Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXV

śrīvasiṣṭha uvāca |
manasaiva manaśchittvā yadyātmā nāvalokyate |
mametyahamiti tyaktvā tattāmarasalocana || 1 ||
[Analyze grammar]

nāstameti jagadduḥkhaṃ yathā citragato raviḥ |
āyātyāpadanantatvaṃ mahārṇavavadātatā || 2 ||
[Analyze grammar]

punaḥpunarupāyāti jalakallolakāraṇam |
meghanīlatamaḥśyāmā saṃsṛtiprāvṛḍākulā || 3 ||
[Analyze grammar]

atraivodāharantīmamitihāsaṃ purātanam |
saṃvādaṃ suhṛdo sahyasānau bhāsavilāsayoḥ || 4 ||
[Analyze grammar]

astyutsedhajitākāśaḥ pīṭhena jitabhūtalaḥ |
talena jitapātālastrilokavijayo giriḥ || 5 ||
[Analyze grammar]

asaṃkhyakusumāpūro'saṃkhyanirmalanirjharaḥ |
guhyakārakṣitanidhiḥ sahyanāmā'viṣahyabhāḥ || 6 ||
[Analyze grammar]

muktāpaṭalasaṃpūrṇairbhānubhāsurabhittibhiḥ |
bhāsuraḥ kāñcanataṭaiḥ kaṭairiva suradvipaḥ || 7 ||
[Analyze grammar]

kvacitpuṣpabharāsāro dhātusārātataḥ kvacit |
kvacitphullasaraḥsāro ratnaśāliśilaḥ kvacit || 8 ||
[Analyze grammar]

ito raṭannirjharavānitaḥ kvaṇitakīcakaḥ |
ito raṭadguhāvāta itaḥ ṣaṭpadaghuṃghumaḥ || 9 ||
[Analyze grammar]

sānau gīto'psarovṛndairvane mṛgakhagāravaḥ |
adhityakāyāṃ mattābhro gaganeṣu khagāravaḥ || 10 ||
[Analyze grammar]

vidyādharāśritaguho bhṛṅgagītāmbujākaraḥ |
kirātagītaparyantaḥ khagagītavanadrumaḥ || 11 ||
[Analyze grammar]

skandheṣu devairvalitaḥ pādeṣu valito naraiḥ |
pātāle valito nāgairjagadgṛhamivāparam || 12 ||
[Analyze grammar]

kandareṣu śritaḥ siddhairnidhānairantarāśritaḥ |
candaneṣu śrito nāgaiḥ siṃhaiḥ śrṛṅgaśikhāsu ca || 13 ||
[Analyze grammar]

puṣpābhrasaṃvītavapuḥ puṣpareṇvabhrapāṃsulaḥ |
puṣpavātyābhrahṛdbhrāntaḥ puṣpapādapapāṇḍuraḥ || 14 ||
[Analyze grammar]

dhātudhūlyabhrakapilo ratnopalatalasthitaiḥ |
mandāragairiva purastrīgaṇairalamāśritaḥ || 15 ||
[Analyze grammar]

abhranīlāṃśukacchannā mūkaratnavibhūṣaṇāḥ |
śilāḥ kanakasundaryo yatra śrṛṅgābhisārikāḥ || 16 ||
[Analyze grammar]

tatrottarataṭe sānau vinamraphalapādape |
ratnapuṣkariṇījālavahannirjharavāriṇi || 17 ||
[Analyze grammar]

cūtadrumalatonmuktapuṣpastabakadanture |
viphullāṅkolapunnāganīlanīrajadiktaṭe || 18 ||
[Analyze grammar]

latāvitānacchannārke ratnāṃśubhambhāsvare |
sravajjambūrasasyūte svalokāhlādakāriṇi || 19 ||
[Analyze grammar]

brahmalokasamaḥ svargaramyaḥ śivapuropamaḥ |
atrerastyāśramaḥ śrīmānsiddhaśramaharo mahān || 20 ||
[Analyze grammar]

mahatyatrāśrame tasmiṃstāpasau dvau babhūvatuḥ |
kovidau tu nabhomārga iva śukrabṛhaspatī || 21 ||
[Analyze grammar]

tayorathaikāspadayostathābhūtāṃ sutāvubhau |
phullāṅkurau śuddhatanū sarasyambujayoriva || 22 ||
[Analyze grammar]

vilāsabhāsanāmānau vṛddhimāyayatuḥ kramāt |
tau pitroḥ pallave dīrghe latāpādapayoriva || 23 ||
[Analyze grammar]

āstāmanyonyasusnigdhau suhṛdau vallabhau mithaḥ |
tilatailavadāśliṣṭau tau puṣpāmodavatsthitau || 24 ||
[Analyze grammar]

nā'yuktau putrayuktau tu suraktāviva daṃpatī |
ekaṃ dvitvamivāpannaṃ samamāsīttayormanaḥ || 25 ||
[Analyze grammar]

tau tathānyonyamuditau manoharatarākṛtī |
tasthatuḥ svāśrame maune saroja iva ṣaṭpadau || 26 ||
[Analyze grammar]

prāpaturyauvanaṃ bālyamutsṛjya navavallabhau |
kālenālpatareṇaiva candrasūryāvivoditau || 27 ||
[Analyze grammar]

jagmaturdehamutsṛjya tatastau pitarau tayoḥ |
svargaṃ jarārtāvuḍḍīya nīḍādiva vihaṃgamau || 28 ||
[Analyze grammar]

pañcatvaṃ gatayoḥ pitrordīnavaktrau babhūvatuḥ |
taptāṅgau vigatotsāhau padmāviva jaloddhṛtau || 29 ||
[Analyze grammar]

tatraurdhvadaihikaṃ kṛtvā cakrāte paridevanam |
lokasthitiralaṅghyā hi mahatāmapi mānada || 30 ||
[Analyze grammar]

kṛtvaurdhvadaihikamatho vyathayābhibhūtau śokotthayā karuṇayārtagirā vilapya |
citrārpitāviva nirastasamastaceṣṭau tau saṃsthitau sukhamaśūnyahṛdau vivṛttau || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: