Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter I

athotpattiprakaraṇādanantaramidaṃ śrṛṇu |
sthitiprakaraṇaṃ rāma jñātaṃ nirvāṇakāri yat || 1 ||
[Analyze grammar]

evaṃ tāvadidaṃ viddhi dṛśyaṃ jagaditi sthitam |
ahaṃ cetyādyanākāraṃ bhrāntimātramasanmayam || 2 ||
[Analyze grammar]

akartṛkamaraṅgaṃ ca gagane citramutthitam |
adraṣṭṛkaṃ cānubhavamanidraṃ svapnadarśanam || 3 ||
[Analyze grammar]

bhaviṣyatpuranirmāṇaṃ cittasaṃsthamivoditam |
markaṭānalatāpāntamasadevārthasādhakam || 4 ||
[Analyze grammar]

brahmaṇyananyadanyābhamambvāvartavadāsthitam |
sadrūmapi niḥśūnyaṃ tejaḥ sauramivāmbare || 5 ||
[Analyze grammar]

ratnābhāpuṃjamiva khe dṛśyamānamabhittimat |
gandharvāṇāṃ puramiva dṛśyaṃ nityamabhittimat || 6 ||
[Analyze grammar]

mṛgatṛṣṇāmbvivāsatyaṃ satyavatpratyayapradam |
saṃkalpapuravatprauḍhamanubhūtamasanmayam || 7 ||
[Analyze grammar]

kathārthapratibhānātma na kvacitsthitamasthitam |
niḥsāramapyatīvāntaḥsāraṃ svapnācalopamam || 8 ||
[Analyze grammar]

bhūtākāśamivākārabhāsuraṃ śūnyamātrakam |
śaradabhramivāgrasthamalamakṣayamakṣatam || 9 ||
[Analyze grammar]

varṇo vyomamalasyeva dṛśyamānamavastukam |
svapnāṅganāratākāramarthaniṣṭhamanarthakam || 10 ||
[Analyze grammar]

citrodyānamivotphullamarasaṃ sarasākṛti |
prakāśamapi nistejaścitrārkānalavatsthitam || 11 ||
[Analyze grammar]

anubhūtaṃ manorājyamivāsatyamavāstavam |
citrapadmākara iva sārasaugandhyavarjitam || 12 ||
[Analyze grammar]

śūnye prakacitaṃ nānāvarṇamākāritātmakam |
apiṇḍagrahamāśūnyamindracāpamivotthitam || 13 ||
[Analyze grammar]

parāmarśena śuṣyadbhirbhūtapelavapallavaiḥ |
kṛtaṃ jaḍamasārātma kadalīstambhabhāsuram || 14 ||
[Analyze grammar]

sphuritekṣaṇadṛṣṭāndhakāracakrakavartanam |
atyantamabhavadrūpamapi pratyakṣavatsthitam || 15 ||
[Analyze grammar]

vārbudbudamivābhogi śūnyamantaḥsphuradvapuḥ |
rasātmakaṃ cāpyarasamavicchinnakṣayodayam || 16 ||
[Analyze grammar]

nīhāra iva vistāri gṛhītaṃ sanna kiṃcana |
jaḍaśūnyāspadaṃ śūnyaṃ keṣāṃcitparamāṇuvat || 17 ||
[Analyze grammar]

kiṃcidbhūtamayo'smīti sthitaṃ śūnyamabhūtakam |
gṛhyamāṇo'pyasadrūpo niśācara ivāsthitam || 18 ||
[Analyze grammar]

śrīrāma uvāca |
mahākalpakṣaye dṛśyamāste bīja ivāṅkuraḥ |
pare bhūya udetyetattata eveti kiṃ vada || 19 ||
[Analyze grammar]

evaṃ bodhāḥ kimajñāḥ syuruta jñā iti ca sphuṭam |
yathāvadbhagavanbrūhi sarvasaṃśayaśāntaye || 20 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
idaṃ bīje'ṅkura iva dṛśyamāste mahāśaye |
brūte ya evamajñatvametattasyāsti śaiśavam || 21 ||
[Analyze grammar]

śrṛṇvetatkimasaṃbandhaṃ kathametadavāstavam |
viparīto bodha eṣa vaktuḥ śrotuśca mohakṛt || 22 ||
[Analyze grammar]

bīje kilāṅkura iva jagadāsta itīha yā |
buddhiḥ sā satpralāpārthaṃ mūḍhā śrṛṇu kathaṃ kila || 23 ||
[Analyze grammar]

bījaṃ bhavetsvayaṃ dṛśyaṃ cittādīndriyagocaram |
yavadhānādidhānyāni yuktaḥ patrāṅkurodbhavaḥ || 24 ||
[Analyze grammar]

manaḥṣaṣṭhendriyātītaṃ yatsyādatitarāmaṇu |
bījaṃ tadbhavituṃ śaktaṃ svayaṃbhūrjagatāṃ katham || 25 ||
[Analyze grammar]

ākāśādapi sūkṣmasya parasya paramātmanaḥ |
sarvākhyānupalambhasya kīdṛśī bījatā katham || 26 ||
[Analyze grammar]

tatsūkṣmamasadābhāsamasadeva hyatādṛśam |
kīdṛśī bījatā tatra bījābhāve kuto'ṅkuraḥ || 27 ||
[Analyze grammar]

gaganāṅgādapi svacche śūnye tatra pare pade |
kathaṃ santi jaganmerusamudragaganādayaḥ || 28 ||
[Analyze grammar]

na kiṃcidyatkathaṃ kiṃcittatrāste vastu vastuni |
asti cettatkathaṃ tatra vidyamānaṃ na dṛśyate || 29 ||
[Analyze grammar]

na kiṃcidātmanaḥ kiṃcitkathameti kuto'thavā |
śūnyarūpāddhaṭākāśājjāto'driḥ kva kutaḥ kadā || 30 ||
[Analyze grammar]

pratipakṣe kathaṃ kiṃcidāste cchāyātape yathā |
kathamāste tamo bhānau kathamāste himo'nale || 31 ||
[Analyze grammar]

merurāste kathamaṇau kutaḥ kiṃcidanākṛtau |
tadatadrūpayoraikyaṃ kva cchāyātapayoriva || 32 ||
[Analyze grammar]

sākāravaṭadhānādāvaṅkurāḥ santi yuktimat |
nākāre tanmahākāraṃ jagadastītyayuktikam || 33 ||
[Analyze grammar]

deśāntare yacca narāntare ca buddhyādisarvendriyaśakti dṛśyam |
nāstyeva tattadvidhabuddhibodhe na kiṃcidityeva taducyate ca || 34 ||
[Analyze grammar]

kāryasya tatkāraṇatāṃ prayātaṃ vaktīti yastasya vimūḍhabodhaḥ |
kairnāma tatkāryamudeti tasmātsvaiḥ kāraṇādyaiḥ sahakārirūpaiḥ || 35 ||
[Analyze grammar]

durbuddhibhiḥ kāraṇakāryabhāvaṃ saṃkalpitaṃ dūratare vyudasya |
tadeva tatsatyamanādimadhyaṃ jagattadetatsthitamityavehi || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter I

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: