Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LVIII

śrīvasiṣṭha uvāca |
atraivodāharantīmamitihāsaṃ purātanam |
kirāteśasya suraghorvṛttāntaṃ vismayāspadam || 1 ||
[Analyze grammar]

uttarasyā diśo medaḥ karpūrapaṭala bhuvaḥ |
saṃbhūtaṃ hasanaṃ śārvaṃ śuklo vā cāndra ātapaḥ || 2 ||
[Analyze grammar]

himādreḥ śrṛṅgamastīha kailāso nāma parvataḥ |
śailakuñjaranirmuktakalāpasyeva nāyakaḥ || 3 ||
[Analyze grammar]

viṣṇoḥ kṣīroda iva svargaḥ surapateriva |
abjajasyeva nābhyabjaṃ gṛhaṃ yaḥ śaśimaulinaḥ || 4 ||
[Analyze grammar]

rudrākṣavṛkṣadolābhiḥ sāpsarobhirvibhāti yaḥ |
lolaratnaśalākābhirlaharībhirivārṇavaḥ || 5 ||
[Analyze grammar]

gaṇāṅganānāmaniśaṃ mattānāṃ caraṇairhatāḥ |
aśokā iva rājante yatrāśokā vilāsinaḥ || 6 ||
[Analyze grammar]

saṃcaranśaṃkaro dikṣu bhṛguṣvindumaṇidravaiḥ |
nivartante pravartante yatrājasraṃ ca nirjharāḥ || 7 ||
[Analyze grammar]

yo latāvṛkṣagulmaughavāpīhṛdanadīnadaiḥ |
mṛgairmṛgagaṇairbhūtairbrahmāṇḍavadivāvṛtaḥ || 8 ||
[Analyze grammar]

tasya hemajaṭā nāma kirātāḥ saṃsthitāḥ sthale |
pipīlikā vaṭatarormūlakośagatā iva || 9 ||
[Analyze grammar]

kailāsapādāraṇyānāṃ rudrākṣaistarugulmakaiḥ |
vasanti ghūkavatkṣudrāste vai nikaṭajīvinaḥ || 10 ||
[Analyze grammar]

āsītteṣāmudārātmā rājā parapuraṃjayaḥ |
jayalakṣmyā bhuja iva yaḥ prajāyāśca dakṣiṇaḥ || 11 ||
[Analyze grammar]

suraghurnāma balavānsuraghorāridarpahā |
arkaḥ parākrama iva mūrtimāniva mārutaḥ || 12 ||
[Analyze grammar]

jito vai rājyavibhavairdhanairguhyakanāyakaḥ |
śatakratugururbodhaiḥ kāvyairasuradeśikaḥ || 13 ||
[Analyze grammar]

sa cakre rājakāryāṇi nigrahānugrahakramaiḥ |
yathāprāptānyakhinnāṅgo dinānīva divākaraḥ || 14 ||
[Analyze grammar]

tajjābhyāṃ sukhaduḥkhābhyāmatha tasyābhyabhūyata |
svagatirvāgurābandhaiḥ śliṣṭāṅgasyeva pakṣiṇaḥ || 15 ||
[Analyze grammar]

kimārtaṃ pīḍayāmyenaṃ tilānyantramivaujasā |
sarveṣāmeva bhūtānāṃ mamevārtiḥ prajāyate || 16 ||
[Analyze grammar]

dhanamasmai prayacchāmi dhanenānandavāñjanaḥ |
bhavatyahamivāśeṣastadalaṃ me'tinigrahaiḥ || 17 ||
[Analyze grammar]

athavā nigrahaṃ prāptaṃ karomyetena vai vinā |
vartate na prajaiveyaṃ vinā vāri saridyathā || 18 ||
[Analyze grammar]

hā kaṣṭameva nigrāhyo nityānugrāhya eṣa me |
diṣṭyādya sukhavānasmi kaṣṭamadyāsmi duḥkhavān || 19 ||
[Analyze grammar]

iti dolāyitaṃ ceto na viśaśrāma bhūpateḥ |
ekatrāmbumahāvarte ciratṛṣṇamiva bhramat || 20 ||
[Analyze grammar]

athaikadā gṛhaṃ tasya māṇḍavyo munirāyayau |
bhrāntāśeṣakakupkuñjo vāsavasyava nāradaḥ || 21 ||
[Analyze grammar]

tamasau pūjayāmāsa papraccha ca mahāmunim |
saṃdehadurdrumastambhaparaśuṃ sarvakovidam || 22 ||
[Analyze grammar]

suraghuruvāca |
bhavadāgamanenāsmi mune nirvṛtimāgataḥ |
paramāṃ vasudhāpīṭhaṃ saṃprāpta iva mādhave || 23 ||
[Analyze grammar]

adya tiṣṭhāmyahaṃ nātha dhanyānāṃ dhuri dharmataḥ |
vikāsi raviṇevābjaṃ yattvayāsmyavalokitaḥ || 24 ||
[Analyze grammar]

bhagavansarvadharmajña ciraṃ viśrāntavānasi |
tadamuṃ saṃśayaṃ chindhi mamārkastimiraṃ yathā || 25 ||
[Analyze grammar]

mahatāṃ saṃgamenārtiḥ kasya nāma na naśyati |
saṃdehaṃ tu parāmārtimāhurārtivido janāḥ || 26 ||
[Analyze grammar]

mannigrahānugrahajā madbhṛtyavapuṣi sthitāḥ |
kaṣanti māmalaṃ cintā gajaṃ harinakhā iva || 27 ||
[Analyze grammar]

tadyathā samatodeti sūryāṃśuriva sarvadā |
matau mama mune nānyā tathā karuṇayā kuru || 28 ||
[Analyze grammar]

māṇḍavya uvāca |
svayatnena svasaṃsthena svenopāyena bhūpate |
eṣā manaḥpelavatā himavatpravilīyate || 26 ||
[Analyze grammar]

svavicāraṇayaivāśu śāmyatyantarmanojvaraḥ |
śaradāgamamātreṇa mihikā mahatī yathā || 30 ||
[Analyze grammar]

svenaiva manasā svāni svaśarīragatāni ca |
vicārayendriyāṇyantaḥ kīdṛśānyatha kāni ca || 31 ||
[Analyze grammar]

ko'haṃ kathamidaṃ kiṃvā kathaṃ maraṇajanmanī |
vicārayāntarevaṃ tvaṃ mahattāmalameṣyasi || 32 ||
[Analyze grammar]

vicāraṇā parijñātasvabhāvasya satastava |
harṣāmarṣadaśāścetastolayiṣyanti nācalam || 33 ||
[Analyze grammar]

manaḥ kṛṣṇamṛtsṛjya śamameṣyati vijvaram |
bhūtapūrvavapurbhūtvā taraṅgaḥ payasīva te || 34 ||
[Analyze grammar]

tiṣṭhadeva manorūpaṃ parityakṣyati te'nagha |
kalaṅkavikalaṃ kālaṃ manvantaragatāviva || 35 ||
[Analyze grammar]

anukampyā bhaviṣyanti śrīmantaḥ sarva eva te |
dṛṣṭatattvasya tuṣṭasya janāḥ piturivāvanau || 36 ||
[Analyze grammar]

vivekadīpadṛṣṭātmā mervabdhinabhasāmapi |
adho kariṣyasi nṛpa mahattāmuttamārthadām || 37 ||
[Analyze grammar]

mahattāmāgate cetastava saṃsāravṛttiṣu |
na nimajjati he sādho goṣpadeṣviva vāraṇaḥ || 38 ||
[Analyze grammar]

kṛpaṇaṃ tu mano rājanpelave'pi nimajjati |
kārye goṣpadatoye'pi jīrṇāṅgo maśako yathā || 39 ||
[Analyze grammar]

cetovāsanayā paṅke kīṭavatparimajjasi |
dṛśyamātrāvalambinyā svayā dīnatayā tayā || 40 ||
[Analyze grammar]

tāvattāvanmahābāho svayaṃ saṃtyajyate'khilam |
yāvadyāvatparālokaḥ paramātmaiva śiṣyate || 41 ||
[Analyze grammar]

tāvatprakṣālyate dhāturyāvaddhemaiva śiṣyate |
tāvadālokyate sarvaṃ yāvadātmaiva labhyate || 42 ||
[Analyze grammar]

sarvaḥ sārvikayā buddhyā sarvaṃ sarvatra sarvadā |
sarvathā saṃparityajya svātmanātmopalabhyate || 43 ||
[Analyze grammar]

yāvatsarvaṃ na saṃtyaktaṃ tāvadātmā na labhyate |
sarvāvasthāparityāge śeṣa ātmeti kathyate || 44 ||
[Analyze grammar]

yāvadanyanna saṃtyaktaṃ tāvatsāmānyameva hi |
vastu nāsādyate sādho svātmalābhe tu kā kathā || 45 ||
[Analyze grammar]

yatra sarvātmanaivātmā lābhāya yatati svayam |
tyaktānyakāryaṃ prāpnoti tannāma nṛpa netarat || 46 ||
[Analyze grammar]

svātmāvalokanārthaṃ tu tasmātsarvaṃ parityajet |
sarvaṃ kiṃcitparityajya yaddṛṣṭaṃ tatparaṃ padam || 47 ||
[Analyze grammar]

sakalakāraṇakāryaparamparāmayajagadgatavastuvijṛmbhitam |
alamapāsya manaḥ svavapustataḥ parivilāpya yadeti tadeva tat || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: