Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXIV

īśvara uvāca |
itthaṃ sthitamidaṃ viśvaṃ sadasaddevarūpi ca |
dvaitaikyapadanirmuktaṃ yuktaṃ dvaitaikyamapyataḥ || 1 ||
[Analyze grammar]

citeḥ kalaṅkavairūpyamiti saṃsāratāṃ gatam |
akalaṅkamasaṃsāri taccābhinnādvayātmakam || 2 ||
[Analyze grammar]

iyamasmīti saṃprāptakalaṅkā cinnibadhyate |
etāmeva kalāṃ buddhvā svakābhinnāṃ vimucyate || 3 ||
[Analyze grammar]

cidarthākāratābhāvāddvitvātsattvaṃ samujjhati |
sukhādimilitāṃ dhatte na satyāṃ saditi kṣaṇāt || 4 ||
[Analyze grammar]

śuddhā niraṃśā satyā vā'satyā vetyevamādibhiḥ |
vimuktā nāmaśabdārthaiḥ sarvaiḥ sarvātmikāpi kham || 5 ||
[Analyze grammar]

sarvaṃ nirupamaṃ śāntaṃ manasaitattrimārgagam |
brahmedaṃ bṛṃhitaṃ brahma śaktyā''kāśavikāsayā || 6 ||
[Analyze grammar]

manasā manasi cchinne svendriyāvayavātmani |
satyālokājjagajjāle pracchanne vilayaṃ gate || 7 ||
[Analyze grammar]

chidyate śīrṇasaṃsārakalanā kalpanātmikā |
bhṛṣṭabījopamā sattā jīvasya itināmikā || 8 ||
[Analyze grammar]

paśyantī nāma kalitotsṛjantī cetyacarvaṇām |
manomohābhranirmuktā śaradākāśakośavat || 9 ||
[Analyze grammar]

śuddhā cidbhāvamātrasthā cetyaciccāpalaṃ gatā |
samastasāmānyavatī bhavatīrṇabhavārṇavā || 10 ||
[Analyze grammar]

apunarbhavasauṣuptapadapāṇḍityapīvarī |
paramāsādya viśrāntā viśrāntā vitate pade || 11 ||
[Analyze grammar]

etatte manasi kṣīṇe prathamaṃ kathitaṃ padam |
dvitīyaṃ śrṛṇu viprendra śakterasyāḥ supāvanam || 12 ||
[Analyze grammar]

eṣaiva manasonmuktā cicchaktiḥ śāntiśālinī |
sarvajyotistamomuktā vitatākāśasundarī || 13 ||
[Analyze grammar]

ghanasauṣuptalekhāvacchilāntaḥsanniveśavat |
saindhavāntastharasavadvātāntaḥspandaśaktivat || 14 ||
[Analyze grammar]

kālenāyāti tatraiva parāṃ pariṇatiṃ yadā |
śūnyaśaktirivākāśe paramākāśagā tadā || 15 ||
[Analyze grammar]

cetyāṃśonmukhatāṃ nūnaṃ tyajatyambviva cāpalam |
vātalekheva calanaṃ puṣpalekheva saurabham || 16 ||
[Analyze grammar]

kālatākāśate tyaktvā sakale sakalākalā |
na jaḍā nājaḍā sphārā dhatte sattāmanāmikām || 17 ||
[Analyze grammar]

dikkālādyanavacchinnamahāsattāpadaṃ gatām |
turyaturyāṃśakalitāmakalaṅkāmanāmayām || 18 ||
[Analyze grammar]

kāṃcideva viśālākṣa sākṣivatsamavasthitām |
sarvataḥ sarvadā sarvaprakāśasvādutatparām || 19 ||
[Analyze grammar]

eṣā dvitīyā padatā kathitā tava suvrata |
tṛtīyaṃ śrṛṇu vakṣyāmi padaṃ padavidāṃ vara || 20 ||
[Analyze grammar]

eṣā dṛkcetyavalanādanāmārthāpadaṃ gatā |
brahmātmetyādiśabdārthādatītodeti kevalā || 21 ||
[Analyze grammar]

sthairyeṇa kālataḥ svasthā niṣkalaṅkā parātmanā |
turyātītādināmatvādapi yāti paraṃ padam || 22 ||
[Analyze grammar]

sā parā paramā kāṣṭhā pradhānaṃ śivabhāvataḥ |
cityekā niravacchedā tṛtīyā pāvanī sthitiḥ || 23 ||
[Analyze grammar]

ciramasyāṃ pratiṣṭhāyāṃ sarvādhvādhvagadūragā |
sā mamāpyaṃga vacasāṃ na samāyāti gocaram || 24 ||
[Analyze grammar]

trimārgakalanātītamiti te kathitaṃ mune |
tiṣṭha tasminpade nityamiti devaḥ sanātanaḥ || 25 ||
[Analyze grammar]

etanmayamidaṃ viśvaṃ mune tanmayavedanāt |
satyasaṃvedanānnedaṃ na ca nedaṃ munīśvara || 26 ||
[Analyze grammar]

nedaṃ pravartate kiṃcinnedaṃ kicinnivartate |
śāntaṃ samasamābhāsaṃ prathate svasya kośavat || 27 ||
[Analyze grammar]

advaitaikyādasaṃkṣobhāddhanacetanayā tayā |
avikārādimattvācca nityānityatayā ciram || 28 ||
[Analyze grammar]

ciddhanatvācchiśuśilākośānāṃ jagatāmapi |
manāgapi na bhedo'sti satāmapyasatāmapi || 29 ||
[Analyze grammar]

samastaṃ suśivaṃ śāntamatītaṃ vāgvilāsataḥ |
omityasya ca tanmātrāturyā sā paramā gatiḥ || 30 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktavānamaladṛkpariṇāmato'smin pāre pade samupaśāntaravābhidhāne |
tūṣṇīmatiṣṭhadamunā muninā ca sārdhaṃ viśrāntavṛttiratha tatra muhūrtamīśaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: