Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXII

śrīdevyuvāca |
yathā svapnaparijñānātsvapnadeho na vāstavaḥ |
anubhūto'pyayaṃ tadvadvāsanātānavādasan || 1 ||
[Analyze grammar]

yathā svapnaparijñānātsvapnadehaḥ praśāmyati |
vāsanātānavāttadvajjāgraddeho'pi śāmyati || 2 ||
[Analyze grammar]

svapnasaṃkalpadehānte deho'yaṃ cetyate yathā |
tathā jāgradbhāvanānte udetyevātivāhikaḥ || 3 ||
[Analyze grammar]

svapne nirvāsanābīje yathodeti suṣuptatā |
jāgratyavāsanābīje tathodeti vimuktatā || 4 ||
[Analyze grammar]

yeyaṃ tu jīvanmuktānāṃ vāsanā sā na vāsanā |
śuddhasattvābhidhānaṃ tatsattāsāmānyamucyate || 5 ||
[Analyze grammar]

yā suptavāsanā nidrā sā suṣuptiriti smṛtā |
yatsuptavāsanaṃ jāgraddhano'sau moha ucyate || 6 ||
[Analyze grammar]

prakṣīṇavāsanā nidrā turyaśabdena kathyate |
jāgratyapi bhavatyeva vidite parame pade || 7 ||
[Analyze grammar]

prakṣīṇavāsanā yeha jīvatāṃ jīvanasthitiḥ |
amuktairaparijñātā sā jīvanmuktatocyate || 8 ||
[Analyze grammar]

śuddhasattvānupatitaṃ cetaḥ pratanuvāsanam |
ātivāhikatāmeti himaṃ tāpādivāmbutām || 9 ||
[Analyze grammar]

ātivāhikatāṃ yātaṃ buddhaṃ cittāntarairmanaḥ |
sargajanmāntaragataiḥ siddhairmilati netarat || 10 ||
[Analyze grammar]

yadā te'yamahaṃbhāvaḥ svabhyāsācchāntimeṣyati |
tadodeṣyati te sphārādṛśyāntā bodhatā svayam || 11 ||
[Analyze grammar]

ātivāhikatājñānaṃ sthitimeṣyati śāśvatīm |
yadā tadā hyasaṃkalpāṃllokāndrakṣyasi pāvanān || 12 ||
[Analyze grammar]

vāsanātānave tasmātkuru yatnamanindite |
tasminprauḍhimupāyāte jīvanmuktā bhaviṣyasi || 13 ||
[Analyze grammar]

yāvanna pūritastveṣa śītalo bodhacandramāḥ |
tāvaddehamavasthāpya lokāntaramavekṣyatām || 14 ||
[Analyze grammar]

māṃsadeho māṃsadehenaiva saṃśleṣameṣyati |
natu cittaśarīreṇa vyavahāreṣu karmasu || 15 ||
[Analyze grammar]

yathānubhava me vaitadyathāsthitamudāhṛtam |
ābālasiddhasaṃsiddhaṃ na nāma varaśāpavat || 16 ||
[Analyze grammar]

avabodhaghanābhyāsāddehasyāsyaiva jāyate |
saṃsāravāsanākārśye nūnaṃ cittaśarīratā || 17 ||
[Analyze grammar]

udeṣyantī ca saivātra kenacinnopalakṣyate |
kevalaṃ tu janairdeho mriyamāṇo'valokyate || 18 ||
[Analyze grammar]

dehastvayaṃ na mriyate na ca jīvati kiṃca te |
ke kila svapnasaṃkalpabhrāntau maraṇajīvite || 19 ||
[Analyze grammar]

jīvitaṃ maraṇaṃ caiva saṃkalpapuruṣe yathā |
asatyameva bhātyeva tasminputri śarīrake || 20 ||
[Analyze grammar]

līlovāca |
tadetadupadiṣṭaṃ me jñānaṃ devi tvayā'malam |
yasmiñśrutigate śāntimeti dṛśyaviṣūcikā || 21 ||
[Analyze grammar]

atropakuru me brūhi ko'bhyāsaḥ kīdṛśo'thavā |
sa kathaṃ poṣamāyāti puṣṭe tasmiṃśca kiṃ bhavet || 22 ||
[Analyze grammar]

śrīdevyuvāca |
yadyena kriyate kiṃcidyena yena yadā yadā |
vinābhyāsena tanneha siddhimeti kadācana || 23 ||
[Analyze grammar]

taccintanaṃ tatkathanamanyonyaṃ tatprabodhanam |
etadekaparatvaṃ ca tadabhyāsaṃ vidurbudhāḥ || 24 ||
[Analyze grammar]

ye viraktā mahātmāno bhogabhāvanatānavam |
bhāvayantyabhavāyāntarbhavyā bhuvi jayanti te || 25 ||
[Analyze grammar]

uditaudāryasaundaryavairāgyarasarañjitā |
ānandaspandinī yeṣāṃ matiste'bhyāsinaḥ pare || 26 ||
[Analyze grammar]

atyantābhāvasaṃpattau jñātṛjñeyasya vastunaḥ |
yuktyā śāstrairyatante ye te brahmābhyāsinaḥ sthitāḥ || 27 ||
[Analyze grammar]

sargādāveva notpannaṃ dṛśyaṃ nāstyeva tatsadā |
idaṃ jagadahaṃ ceti bodhābhyāsa udāhṛtaḥ || 28 ||
[Analyze grammar]

dṛśyāsaṃbhavabodhena rāgadveṣāditānave |
ratirbaloditā yāsau brahmābhyāsa udāhṛtaḥ || 29 ||
[Analyze grammar]

dṛśyāsaṃbhavabodhena vinā dveṣāditānavam |
tapa ityucyate tasmānna jñānaṃ tacca duḥkhatat || 30 ||
[Analyze grammar]

dṛśyāsaṃbhavabodho hi jñānaṃ jñeyaṃ ca kathyate |
tadabhyāsena nirvāṇamityabhyāso mahodayaḥ || 31 ||
[Analyze grammar]

bhavabahulaniśānitāntanidrāsatatavivekavibodhavārisekaiḥ |
pragalati himaśītalairaśeṣā śaradi mahāmihikeva cetasīti || 32 ||
[Analyze grammar]

ityuktavatyatha munau divaso jagāma sāyaṃtanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: