Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLI

śrīvasiṣṭha uvāca |
tayoḥ praviṣṭayordevyoḥ padmasadma babhūva tat |
candradvayodayoddyotadhavalodarasundaram || 1 ||
[Analyze grammar]

komalāmalasaugandhyamṛdumandāramārutam |
tatprabhāvena nidrālunṛpetaranarāṅganam || 2 ||
[Analyze grammar]

saubhāgyanandanodyānaṃ vidrutavyādhivedanam |
savasantaṃ vanamiva phullaṃ prātīravāmbujam || 3 ||
[Analyze grammar]

tayordehaprabhāpūraiḥ śaśinisyandaśītalaiḥ |
āhlādito'sau bubudhe rājokṣita ivāmṛtaiḥ || 4 ||
[Analyze grammar]

āsanadvayaviśrāntaṃ sa dadarśāpsarodvayam |
meruśṛṅgadvaye candrabimbadvayamivoditam || 5 ||
[Analyze grammar]

nimeṣamiva saṃcintya sa vismitamanā nṛpaḥ |
uttasthau śayanāccheṣādiva cakragadādharaḥ || 2 ||
[Analyze grammar]

parisaṃyamitālambimālyahārādharāmbaraḥ |
puṣpāhāra ivotphullaṃ jagrāha kusumāñjalim || 7 ||
[Analyze grammar]

upadhānapradeśasthātsvayaṃ paṭalakoṭarāt |
baddhapadmāsano bhūmau bhūtvovācedamānataḥ || 8 ||
[Analyze grammar]

jayatāṃ janmadosthityadāhadoṣaśaśiprabhe |
devyau bāhyāntaratamovidrāvaṇaraviprabhe || 9 ||
[Analyze grammar]

tayoruktveti tatyāja pādayoḥ kusumāñjalim |
tīradrumo vikasitaḥ padminyo padmayoriva || 10 ||
[Analyze grammar]

līlāyai bhūpajanmātha vaktuṃ mantriṇamīśvarī |
bodhayāmāsa pārśvasthaṃ saṃkalpena sarasvatī || 11 ||
[Analyze grammar]

prabuddhopsarasau dṛṣṭvā praṇamya kusumāñjalim |
tayoḥ pādeṣu saṃtyajya viveśa purato nataḥ || 12 ||
[Analyze grammar]

uvāca devī he rājankastvaṃ kasya sutaḥ kadā |
iha jāta iti śrutvā sa mantrī vākyamabravīt || 13 ||
[Analyze grammar]

devyau yuṣmatprasādo'yaṃ bhavatyorapi yatpuraḥ |
vaktuṃ śaknomi taddevyau śrūyetāṃ janma matprabhoḥ || 14 ||
[Analyze grammar]

āsīdikṣvākuvaṃśottho rājā rājīvalocanaḥ |
śrīmānkundaratho nāma dośchāyācchāditāvaniḥ || 15 ||
[Analyze grammar]

tasyābhūdinduvadanaḥ putro bhadrarathābhidhaḥ |
tasya viśvarathaḥ putrastasya putro bṛhadrathaḥ || 16 ||
[Analyze grammar]

tasya sindhurathaḥ putrastasya śailarathaḥ sutaḥ |
tasya kāmarathaḥ putrastasya putro mahārathaḥ || 17 ||
[Analyze grammar]

tasya viṣṇurathaḥ putrastasya putro nabhorathaḥ |
ayamasmatprabhustasya putraḥ pūrṇāmalākṛtiḥ || 18 ||
[Analyze grammar]

amṛtāpūritajanaḥ kṣīrodasyeva candramāḥ |
mahadbhiḥ puṇyasaṃbhārairvidūratha iti śrutaḥ || 19 ||
[Analyze grammar]

jāto mātuḥ sumitrāyā gauryā guha ivāparaḥ |
pitāsya daśavarṣasya dattvā rājyaṃ vanaṃ gataḥ || 20 ||
[Analyze grammar]

pālayatyeṣa bhūpīṭhaṃ tataḥ prabhṛti dharmataḥ |
bhavatyāvadyasaṃprāpte phalite sukṛtadrume || 21 ||
[Analyze grammar]

devyau dīrghatapaḥkleśaśatairduṣprāpadarśane |
ityayaṃ vasudhādhīśo vidūratha iti śrutaḥ || 22 ||
[Analyze grammar]

adya yuṣmatprasādena parāṃ pāvanatāṃ gataḥ |
ityuktvā saṃsthite tūṣṇīṃ mantriṇyavanipe tathā || 23 ||
[Analyze grammar]

kṛtāñjalau natamukhe baddhapadmāsane'vanau |
rājansmara vivekena pūrvajātimiti svayam || 24 ||
[Analyze grammar]

vadantī mūrdhni pasparśa taṃ kareṇa sarasvatī |
atha hārdaṃ tamo māyāpadmasya kṣayamāyayau || 25 ||
[Analyze grammar]

suvikāsaṃ ca hṛdayaṃ jñaptisparśodaye'bhavat |
sasmāra pūrvavṛttāntamantaḥ sphuradiva sthitam || 26 ||
[Analyze grammar]

tyaktadehaikarājyatvaṃ līlāvilasitānvitam |
jñātvā prajñaptivṛttāntaṃ līlāyāstu vijṛmbhitam || 27 ||
[Analyze grammar]

ātmodantaṃ babhūvāsāvuhyamāna ivārṇave |
uvācātmani saṃsāre bata māyeyamātatā || 28 ||
[Analyze grammar]

parijñātā prasādena devyoriha mayādhunā |
rājovāca |
he devyau kimidaṃ nāma dinamekaṃ mṛtasya me || 29 ||
[Analyze grammar]

gatamadyeha jātāni vayo varṣāṇi saptatiḥ |
smarāmyanekakāryāṇi smarāmi prapitāmaham || 30 ||
[Analyze grammar]

smarāmi bālyaṃ tāruṇyaṃ mitraṃ bandhuparicchadam |
jñaptiruvāca |
rājanmṛtimahāmohamūrcchāyāḥ samanantaram || 31 ||
[Analyze grammar]

tasmiṃllokāntare'tīte tasminneva muhūrtake |
tasminneva gṛhe cāsminneva vyomnyapi sadmani || 32 ||
[Analyze grammar]

ayaṃ tasya gṛhasyāntarvyomanyeva kila sthite |
girigrāmakaviprasya gṛhe'ntarbhūpa maṇḍapaḥ || 33 ||
[Analyze grammar]

tasyāntare'yamābhāti pratyekaṃ ca jagadgṛham |
kila brāhmaṇagehāntarjīvaste madupāsthitaḥ || 34 ||
[Analyze grammar]

tatraiva tasya bhūpīṭhaṃ tasmiṃśca kila maṇḍape |
tasyaiva ca gṛhasyāntaridaṃ saṃsāramaṇḍalam || 35 ||
[Analyze grammar]

tannaivedaṃ tava gṛhaṃ sthitamārambhamantharam |
tatraiva cetasi tava nirmalākāśanirmale || 36 ||
[Analyze grammar]

pratibhāmāgatamidaṃ vyavahārabhramātatam |
yathedaṃ nāma me janma tathekṣvākukulaṃ mama || 37 ||
[Analyze grammar]

evaṃnāmāna ete me purābhūvanpitāmahāḥ |
jāto'hamabhavaṃ bālo daśavarṣasya me pitā || 38 ||
[Analyze grammar]

parivrāḍvipinaṃ yāta iha rājye'bhiṣicya mām |
tato digvijayaṃ kṛtvā kṛtvā rājyamakaṇṭakam || 39 ||
[Analyze grammar]

amībhirmantribhiḥ pauraiḥ pālayāmi vasundharām |
yajñakriyākramavato dharme pālayataḥ prajāḥ || 40 ||
[Analyze grammar]

vayasaḥ samatītāni mama varṣāṇi saptatiḥ |
idaṃ parabalaṃ prāptaṃ mama dāruṇavigrahaḥ || 41 ||
[Analyze grammar]

yuddhaṃ kṛtvedamāyāto gṛhamasminyathāsthitam |
ime devyau gṛhe prāpte mamaite pūjayāmyaham || 42 ||
[Analyze grammar]

pūjitā hi prayacchanti devatāḥ svasamīhitam |
mameyametayorekā jñānaṃ jātismṛtipradam || 43 ||
[Analyze grammar]

iha dattavatī devī bhābjasyeva vikāsanam |
idānīṃ kṛtakṛtyo'smi jāto'smi gatasaṃśayaḥ || 44 ||
[Analyze grammar]

śāmyāmi parinirvāmi sukhamāse ca kevalam |
itīyamātatā bhrāntirbhavato bhūrisaṃbhramā || 3 ||
[Analyze grammar]

nānācāravihārāḍhyā salokāntarasaṃcarā |
yasminneva muhūrte tvaṃ mṛtimabhyāgataḥ purā || 46 ||
[Analyze grammar]

tadaiva pratibhaiṣā te svayamevoditā hṛdi |
ekāmāvartacalanāṃ tyaktvā datte yathā'parām || 47 ||
[Analyze grammar]

kṣiprameva nadīvāho vitpravāhastathaiva ca |
āvartāntarasaṃmiśro yathāvartaḥ pravartate || 48 ||
[Analyze grammar]

kadācidevaṃ sargaśrīrmiśrā'miśrā ca vardhate |
tasminmṛtimuhūrte te pratibhānamupāgatam || 49 ||
[Analyze grammar]

etajjālamasadrūpaṃ cidbhānoḥ samupasthitam |
yathā svapnamuhūrte'ntaḥ saṃvatsaraśatabhramaḥ || 50 ||
[Analyze grammar]

yathā saṃkalpanirmāṇe jīvanaṃ maraṇaṃ punaḥ |
yathā gandharvanagare kuḍyamaṇḍanavedanam || 51 ||
[Analyze grammar]

yathā nauyānasaṃrambhe vṛkṣaparvatavepanam |
yathā svadhātusaṃkṣobhe pūrvaparvatanartanam || 52 ||
[Analyze grammar]

yathā samañjasaṃ svapne svaśiraḥpravikartanam |
mithyaivaivamiyaṃ prauḍhā bhrāntirātatarūpiṇī || 53 ||
[Analyze grammar]

vastutastu na jāto'si na mṛto'si kadācana |
śuddhavijñānarūpastvaṃ śānta ātmani tiṣṭhasi || 54 ||
[Analyze grammar]

paśyasīvaitadakhilaṃ na ca paśyasi kiṃcana |
sarvātmakatayā nityaṃ prakacasyātmanātmani || 55 ||
[Analyze grammar]

mahāmaṇirivodāra āloka iva bhāsvaraḥ |
vastutastu na bhūpīṭhamidaṃ na ca bhavānayam || 56 ||
[Analyze grammar]

na ceme girayo grāmā na caite na ca vai vayam |
girigrāmakaviprasya maṇḍapākāśake kila || 57 ||
[Analyze grammar]

tallīlābhartṛdārāḍhyaṃ jagadābhāti bhāsvaram |
tatra līlārājadhānī maṇḍapāmaṇḍitākṛtiḥ || 58 ||
[Analyze grammar]

bhāti tasyodare vyomni tadevaṃ viditaṃ jagat |
tasmiñjagati gehe'ntaryasminvayamiha sthitāḥ || 59 ||
[Analyze grammar]

evaṃ teṣāṃ maṇḍapānāṃ vyomāvyomaiva nirmalam |
tathaiva maṇḍapeṣvasti na mahī na ca pattanam || 60 ||
[Analyze grammar]

na vanāni na śailaughā na meghasaridarṇavāḥ |
kevalaṃ tatra niḥśūnye viharanti gṛhe janāḥ || 61 ||
[Analyze grammar]

na paśyanti janā nāpi pārthivā na ca bhūdharāḥ |
vidūratha uvāca |
evaṃ cettatkathaṃ devi mamehānucarā ime || 62 ||
[Analyze grammar]

saṃpannā ātmanā santi te kimātmani no'thavā |
jagatsvapnārthavadbhāti tasya svapnanarādayaḥ || 63 ||
[Analyze grammar]

kathamātmani satyāḥ syurna satyā veti me vada |
śrīsarasvatyuvāca |
rājanviditavedyeṣu śuddhabodhaikarūpiṣu || 64 ||
[Analyze grammar]

na kiṃcidetatsadrūpaṃ cidvyomātmasu jāgatam |
śuddhabodhātmano bhāti kṛto nāma jagadbhramaḥ || 65 ||
[Analyze grammar]

rajjvāṃ sarpabhrame śānte punaḥ sarpabhramaḥ kutaḥ |
asadbhāve parijñāte kutaḥ sattā jagadbhrame || 66 ||
[Analyze grammar]

parijñāte mṛgajale punarjalamatiḥ kutaḥ |
svapnakāle parijñāte sve svapnamaraṇaṃ kutaḥ |
svasvapne svapnamṛtibhīramṛtasyaiva jāyate || 67 ||
[Analyze grammar]

buddhasya śuddhasya śarannabhaḥśrīḥ svacchāvadātātitatāśayasya |
ahaṃ jagacceti kuśabdakārtho na vastutaḥ so'ṅga hi vācikaṃ tat || 68 ||
[Analyze grammar]

ityuktavatyatha munau divaso jagāma sāyaṃtanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: