Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXI

śrīvasiṣṭha uvāca |
ye hi rājasasāttvikyā jātā bhuvi mahāguṇāḥ |
te nityameva muditāḥ prakāśāḥ kha ivendavaḥ || 1 ||
[Analyze grammar]

na khedamabhigacchanti vyomabhāgo malaṃ yathā |
nāpadā mlānimāyānti niśi hemāmbujaṃ yathā || 2 ||
[Analyze grammar]

nehante prakṛtādanyatte nānyatsthāvaro yathā |
ramante svasadācāraiḥ svārthebhyaḥ pādapā yathā || 3 ||
[Analyze grammar]

nityamāpūryatāṃ yāti sudhāyāmindusundarī |
rāma rājasasattvasya mokṣamāyātyasau yathā || 4 ||
[Analyze grammar]

āpadyapi na muñcanti śaśivacchītatāmiva |
prakṛtyaiva virājante maitryādiguṇakāntayā || 5 ||
[Analyze grammar]

navastabakabhāvinyā latayeva vanadrumāḥ |
samāḥ samarasāḥ saumyāḥ satataṃ sādhusādhavaḥ || 6 ||
[Analyze grammar]

abdhivadbhutamaryādā bhavanti bhavatā samāḥ |
atasteṣāṃ mahābāho padamāpadavāsanam || 7 ||
[Analyze grammar]

satataṃ tattu gantavyaṃ gantavyaṃ nāpadarṇave |
tathā tatheha jagati vihartavyamakhedinā || 8 ||
[Analyze grammar]

ātmodayāśca vardhante yathā'rājasasāttvikāḥ |
acintyagatyā sacchāstraṃ vicārya ca punaḥpunaḥ || 9 ||
[Analyze grammar]

anityatā svamanasā vividhaivāśu bhāvataḥ |
ādāvante ca yāṃ nityaṃ kriyā trailokyavartinīm || 10 ||
[Analyze grammar]

padārthānāpadevāśu bhāvayennetaratsudhīḥ |
asamyagdarśanaṃ tyaktvā vyarthamajñānasaṃtatim || 11 ||
[Analyze grammar]

smartavyaṃ samyagevedaṃ jñānamarthamanantakam |
ko'haṃ kathamidaṃ jātaṃ saṃsārāḍambaraṃ vibho || 12 ||
[Analyze grammar]

pravicārya prayatnena prājñena saha sādhubhiḥ |
naca karmasu maṅktavyaṃ nānarthena sahāvaset || 13 ||
[Analyze grammar]

draṣṭavyaḥ sarvavicchedaḥ saṃsārānugataḥ sadā |
sādhurevānugantavyo mayūreṇāmbudo yathā || 14 ||
[Analyze grammar]

ahaṃkārasya dehasya saṃsārasyāplavasya ca |
svavicāramalaṃkṛtya satyamevāvalokayet || 15 ||
[Analyze grammar]

śarīramasthiramapi saṃtyaktvā ghanaśobhanam |
vītamuktāvalītantuṃ cinmātramavalokayet || 16 ||
[Analyze grammar]

tasminpade nityatate sarvage sarvabhāvite |
śive sarvamidaṃ protaṃ sūtre maṇigaṇā yathā || 17 ||
[Analyze grammar]

yaiva cidbhuvanābhoge bhūṣaṇe vyomni bhāskare |
dharāvivarakośasthe saiva citkīṭakodare || 18 ||
[Analyze grammar]

kumbhavyomnāṃ na bhedo'sti yatheha paramārthataḥ |
citau śarīrasaṃsthānāṃ na bhedo'sti tathānagha || 19 ||
[Analyze grammar]

sarveṣāmeva bhūtānāṃ tiktakaṭvādibhedinām |
ekatvādanubhūterhi kutaścinmātrabhinnatā || 20 ||
[Analyze grammar]

ekasminneva satataṃ sthite sanmātravastuni |
jāto'yamayamunnaṣṭa iti teṣāṃ taveha dhīḥ || 21 ||
[Analyze grammar]

naca tannāma vastvasti yadbhūtvā saṃpralīyate |
ābhāsamātramevedaṃ na sannāsacca rāghava || 22 ||
[Analyze grammar]

udbhūtenāpraśāntena cetasā sapadi sthitam |
neha mohānta āmokṣānnedaṃ yattadavastu ca || 23 ||
[Analyze grammar]

kiṃ kilāsati rāmeha mohajāle samujjhati |
yatkiṃcitsaṅgasaṅgatyā vimohe kāraṇaṃ hi tat || 24 ||
[Analyze grammar]

asati jagati kiṃ kileha modaḥ sati ca kimaṅga vimohakāraṇaṃ tat |
jananamaraṇasaṃsthitiṣvatastvaṃ bhava khamivātisamaḥ sadopaśāntaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: