Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LVII

śrīvasiṣṭha uvāca |
yadātmamaricasyāntaścittvāttīkṣṇatvavedanam |
tadahaṃtādi bhedādi deśakālādi cetyataḥ || 1 ||
[Analyze grammar]

yadātmalavaṇasyāntaścittvāllavaṇavedanam |
tadahaṃtādi bhedādi deśakālādi matsthitam || 2 ||
[Analyze grammar]

svato yadantarātmekṣościttvānmādhuryavedanam |
tadahaṃtādi bhedādi jagattattvādi jṛmbhitam || 3 ||
[Analyze grammar]

svato yadātmadṛṣadaścittvātkāṭhinyavedanam |
tadahaṃtādi bhedādi deśakālāditāṃ gatam || 4 ||
[Analyze grammar]

svato yadātmaśailasya jñatayā jāḍyavedanam |
tadahaṃtādi bhedādi bhuvanādīti saṃsthitam || 5 ||
[Analyze grammar]

svato yadātmato yasya ciddravatvādivartanam |
tadāvartādyahaṃtādibhedādyākāritā iva || 6 ||
[Analyze grammar]

svato yadātmavṛkṣasya śākhādistasya vedanam |
tadahaṃtādi bhedādi bhuvanādīva satsphurat || 7 ||
[Analyze grammar]

yadātmagaganasyāntaścittvācchūnyatvavedanam |
tadahaṃtādi bhedādi bhuvanādīti bhāvanam || 8 ||
[Analyze grammar]

yadātmagaganasyāntaścittvātsauṣiryavedanam |
tadahaṃtādi bhedādi śarīrādi ca dīpitam || 9 ||
[Analyze grammar]

svato yadātmakuḍyasya nairantaryaṃ nirantaram |
tadahaṃtādibhedena cittādvahiriva sthitam || 10 ||
[Analyze grammar]

svato yadātmasattāyāścittvātsattvaikavedanam |
tadahaṃtādi bhedādi cetanānītivatsthitam || 11 ||
[Analyze grammar]

antarātmaprakāśasya svato yadavabhāsanam |
tadahaṃtādi cittvādi jīva ityeva veda saḥ || 12 ||
[Analyze grammar]

antarasti yadātmendościdrūpaṃ cidrasāyanam |
svata āsvāditaṃ tena tadahaṃtādinoditam || 13 ||
[Analyze grammar]

paramātmaguḍasyāntaryaccitsvādūdayātmakam |
tadevāsvādyate tena svato'haṃtādi nāntare || 14 ||
[Analyze grammar]

paramātmamaṇeścittvādyadantaḥ kacanaṃ svayam |
cetanātmapade cāntarahamityādi vettyasau || 15 ||
[Analyze grammar]

na ca kiṃcana vettyantarvedyasyāsaṃbhavādiha |
na cāsvādayati svādu svādyasyāsaṃbhavādayam || 16 ||
[Analyze grammar]

na ca kiṃciccinotyantaścetyasyāsaṃbhave sati |
vindate na ca vā kiṃcidvedyasyāsaṃbhavādasau || 17 ||
[Analyze grammar]

asadābhāsa evātmā ananto bharitākṛtiḥ |
sthitaḥ sadaivaikaghano mahāśaila ivātmani || 18 ||
[Analyze grammar]

anayā tu vacobhaṅgyā mayā te raghunandana |
nāhaṃtādijagattādibhedostīti nidarśitam || 19 ||
[Analyze grammar]

na cittamasti no cetā na jagattādivibhramaḥ |
vṛṣṭamūkāmbudasitaṃ śāntaṃ śāmyati kevalam || 20 ||
[Analyze grammar]

yathāvartāditāmeti dravatvādvāri vāriṇi |
tadāhaṃtāditāmeti jñaptā jñaptau jña ātmani || 21 ||
[Analyze grammar]

yathā dravatvaṃ payasi yathā spandaḥ sadāgatau |
ahaṃtādeśakālādi tathā jñe jñaptimātrake || 22 ||
[Analyze grammar]

jño jñatāyāṃ śiva jñānaṃ jānāti jñānabṛṃhayā |
jñāyate'haṃtadi jñena jīvādītyabhijīvanaiḥ || 23 ||
[Analyze grammar]

yathodeti yayā'jñasya tṛptirjñānena yādṛśī |
ananye vānyatā buddhā sa tathā jṛmbhate tayā || 24 ||
[Analyze grammar]

jīvanaṃ jñātatā jñātā jīvanaṃ jīvajīvanam |
atyantamasti no bhedaścidrūpatve jñajīvayoḥ || 25 ||
[Analyze grammar]

yathā jñajīvayornāsti bhedo nāma tathaitayoḥ |
bhedo'sti na jñaśivayorviddhi śāntamakhaṇḍitam || 26 ||
[Analyze grammar]

sarvaṃ praśāntamajamekamanādimadhyamābhāsvaraṃ svadanamātramacetyacihnam |
sarvaṃ praśāntamiti śabdamayī tu dṛṣṭirbodhārthameva hi mudhaiva tadomitīdam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: