Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXVI

śrīvasiṣṭha uvāca |
atiśokaparābhūtau tasthaturdṛḍhatāpasau |
tāpasaṃśuṣkasarvāṅgau tāvaraṇyadrumāviva || 1 ||
[Analyze grammar]

viraktau vipine kālaṃ kṣepayāmāsaturdvijau |
viyūthāviva sāraṅgāvanāsthāmāgatau parām || 2 ||
[Analyze grammar]

jagmurdināni māsāśca varṣāṇyatha tayostadā |
kramādvāvapi saṃyātau jarāṃ śvabhradrumāviva || 3 ||
[Analyze grammar]

aprāptavimalajñānau cirājjarjaratāpasau |
tāvekadā saṃghaṭitāvidamanyonyamūcatuḥ || 4 ||
[Analyze grammar]

vilāsa uvāca |
jīvitāgryadrumaphala hṛdāvāsāmṛtāmbudhe |
jagatyasminmahābandho bhāsa svāgatamastu te || 5 ||
[Analyze grammar]

etāvatyo dināvallayo madviyogavatā tvayā |
vada kva kṣapitāḥ sādho kaccitte saphalaṃ tapaḥ || 6 ||
[Analyze grammar]

kaccitte vijvarā buddhiḥ kañcijjātastvamātmavān |
kaccitphalitavidyastvaṃ kaccitkuśalavānasi || 7 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktavantaṃ saṃsārasamudvignamalaṃ tathā |
prāhāprāptamahājñānaṃ suhṛtsuhṛdamādarāt || 8 ||
[Analyze grammar]

bhāsa uvāca |
sādho svāgatatādyaiva diṣṭyā dṛṣṭo'si mānada |
kuśalaṃ tu kuto'smākaṃ saṃsāre tiṣṭhatāmiha || 9 ||
[Analyze grammar]

yāvannādhigataṃ jñeyaṃ yāvatkṣīṇā na cittabhūḥ |
yāvattīrṇo na saṃsārastāvanme kuśalaṃ kutaḥ || 10 ||
[Analyze grammar]

āśā yāvadaśeṣeṇa na lūnāścittasaṃbhavāḥ |
vīrudho dātrakeṇeva tāvannaḥ kuśalaṃ kutaḥ || 11 ||
[Analyze grammar]

yāvannādhigataṃ jñānaṃ yāvanna samatoditā |
yāvannābhyudito bodhastāvannaḥ kuśalaṃ kutaḥ || 12 ||
[Analyze grammar]

ātmalābhaṃ vinā sādho vinā jñānamahauṣadham |
udeti punareveyaṃ duḥsaṃsṛtiviṣūcikā || 13 ||
[Analyze grammar]

śaiśavāṅkuritojjṛmbhānnavayauvanapallavaḥ |
jarākusumito'bhyeti punaḥ saṃsāradurdrumaḥ || 14 ||
[Analyze grammar]

kāyajīrṇatarorasmādbāndhavākrandaṣaṭpadā |
jarākusumitodeti punarmaraṇamañjarī || 15 ||
[Analyze grammar]

bhuktakarmartuvirasā purāṇadivasombhitā |
nīyate nīrasaprāyā punaḥ saṃvatsarāvalī || 16 ||
[Analyze grammar]

mahādarīṣu dehādrestṛṣṇākaṇṭakitāsvapi |
phalavyālāsu ca punaḥ kriyāsu pariluṭhyate || 17 ||
[Analyze grammar]

duḥkhaiḥ sukhalavākārairdīrghādīrghaiḥ śubhāśubhaiḥ |
aparyāptāgamāpāyāḥ prayāntyāyānti rātrayaḥ || 18 ||
[Analyze grammar]

ayathārthakriyārambhaiḥ kadāśāveśapallavaiḥ |
kṣīyate karmabhistucchairāyurāhatakarmabhiḥ || 19 ||
[Analyze grammar]

unmūlitāśrayālāno manomattamataṅgajaḥ |
tṛṣṇākareṇukonnidro dūraṃ viparidhāvati || 20 ||
[Analyze grammar]

jihvācapalatālagnaḥ kāyadrumamahālaye |
pataccintāmaṇau vṛddho garddhagṛdhro vivardhate || 21 ||
[Analyze grammar]

nīrasā niḥsukhā laghvī patatpelavagātrikā |
jīrṇaparṇasavarṇeyaṃ kṣīyate divasāvalī || 22 ||
[Analyze grammar]

avamānarajodhvastamastaṃgatavapuḥśriyam |
mukhaṃ dhūsaratāmeti himaiḥ padmamivāhatam || 23 ||
[Analyze grammar]

śuṣyataḥ kāyasarasaḥ pragaladyauvanāmbhasaḥ |
rājahaṃsaḥ kṣaṇādāyuranivarti palāyate || 24 ||
[Analyze grammar]

kālānilabaloddhūtājjarjarājjīvitadrumāt |
bhogapuṣpāṇi divasaparṇāni nipatantyadhaḥ || 25 ||
[Analyze grammar]

bhogabhogiśriteṣvantarduḥkhadarduradhāriṣu |
manomohāndhakūpeṣu pūreṣu vinimajjati || 26 ||
[Analyze grammar]

nānānurañjanāspṛṣṭā tṛṣṇā taralapelavā |
caityamagrapatākeva dūraṃ samadhirohati || 27 ||
[Analyze grammar]

asya saṃsāratantrasya bṛhatkālavilāspadaḥ |
jīvitāśāmayaṃ tantumantakākhurnikṛntati || 28 ||
[Analyze grammar]

yauvanotkaṭakallolā vahallolāsiphenilā |
parāvartamahāvartā yāti jīvitadurnadī || 29 ||
[Analyze grammar]

kalākulajagatkāryakallolākulasaṃkulā |
kriyāsaridaparyantā vahatyākulakoṭarā || 30 ||
[Analyze grammar]

anantā bandhujanatānadyo gambhīrakoṭare |
ajasraṃ nipatantyetā vitate kālasāgare || 31 ||
[Analyze grammar]

deharatnaśalākeyaṃ nāśapaṅkārṇavodare |
na jñāyate kva magneti tāta janmani janmani || 32 ||
[Analyze grammar]

cintācakre ciraṃ baddhaṃ kukriyācāracañcuram |
ceto bhramati sāmudre gartāvarte tṛṇaṃ yathā || 33 ||
[Analyze grammar]

uhyamānamananteṣu cetaḥ kāryamahormiṣu |
kṣaṇameti na viśrāntiṃ cintātāṇḍavitāśayam || 34 ||
[Analyze grammar]

idaṃ kṛtaṃ karomīdaṃ kariṣyāmīdamityalam |
kalanājālavalitā mūrcchitā matipakṣiṇī || 35 ||
[Analyze grammar]

ayaṃ suhṛdayaṃ śatruriti dvandvamahādvipaḥ |
vinikṛntati marmāṇi yathā nīlotpalāni me || 36 ||
[Analyze grammar]

cintānadyā mahāvarte vīcikānicaye ciram |
kṣaṇāducchūnatāmeti manomīnaḥ kṣaṇādgatiḥ || 37 ||
[Analyze grammar]

anātmīyāni duḥkhāni bahūnyevaṃvidhānyayam |
ātmabuddhyā vicinvāno jano gacchati dīnatām || 38 ||
[Analyze grammar]

bahuvidhasukhaduḥkhamadhyapātī vitatajarāmaraṇapravātabhagnaḥ |
jagadudaragirau luṭhañjano'yaṃ gatarasaparṇavadeti jarjaratvam || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: