Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XL

śrīvasiṣṭha uvāca |
evaṃ niśācarācāraciraghore raṇāṅgaṇe |
ahanīva janācāre sthite yāmāvarehite || 1 ||
[Analyze grammar]

hastahāryatamaḥpiṇḍasphuṭakuḍye niśāgṛhe |
lābhocchadoccalacate bhūtasaṅghe pravalgati || 2 ||
[Analyze grammar]

niḥśabde dhvāntasaṃcāre nidrāruddhakakubgaṇe |
līlāpatirudārātmā kiṃcitkhinnamanā iva || 3 ||
[Analyze grammar]

prātaḥkāryaṃ vicāryāśu mantribhirmantrakovidaiḥ |
dīrghacandrasamākāre śayane himaśītale || 4 ||
[Analyze grammar]

candrodaranibhe cārugṛhe śiśirakoṭare |
nidrāṃ muhūrtamagamanmudritekṣaṇapuṣkaraḥ || 5 ||
[Analyze grammar]

atha te lalane vyoma tatparityajya tadgṛham |
randhrairviviśaturvātalekhe'bjamukulaṃ yathā || 6 ||
[Analyze grammar]

śrīrāma uvāca |
kiyanmātramidaṃ sthūlaṃ śarīraṃ vāgvidāṃvara |
randhreṇa tantutanunā kathamāśvāviśatprabho || 7 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ādhibhautikadeho'hamiti yasya matibhramaḥ |
tasyāsāvaṇurandhreṇa gantuṃ śaknoti nānagha || 8 ||
[Analyze grammar]

rodhito'hamaneneti na māmyatreti yasya dhīḥ |
anubhūtānubhavatī bhavatītyanubhūyate || 9 ||
[Analyze grammar]

yenānubhūtaṃ pūrvārdhaṃ gacchāmīti sa tatkriyaḥ |
kathaṃ bhavati paścārdhaṃ gamanonmukhacetanaḥ || 10 ||
[Analyze grammar]

nahi vāryūrdhvamāyāti nādho gacchati pāvakaḥ |
yā yathaiva pravṛttā citsā tathaiva pratiṣṭhitā || 11 ||
[Analyze grammar]

chāyāyāmupaviṣṭasya kutastāpānubhūtayaḥ |
yasya saṃvedane'nyo'rthaḥ kenacinnānubhūyate || 12 ||
[Analyze grammar]

yathā saṃvittathā cittaṃ sā tathāvasthitiṃ gatā |
parameṇa prayatnena nīyate'nyadaśāṃ punaḥ || 13 ||
[Analyze grammar]

sarpaikapratyayo rajjvāmasarpapratyaye balāt |
nivartate'nyathā tveṣa tiṣṭhatyeva yathāsthitaḥ || 14 ||
[Analyze grammar]

yathā saṃvittathā cittaṃ yathā cittaṃ tathehitam |
bālaṃ pratyapi saṃsiddhametatko nānubhūtavān || 15 ||
[Analyze grammar]

yaḥ punaḥ svapnasaṃkalpapuruṣaḥ pratimākṛtiḥ |
ākāśamātrakākāraḥ sa kathaṃ kena rodhyate || 16 ||
[Analyze grammar]

cittamātraṃ śarīraṃ tu sarvasyaiva hi sarvataḥ |
vidyate vedanāccaitatkvacidetīva hṛdgatāt || 17 ||
[Analyze grammar]

yathābhimatamevāsya bhavatyastamayodayam |
ādisarge svabhāvotthaṃ paścāddvaitaikyakāraṇam || 18 ||
[Analyze grammar]

cittākāśaṃ cidākāśamākāśaṃ ca tṛtīyakam |
viddhyetattrayamekaṃ tvamavinābhāvanāvaśāt || 19 ||
[Analyze grammar]

etaccittaśarīratvaṃ viddhi sarvagatodayam |
yathāsaṃvedanecchatvādyathāsaṃvedanodayam || 20 ||
[Analyze grammar]

vasati trasareṇvantardhriyate gaganodare |
līyate'ṅkurakośeṣu rasībhavati pallave || 21 ||
[Analyze grammar]

ullasatyambuvīcitve pranṛtyati śilodare |
pravarṣatyambudo bhūtvā śilībhūyāvatiṣṭhate || 22 ||
[Analyze grammar]

yathecchamambare yāti jaṭhare'pi ca bhūbhṛtām |
anantarākāśavapurdhatte'tha paramāṇutām || 23 ||
[Analyze grammar]

dehasyāntarbahirapi dadhadvanatanūruham || 24 ||
[Analyze grammar]

bhavatyākāśamādhatte koṭīḥ padmajasadmanām |
ananyāḥ svātmano'mbhodhirāvartaracanā iva || 25 ||
[Analyze grammar]

anudvignaprabodho'sau sargādau cittadehakaḥ |
ākāśatmā mahānbhūtvā vetti prakṛtatāṃ tataḥ || 26 ||
[Analyze grammar]

asatyameva vāritvaṃ buddhyodetīva tattathā |
vandhyāputro'yamastīti yathā svapne bhramo naraḥ || 27 ||
[Analyze grammar]

śrīrāma uvāca kiṃ cittametadbhavati kiṃvā bhavati nau katham |
kathameva na sadrūpaṃ nānyadbhavati vīkṣaṇāt || 28 ||
[Analyze grammar]

śrīvasiṣṭha uvāca pratyekameva yaccittaṃ tadevaṃrūpaśaktikam |
pṛthakpratyekamuditaḥ praticittaṃ jagadbhramaḥ || 29 ||
[Analyze grammar]

kṣaṇakalpajagatsaṃghā samudyanti galanti ca |
nimeṣātkasyacitkalpātkasyacicca kramaṃ śrṛṇu || 30 ||
[Analyze grammar]

maraṇādimayī mūrcchā pratyekenānubhūyate |
yaiṣā tāṃ viddhi sumate mahāpralayayāminīm || 31 ||
[Analyze grammar]

tadante tanute sargaṃ sarva eva pṛthakpṛthak |
sahajasvapnasaṃkalpānsaṃbhramācalanṛtyavat || 32 ||
[Analyze grammar]

mahāpralayarātryante cirādātmamanovapuḥ |
yathedaṃ tanute tadvatpratyekaṃ mṛtyanantaram || 33 ||
[Analyze grammar]

śrīrāma uvāca mṛteranantaraṃ sargo yathā smṛtyānubhūyate |
cirāttathānubhavati nāto viśvamakāraṇam || 34 ||
[Analyze grammar]

śrīvasiṣṭha uvāca mahati pralaye rāma sarve hariharādayaḥ |
videhamuktatāṃ yānti smṛteḥ ka iva saṃbhava || 35 ||
[Analyze grammar]

asmadādiḥ prabuddhātmā kilāvaśyaṃ vimucyate |
kathaṃ bhavantu no muktā videhāḥ padmajātayaḥ || 36 ||
[Analyze grammar]

anye tvamiva ye jīvāsteṣāṃ maraṇajanmasu |
smṛtiḥ kāraṇatāmeti mokṣābhāvavaśādiha || 37 ||
[Analyze grammar]

bhavatyadrirdharādhāro baddhapīṭho nabhaḥ śirāḥ |
jīvo hi mṛtimūrcchānte yadantaḥ pronmiṣanniva |
anunmiṣita evāste tatpradhānamudāhṛtam || 38 ||
[Analyze grammar]

tadvyomaprakṛtiḥ proktā tadavyaktaṃ jaḍājaḍam |
saṃsmṛterasmṛteścaiva krama eṣa bhavodaye || 39 ||
[Analyze grammar]

bodhonmukhatve hi mahattatprabuddhaṃ yadā bhavet |
tadā tanmātradikkālakriyā bhūtādyudeti khāt || 40 ||
[Analyze grammar]

tadevocchūnamābuddhaṃ bhavatīndriyapañcakam |
tadeva budhyate dehaḥ sa eṣo'syātivāhikaḥ || 41 ||
[Analyze grammar]

cirakālapratyayataḥ kalpanāparipīvaraḥ |
ādhibhautikatābodhamādhatte caiṣa bālavat || 42 ||
[Analyze grammar]

tato dikkālakalanāstadādhāratayā sthitāḥ |
udyantyanuditā eva vāyoḥ spandakriyā iva || 43 ||
[Analyze grammar]

vṛddhimitthamayaṃ yāto mudhaiva bhuvanabhramaḥ |
svapnāṅganāsaṅgasamastvanubhūto'pyasanmayaḥ || 44 ||
[Analyze grammar]

yatraiva mriyate jantuḥ paśyatyāśu tadeva saḥ |
tatraiva bhuvanābhogamimamitthamiva sthitam || 45 ||
[Analyze grammar]

vyomaivānubhavatyacchamahaṃ jagaditi bhramam |
vyomarūpaṃ vyomarūpī jīvo jāta ivātmavān || 46 ||
[Analyze grammar]

surapattanaśailārkatārānikarasundaram |
jarāmaraṇavaiklavyavyādhisaṃkaṭakoṭaram || 47 ||
[Analyze grammar]

svabhāvābhāvasaṃrambhasthūlasūkṣmacarācaram |
sāvdhyadvyurvīnadīśāhorātrikalpakṣaṇakṣayam || 48 ||
[Analyze grammar]

ahaṃ jāto'munā pitrā kilātretyāptaniścayam |
iyaṃ mātā dhanamidaṃ mametyuditavāsanam || 49 ||
[Analyze grammar]

sukṛtaṃ duṣkṛtaṃ cedaṃ mameti kṛtakalpanam |
bālo'bhūvamahaṃ tvadya yuveti vilasaddhṛdi || 5 ||
[Analyze grammar]

pratyekamevamuditaḥ saṃsāravanakhaṇḍakaḥ |
tārākusumito nīlameghacañcalapallavaḥ || 51 ||
[Analyze grammar]

carannaramṛgānīkaḥ surāsuravihaṃgamaḥ |
ālokakausumarajāḥ śyāmāgahanakuñjakaḥ || 52 ||
[Analyze grammar]

abdhipuṣkariṇīpūrṇo mervādyacalaloṣṭakaḥ |
cittapuṣkarabījāntarnilīnānubhavāṅkuraḥ || 53 ||
[Analyze grammar]

yatraiṣa mriyate jīvastatraivaṃ paśyati kṣaṇāt |
pratyekamuditeṣvevaṃ jagatkhaṇḍeṣu bhūriśaḥ || 54 ||
[Analyze grammar]

koṭayo brahmarudrendramarudviṣṇuvivasvatām |
giryabdhimaṇḍaladvīpalokāntaradṛśāṃ gatāḥ || 55 ||
[Analyze grammar]

yātā yāsyanti yāntyetā dṛṣṭayo naṣṭarūpiṇīḥ |
yā brahmaṇyupabṛṃhāḍhyāstāḥ ke gaṇayituṃ kṣamāḥ || 56 ||
[Analyze grammar]

evaṃ kuḍyamayaṃ viśvaṃ nāstyeva mananādṛte |
manane calamevāntastadidānīṃ vicāraya || 57 ||
[Analyze grammar]

yadeva taccidākāśaṃ tadeva mananaṃ smṛtam |
yadeva ca cidākāśaṃ tadeva paramaṃ padam || 58 ||
[Analyze grammar]

yadevāmbu sa āvarto natvasyāvarta vastu san |
draṣṭaivāste dṛśyamiva dṛśyaṃ natvasti vastu sat || 59 ||
[Analyze grammar]

cidvyomno bhūtanabhasi kacanaṃ yanmaṇeriva |
tajjagadbhāvinānāsattattvaṃ śvabhramivāmbare || 60 ||
[Analyze grammar]

madbuddhārtho jagacchabdo vidyate paramāmṛtam |
tvadbuddhārarthastu nāstyeva tvamahaṃśabdakādapi || 61 ||
[Analyze grammar]

tasmāllīlāsarasvatyāvākāśavapuṣau sthite |
sarvage paramātmācche sarvatrāpratighe'naghe || 62 ||
[Analyze grammar]

yatra yatra sadā vyomni yathākāmaṃ yathepsitam |
udayaṃ kurutastena tadgehe'sti gatistayoḥ || 63 ||
[Analyze grammar]

sarvatra saṃbhavati cidgaganaṃ tadatra sadvedanaṃ kalanamāmananaṃ visāri |
taccātivāhikamihāhurakuḍyameva dehaṃ kathaṃ ka iva taṃ vada kiṃ ruṇaddhi || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XL

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: