Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XC

śikhidhvaja uvāca |
maṇisādhakavindhyebhabandhanādyamarātmaja |
sūcitaṃ yatkathājālaṃ punarme prakaṭīkuru || 1 ||
[Analyze grammar]

cūḍālovāca |
vākyārthadṛṣṭerniṣpattyā hṛdgṛhe cittabhittiṣu |
śṛṇu svayaṃ kathāṃ citrāṃ citramunmīlayāmi te || 2 ||
[Analyze grammar]

yo'sau śāstrārthakuśalastattvajñāne tvapaṇḍitaḥ |
ratnasaṃsādhakaḥ proktaḥ sa tvameva mahīpate || 3 ||
[Analyze grammar]

tajjño bhavasi śāstreṣu ravirmerutaṭeṣviva |
tattvajñāne tu viśrānto na tvaṃ dṛṣadivāmbhasi || 4 ||
[Analyze grammar]

viddhi cintāmaṇiṃ sādho sarvatyāgamakṛtrimam |
tamantaṃ sarvaduḥkhānāṃ tvaṃ sādhayasi śuddhadhīḥ || 5 ||
[Analyze grammar]

sarvatyāgena śuddhena sarvamāsādyate'nagha |
sarvatyāgo hi sāmrājyaṃ kiṃ cintāmaṇito bhavet || 6 ||
[Analyze grammar]

siddhaḥ sarvaparityāgaḥ sādho saṃsādhyatastava |
kharvīkṛtajagadbhūtirvidyāsvātmodayastathā || 7 ||
[Analyze grammar]

saṃtyaktaṃ bhavatā rājyaṃ sadāradhanabāndhavam |
brahmaṇeva jagatsargavyāpāraḥ svaniśāgame || 8 ||
[Analyze grammar]

svadeśasyātidūrasthamāgato'si mamāśramam |
bhuvo'ntamiva viśrāntyai vainateyaḥ sakacchapaḥ || 9 ||
[Analyze grammar]

kevalaṃ sarvasaṃtyāge śeṣitāhaṃmatistvayā |
mṛṣṭākhilakalaṅkena svasattevānilena khe || 10 ||
[Analyze grammar]

manomātre hṛdastyakte jagadāyāti pūrṇatām |
tyāgātyāgavikalpaistvaṃ khamambhodairivāvṛtaḥ || 11 ||
[Analyze grammar]

nāyaṃ sa paramānandaḥ sarvatyāgo mahodayaḥ |
ko'pyuccairanya evāsau cirasādhyo mahāniti || 12 ||
[Analyze grammar]

cintayeti gate vṛddhiṃ saṃkalpagrahaṇe śanaiḥ |
vātyayeva vanaspande tyāgaḥ proḍḍīya te gataḥ || 13 ||
[Analyze grammar]

tyāgitā syātkutastasya cintāmapyāvṛṇoti yaḥ |
pavanaspandayuktasya niḥspandatvaṃ kutastaroḥ || 14 ||
[Analyze grammar]

cintaiva cittamityāhuḥ saṃkalpetaranāmakam |
tasyāmeva sphurantyāṃ tu cittaṃ tyaktaṃ kathaṃ bhavet || 15 ||
[Analyze grammar]

citte cintāgṛhīte tu trijagajjālake kṣaṇāt |
kathamāsādyate sādho sarvatyāgo nirañjanaḥ || 15 ||
[Analyze grammar]

saṃkalpagrahaṇenāntastyāgaḥ proḍḍīya te gataḥ |
śabdasaṃśravaṇenāṅga yathā grāmavihaṃgamaḥ || 17 ||
[Analyze grammar]

niścintatvaṃ paraṃ sarvaṃ tyāga ādāya te gataḥ |
āmantryāpūjito jantuḥ sa duḥkhaṃ na karoti kim || 18 ||
[Analyze grammar]

sarvatyāgamaṇāvevaṃ gate kamalalocana |
tapaḥkācamaṇirdṛṣṭastvayā saṃkalpacakṣuṣā || 19 ||
[Analyze grammar]

tvayā tasmiṃstapasyeva duḥkhe dṛṣṭibhramodite |
grāhyaikabhāvanā baddhā jalendau śaśino yathā || 20 ||
[Analyze grammar]

avāsanamanāsaktyā kṛtānantā savāsanā |
ādyantamadhyaviṣamā duḥkhāyaiva tapaḥkriyā || 21 ||
[Analyze grammar]

amitānandamutsṛjya susādhyaṃ yaḥ pravartate |
mite vastuni duḥsādhye svātmahā sa śaṭhaḥ smṛtaḥ || 22 ||
[Analyze grammar]

sarvatyāgaṃ samārabhya na caiṣa sādhitastvayā |
tathā duḥkhaikatājñānabaddhena vanasadmani || 23 ||
[Analyze grammar]

rājyabandhādviniṣkramya prasaraduḥkhapūritāt |
vanavāsābhidhaiḥ sādho baddho'si dṛṣṭabandhanaiḥ || 24 ||
[Analyze grammar]

dviguṇā eva te cintāḥ śītavātātapādayaḥ |
bandhanādadhikaṃ manye vanavāsamajānatām || 25 ||
[Analyze grammar]

cintāmaṇirmayā prāpta ityalaṃ buddhavānasi |
na labdhavānbhavānsādho sphaṭikasyāpi khaṇḍikām || 26 ||
[Analyze grammar]

ityetadaṅga maṇiyatnakathāsamānaṃ samyaṅmayā prakathitaṃ tava padmanetra |
tadbodhyamevamamalaṃ svayameva buddhvā yadvetsi tatpariṇatiṃ naya cittakośe || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XC

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: