūyo dṛḍhaṃ baddhastena hastipakena saḥ |
tiṣṭhatyadyāpi duḥkhena bhūsadmani yathā baliḥ || 27 ||
[Analyze grammar]

ahaniṣyatpuraivāsau yadyagre patitaṃ ripum |
tannālapsyattato duḥkha gajaḥ khātanibandhanam || 28 ||
[Analyze grammar]

maurkhyādāgāmina kālaṃ vartamānakriyākramaiḥ |
aśodhayannaro duḥkhaṃ yāti vindhyagajo yathā || 29 ||
[Analyze grammar]

mukto'smi śastranigaḍāditi tuṣṭo hi vāraṇaḥ |
dūrastho'pi punarbaddho maurkhyaṃ kva ca na bādhate || 30 ||
[Analyze grammar]

maurkhyaṃ hi bandhanamavehi paraṃ mahātmanbaddho na baddha iti cetasi tadvimuktyai |
ātmodayaṃ trijagadātmamayaṃ samastaṃ maurkhye sthitasya sahasā nanu sarvabhūmiḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: