Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXIII

śrīvasiṣṭha uvāca |
candrārdhaśekharadhara cittattvasya mahātmanaḥ |
anantasyaikarūpasya dvitvaṃ kathamupāgatam || 1 ||
[Analyze grammar]

kathaṃ ca tanmahādeva rūḍhaṃ paryāyasaṃkulam |
bhavedduḥkhopaghātāya prajñayā vinivāritam || 2 ||
[Analyze grammar]

īśvara uvāca |
sarvaśakti hi tadbrahma sadekaṃ vidyate yadā |
tadā nirmūla evāyaṃ dvitvaikatvakalodayaḥ || 3 ||
[Analyze grammar]

sati dvitve kilaikaṃ syātsatyekatve dvirūpatā |
kale dve api cidrūpe cidrūpatvāttadapyasat || 4 ||
[Analyze grammar]

ekābhāvādabhāvo'tra ekatvadvitvayordvayoḥ |
ekaṃ vinā na dvitīyaṃ na dvitīyaṃ vinaikatā || 5 ||
[Analyze grammar]

kāryakāraṇayorekasāratvādekarūpatā |
phalāntasyāpi bījādervikārādiha kalpanā || 6 ||
[Analyze grammar]

cittvaṃ cetyavikalpena svayaṃ sphurati tanmayam |
vikārādi tadevāntastatsāratvānna bhidyate || 7 ||
[Analyze grammar]

vikārādivikalpo'yaṃ tata utthāya vastuṣu |
yāti sārthakatāṃ nānākāryakāraṇatādibhiḥ || 8 ||
[Analyze grammar]

taraṅgāḥ salile ye'pi toye śailasya te samāḥ |
śaśaśrṛṅgasamaḥ so'pi yasya satyaḥ śaśāṅkuraḥ || 9 ||
[Analyze grammar]

vastubodho'tra saṃdhatte tatrālaṃ vāgvikalpanaiḥ |
vyavacchedādi duśchedyaṃ vacovācyātkila dvija || 10 ||
[Analyze grammar]

brahmaṇaḥ sarvaśaktitvaṃ tattvato na vibhidyate |
taraṅgakaṇakallolajalaugha iva vāriṇaḥ || 11 ||
[Analyze grammar]

puṣpapallavapatrādi latāyā netaradyathā |
dvitvaikatvajagattvādi tvantvāhantvaṃ tathā citeḥ || 12 ||
[Analyze grammar]

deśakālavikārādiḥ kṛto bhedaścitastu yaḥ |
taccidetadasatproktaṃ na praśno'tra tavocitaḥ || 13 ||
[Analyze grammar]

deśakālakriyāsattāniyatyādyāśca śaktayaḥ |
cidātmikā eva citaḥ sattvātsaṃpatitāḥ svataḥ || 14 ||
[Analyze grammar]

cittattvaṃ cittacetyehaṃ cidbrahmādyabhidhā smṛtā |
yathā vīcyādyabhidhārhaṃ sthitamambutaraṅgakam || 15 ||
[Analyze grammar]

asaṃbhavattaraṅgasya cidvilāsamahāmbudheḥ |
taraṅgitatvamiva yattattāvaccetyasaṅgitā || 16 ||
[Analyze grammar]

tadetatparamaṃ brahma satyeśvaraśivādibhiḥ |
śūnyaikaparamātmādināmabhiḥ parigīyate || 17 ||
[Analyze grammar]

evaṃ rūpapadātītaṃ yadrūpaṃ paramātmanaḥ |
yattu nāmāhamamalaṃ viṣayo na girāṃ ca tat || 18 ||
[Analyze grammar]

yadidaṃ dṛśyate tasyāstallatāyā mahāciteḥ |
phalapallavapuṣpādi na bhinnaṃ tanmayaṃ yataḥ || 19 ||
[Analyze grammar]

mahāvidyopanayanā cidbhavatyabhidhā satī |
sā jīvatvena bāhyatvaṃ tadā dvīndviva paśyati || 20 ||
[Analyze grammar]

svayamanyaivamasmīti bhāvayitvā svabhāvataḥ |
anyatāmiva saṃyāti svavikalpātmikāṃ svataḥ || 21 ||
[Analyze grammar]

akalaṅkena rūpeṇa rūpaṃ yatsakalaṅkavat |
saṃsārasaritaṃ prāpya cetanenaiva cetati || 22 ||
[Analyze grammar]

cidvapuḥ svayametena hyekatāmeti jīvatām |
cittattvasyāvabhāsena jīvo jīvati tanmayaḥ || 23 ||
[Analyze grammar]

ātivāhikadeho'pi jīvatāṃ samupāgataḥ |
bhāvanāpañcakaṃ bhūtvā dravyamasmīti vettyalam || 24 ||
[Analyze grammar]

taddravyaṃ prāṇinā bhuktamāśu gacchati vīryatām |
tato'haṃ prāṇavāñjāto vettītyanubhavātmakam || 25 ||
[Analyze grammar]

ahaṃtādikrameṇāśu pañcakānubhavabhramāt |
sthāvaraṃ jaṃgamaṃ sarvaṃ vetti tattadbhavatyalam || 26 ||
[Analyze grammar]

kākatālīyayogena dṛḍhābhyāsakṣayeṇa ca |
vāsanāntarasaṃśleṣātsūkṣmamākāramujjhati || 27 ||
[Analyze grammar]

dvitvasvasaṃvidā dvitvamekasyaiva pravartate |
puṃso vetālasaṃkalpādvetāla iva bhāsuraḥ || 28 ||
[Analyze grammar]

advitvavedanādvitvamātmano'pi nivartate |
na karomīti saṃkalpātpuruṣasyeva kartṛtā || 29 ||
[Analyze grammar]

dvitvasaṃkalpato dvitvamekasyaiva pravartate |
advitvasaṃvidā dvitvamanekasyāpi naśyati || 30 ||
[Analyze grammar]

paramātmatayā dvitvaṃ na kilātmani vidyate |
avikārādimattvena sarvagatvena sarvadā || 31 ||
[Analyze grammar]

yatsvasaṃkalparacitamasaṃkalpakṣayaṃ hi tat |
yathā mune manorājyaṃ gandharvanagaraṃ yathā || 32 ||
[Analyze grammar]

tathā saṃkalpane kleśo na saṃkalpavināśane |
saṃkalpayakṣo gandharvapuryāḥ sṛṣṭau na tu kṣaye || 33 ||
[Analyze grammar]

puṣṭasaṃkalpamātreṇa yadidaṃ duḥkhamāgatam |
tadasaṃkalpamātreṇa kṣayi kātra kadarthanā || 34 ||
[Analyze grammar]

yatkiṃcidapi saṃkalpya naro duḥkhe nimajjati |
na kiṃcidapi saṃkalpya sukhamavyayamaśnute || 35 ||
[Analyze grammar]

saṃkalpavyālanirmuktā na yadā tava cetanā |
na tadā nandanodyāne tvamuccaiḥ parirājase || 36 ||
[Analyze grammar]

svavivekānilaiḥ kṛtvā saṃkalpajaladakṣayam |
parāṃ nirmalatāmehi śaradīva nabhontaram || 37 ||
[Analyze grammar]

saṃkalpasaritaṃ mattāṃ maṇimantreṇa śoṣaya |
tatrohyamānamātmānaṃ samāśvāsya bhavāmanāḥ || 38 ||
[Analyze grammar]

saṃkalpānilanirdhūtaṃ bhrāntaṃ parṇatṛṇāṃśavat |
bhūtākāśe cidātmānamavalambya vilokaya || 39 ||
[Analyze grammar]

svasaṃkalpanakāluṣyaṃ vinivāryātmanātmanaḥ |
paraṃ prasādamāsādya paramānandavānbhava || 40 ||
[Analyze grammar]

sarvaśaktimayo hyātmā yadyathā bhāvayatyalam |
tattathā paśyati tadā svasaṃkalpavijṛmbhitam || 41 ||
[Analyze grammar]

saṃkalpamātramevedaṃ jaganmithyātvamutthitam |
asaṃkalpanamātreṇa brahmankvāpi vilīyate || 42 ||
[Analyze grammar]

saṃkalpavātavalitaṃ janmajālakadambakam |
asaṃkalpānilasparśādviśrāmyati pare pade || 43 ||
[Analyze grammar]

tṛṣṇākarañjalatikāmimāṃ rūḍhimupāgatām |
saṃkalpamūloddharaṇātpariśoṣavatīṃ kuru || 44 ||
[Analyze grammar]

pratibhāsasamutthānaṃ pratibhāsaparikṣayam |
yathā gandharvanagaraṃ tathā saṃsṛtivibhramaḥ || 45 ||
[Analyze grammar]

prabhurasmīti vismṛtya tāvacchocati bhūmipaḥ |
bhūmipo'smīti saṃjātā yāvannāsya hṛdi smṛtiḥ || 46 ||
[Analyze grammar]

nāsya tajjātayā brahmanprāksmṛtirvartamānayā |
śaradevopagatayā prāvṛḍ jāḍyāpavāriṇī || 47 ||
[Analyze grammar]

ghanapravāhayā'kasmāccittehā saiva vardhate |
ya evoccaiḥsvarastantryāḥ sa evākrāmati śrutim || 48 ||
[Analyze grammar]

ahameko'hamātmāsmītyekāṃ bhāvaya bhāvanām |
tayā bhāvanayā yuktaḥ sa eva tvaṃ bhavasyalam || 49 ||
[Analyze grammar]

evaṃ hyasaṃbhavadidaṃ tvavirāgabhāsyattatsattvamuttamapadaṃ paramekadevaḥ |
pūjāsu pūjakasupūjanapūjyarūpaṃ kiṃcinnakiṃcidiva cittapadaikamūrtiḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: