Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIII

śrīvasiṣṭha uvāca |
iti saṃkathanaṃ kṛtvā tasyāṃ niśi varāṅgane |
supte parijane nūnamathāntaḥpuramaṇḍape || 1 ||
[Analyze grammar]

dṛḍhākhilārgaladvāragavākṣe dakṣacetasi |
puṣpaprakaraniṣṭhayūtamāṃsalāmodamanthare || 2 ||
[Analyze grammar]

amlānamālāvasanaśavapārśvāsanasthite |
sakalāmalapūrṇenduvadanadyotitāspade || 3 ||
[Analyze grammar]

samāthisthānakaṃ gatvā tasthaturniścalāṅgike |
ratnastambhādivotkīrṇe citre bhittāvivārpite || 4 ||
[Analyze grammar]

sarvāstatyajatuścintāḥ saṃkocaṃ samupāgate |
divasānta ivābjinyau prasṛtāmodalekhike || 5 ||
[Analyze grammar]

babhūvaturbhṛśaṃ śānte śuddhe spandavivarjite |
girau śaradi nirvāta iva bhraṣṭābhramālike || 6 ||
[Analyze grammar]

nirvikalpasamādhānājjahaturbāhyasaṃvidam |
yathā kalpalate kānte pūrvamṛtvantare rasam || 7 ||
[Analyze grammar]

ahaṃ jagaditi bhrāntidṛśyasyādāvanudbhavaḥ |
yadā tābhyāmavagatasyavatyantābhāvanātmakaḥ || 8 ||
[Analyze grammar]

tadā dṛśyapiśāco'yamalamastaṃ gato dvayoḥ |
asattvādeva cāsmākaṃ śaśaśṛṅgamivānagha || 9 ||
[Analyze grammar]

ādāveva hi yannāsti vartamāne'pi tattathā |
bhātaṃ vā'bhātamevāto mṛgatṛṣṇāmbuvajjagat || 10 ||
[Analyze grammar]

svabhāvakevalaṃ śāntaṃ strīdvayaṃ tadbabhūva ha |
candrārkādipadārthaughairdūramuktamivāmbaram || 11 ||
[Analyze grammar]

tenaiva jñānadehena cacāra jñaptidevatā |
mānuṣī tvitareṇāśu dhyānajñānānurūpiṇā || 12 ||
[Analyze grammar]

gehāntareva prādeśamātramāruhya saṃvidā |
babhūvatuścidākāśarūpiṇyau vyomagākṛtī || 13 ||
[Analyze grammar]

atha te lalane līlālole lalitalocane |
svabhāvāccetyasaṃvitternabho dūramito gate || 14 ||
[Analyze grammar]

tatrasthe vātha cidvṛttyā pupluvāte nabhasthalam |
koṭiyojanavistīrṇaṃ dūrāddūratarāntaram || 15 ||
[Analyze grammar]

dṛśyānusandhānanijasvabhāvādākāśadehe api te mitho'tra |
parasparākāravilokanena babhūvatuḥ snehapare vayasye || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: