Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter IX

śrīvasiṣṭha uvāca |
taccittāstadgataprāṇā bodhayantaḥ parasparam |
kathayantaśca tannityaṃ tuṣyanti ca ramanti ca || 1 ||
[Analyze grammar]

teṣāṃ jñānaikaniṣṭhānāmātmajñānavicāriṇām |
sā jīvanmuktatodeti videhānmuktataiva yā || 2 ||
[Analyze grammar]

śrīrāma uvāca |
brahmanvidehamuktasya jīvanmuktasya lakṣaṇam |
brūhi yena tathaivāhaṃ yate śāstradṛśā dhiyā || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yathāsthitamidaṃ yasya vyavahāravato'pi ca |
astaṃ gataṃ sthitaṃ vyoma jīvanmuktaḥ sa ucyate || 4 ||
[Analyze grammar]

bodhaikaniṣṭhatāṃ yāto jāgratyeva suṣuptavat |
yā āste vyavahartaiva jīvanmuktaḥ sa ucyate || 5 ||
[Analyze grammar]

nodeti nāstamāyāti sukhe duḥkhe mukhaprabhā |
yathāprāptasthiteryasya jīvanmuktaḥ sa ucyate || 6 ||
[Analyze grammar]

yo jāgarti suṣuptastho yasya jāgranna vidyate |
yasya nirvāsano bodhaḥ sa jīvanmukta ucyate || 7 ||
[Analyze grammar]

rāgadveṣabhayādīnāmanurūpaṃ carannapi |
yo'ntarvyomavadacchasthaḥ sa jīvanmukta ucyate || 8 ||
[Analyze grammar]

yasya nāhaṃkṛto bhāvo yasya buddhirna lipyate |
kurvato'kurvato vāpi sa jīvanmukta ucyate || 9 ||
[Analyze grammar]

yasyonmeṣanimeṣārdhādvidaḥ pralayasaṃbhavau |
paśyettrilokyāḥ svasamaḥ sa jīvanmukta ucyate || 10 ||
[Analyze grammar]

yasmānnodvijate loko lokānnodvijate ca yaḥ |
harṣāmarṣabhayonmuktaḥ sa jīvanmukta ucyate || 11 ||
[Analyze grammar]

śāntasaṃsārakalanaḥ kalāvānapi niṣkalaḥ |
yaḥ sacitto'pi niścittaḥ sa jīvanmukta ucyate || 12 ||
[Analyze grammar]

yaḥ samastārthajāteṣu vyavahāryapi śītalaḥ |
padārtheṣvapi pūrṇātmā sa jīvanmukta ucyate || 13 ||
[Analyze grammar]

jīvanmuktapadaṃ tyaktvā dehe kālavaśīkṛte |
viśatyadehamuktatvaṃ pavano'spandatāmiva || 14 ||
[Analyze grammar]

videhamukto nodeti nāstameti na śāmyati |
na sannāsanna dūrastho na cāhaṃ na ca netaraḥ || 15 ||
[Analyze grammar]

sūryo bhūtvā pratapati viṣṇuḥ pāti jagattrayam |
rudraḥ sarvānsaṃharati sargānsṛjati padmajaḥ || 16 ||
[Analyze grammar]

khaṃ bhūtvā pavanaskandhaṃ dhatte sarṣisurāsuram |
kulācalagato bhūtvā lokapālapurāspadaḥ || 17 ||
[Analyze grammar]

bhūmirbhūtvā bibhartīmāṃ lokasthitimakhaṇḍitām |
tṛṇagulmalatā bhūtvā dadāti phalasaṃtatim || 18 ||
[Analyze grammar]

bibhrajjalānalākāraṃ jvalati dravati drutam |
candro'mṛtaṃ prasavati mṛtaṃ hālāhalaṃ viṣam || 19 ||
[Analyze grammar]

tejaḥ prakaṭayatyāśāstanotyāndhyaṃ tamo bhavat |
śūnyaṃ sadvyomatāmeti giriḥ san rodhayatyalam || 20 ||
[Analyze grammar]

karoti jaṃgamaṃ cittaḥ sthāvaraṃ sthāvarākṛtiḥ |
bhūtvārṇavo valayati bhūstriyaṃ valayo yathā || 21 ||
[Analyze grammar]

paramārkavapurbhūtvā prakāśāntaṃ visārayan |
trijagattrasareṇvoghaṃ śāntamevāvatiṣṭhate || 22 ||
[Analyze grammar]

yatkiṃcididamābhāti bhātaṃ bhānamupaiṣyati |
kālatrayagataṃ dṛśyaṃ tadasau sarvameva ca || 23 ||
[Analyze grammar]

śrīrāma uvāca |
kathamevaṃ vada brahmanbhūyate viṣamā hi me |
dṛṣṭireṣātha duṣprāpyā durākramyeti niścayaḥ || 24 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
muktireṣocyate rāma brahmaitatsamudāhṛtam |
nirvāṇametatkathitaṃ śrṛṇu tatprāpyate katham || 25 ||
[Analyze grammar]

yadidaṃ dṛśyate dṛśyamahantvantādisaṃyutam |
sato'pyasyātyanutpattyā buddhayaitadavāpyate || 26 ||
[Analyze grammar]

śrīrāma uvāca |
videhamuktāstrailokyaṃ saṃpadyante yadā tadā |
manyete sargatāmeva gatā vedyavidāṃvara || 27 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
vidyate cettribhuvanaṃ tattattāṃ saṃprayāntu te |
yatra trailokyaśabdārtho na saṃbhavati kaścana || 28 ||
[Analyze grammar]

etattrilokatāṃ yātaṃ brahmetyuktārthadhīḥ kutaḥ |
tasmānno saṃbhavatyeṣā jagacchabdārthakalpanā || 29 ||
[Analyze grammar]

ananyacchāntamābhāsamātramākāśanirmalam |
brahmaiva jagadityetatsarvaṃ sattvāvabodhataḥ || 30 ||
[Analyze grammar]

ahaṃ hi hemakaṭake vicāryāpi na dṛṣṭavān |
kaṭakatvaṃ kvacinnāma ṛte nirmalahāṭakāt || 31 ||
[Analyze grammar]

jalādṛte payovīcau nāhaṃ paśyāmi kiṃcana |
vīcitvaṃ tādṛśaṃ dṛṣṭaṃ yatra nāstyeva tatra hi || 32 ||
[Analyze grammar]

spandatvaṃ pavanādanyanna kadācana kutracit |
spanda eva sadā vāyurjagattasmānna bhidyate || 33 ||
[Analyze grammar]

yathā śūnyatvamākāśe tāpa eva marau jalam |
teja eva sadā loke brahmaiva trijagattathā || 34 ||
[Analyze grammar]

śrīrāma uvāca |
atyantābhāvasaṃpattyā jagaddṛśyasya muktatā |
yayodeti mune yuktyā tāṃ mamopadiśottamām || 35 ||
[Analyze grammar]

mithaḥsaṃpannayordraṣṭradṛśyayorekasaṃkhyayoḥ |
dvayābhāve sthitiṃ yāte nirvāṇamavaśiṣyate || 36 ||
[Analyze grammar]

dṛśyasya jagatastasmādatyantāsaṃbhavo yathā |
brahmaivetthaṃ svabhāvasthaṃ budhyate vada me tathā || 37 ||
[Analyze grammar]

kayaitajjñāyate yuktyā kathametatprasiddhyati |
etasmiṃstu mune siddhe na sādhyamavaśiṣyate || 38 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
bahukālamiyaṃ rūḍhā mithyājñānaviṣūcikā |
nūnaṃ vicāramantreṇa nirmūlamupaśāmyati || 39 ||
[Analyze grammar]

na śakyate jhaṭityeṣā samutsādayituṃ kṣaṇāt |
samaprapatane hyadrau samarohāvarohaṇe || 40 ||
[Analyze grammar]

tasmādabhyāsayogena yuktyā nyāyopapattibhiḥ |
jagadbhrāntiryathā śāmyettavedaṃ kathyate śrṛṇu || 41 ||
[Analyze grammar]

vakṣyāmyākhyāyikāṃ rāma yāmimāṃ bodhasiddhaye |
tāṃ cecchṛṇoṣi tatsādho mukta evāsi bodhavān || 42 ||
[Analyze grammar]

athotpattiprakaraṇaṃ mayedaṃ tava kathyate |
yatkilotpadyate rāma tena muktena bhūyate || 43 ||
[Analyze grammar]

iyamitthaṃ jagadbhrāntirbhātyajātaiva khātmikā |
ityutpattiprakaraṇe kathyate'sminmayādhunā || 44 ||
[Analyze grammar]

yadidaṃ dṛśyate kiṃcijjagatsthāvarajaṅgamam |
sarvaṃ sarvaprakārāḍhyaṃ sasurāsurakinnaram || 45 ||
[Analyze grammar]

tanmahāpralaye prāpte rudrādipariṇāmini |
bhavatyasadadṛśyātma kvāpi yāti vinaśyati || 46 ||
[Analyze grammar]

tataḥ stimitagambhīraṃ na tejo na tamastatam |
anākhyamanabhivyaktaṃ satkiṃcidavaśiṣyate || 47 ||
[Analyze grammar]

na śūnyaṃ nāpi cākāraṃ na dṛśyaṃ na ca darśanam |
na ca bhūtapadārthaugho yadanantatayā sthitam || 48 ||
[Analyze grammar]

kimapyavyapadeśātma pūrṇātpūrṇatarākṛti |
na sannāsanna sadasanna bhāvo bhavanaṃ na ca || 49 ||
[Analyze grammar]

cinmātraṃ cetyarahitamanantamajaraṃ śivam |
anādimadhyaparyantaṃ yadanādi nirāmayam || 50 ||
[Analyze grammar]

yasmiñjagatprasphurati dṛṣṭamauktikahaṃsavat |
yaścedaṃ yaśca naivedaṃ devaḥ sadasadātmakaḥ || 51 ||
[Analyze grammar]

akarṇajihvānāsātvagnetraḥ sarvatra sarvadā |
śrṛṇotyāsvādayati yo jighretspṛśati paśyati || 52 ||
[Analyze grammar]

sa eva sadasadrūpaṃ yenālokena lakṣyate |
sargacitramanādyantaṃ svarūpaṃ cāpya rañjanam || 53 ||
[Analyze grammar]

ardhonmīlitadṛśyabhrūmadhye tārakavajjagat |
vyomātmaiva sadābhāsaṃ svarūpaṃ yo'bhipaśyati || 54 ||
[Analyze grammar]

yasyānyadasti na vibhoḥ kāraṇaṃ śaśaśṛṅgavat |
yasyedaṃ ca jagatkāryaṃ taraṅgaugha ivāmbhasaḥ || 55 ||
[Analyze grammar]

jvalataḥ sarvato'jasraṃ cittasthāneṣu tiṣṭhataḥ |
yasya cinmātradīpasya bhāsā bhāti jagattrayam || 56 ||
[Analyze grammar]

yaṃ vinā'rkādayo'pyete prakāśāstimiropamāḥ |
sati yasminpravartante trijaganmṛgatṛṣṇikāḥ || 57 ||
[Analyze grammar]

saspande samudetīva niḥspandāntargate na ca |
iyaṃ yasmiñjagallakṣmīralāta iva cakratā || 58 ||
[Analyze grammar]

jagannirmāṇavilayavilāso vyāpako mahān |
spandāspandātmako yasya svabhāvo nirmalo'kṣayaḥ || 59 ||
[Analyze grammar]

spandāspandamayī yasya pavanasyeva sarvagā |
sattā nāmnaiva bhinneva vyavahārānna vastutaḥ || 60 ||
[Analyze grammar]

sarvadaiva prabuddho yaḥ supto yaḥ sarvadaiva ca |
na supto na prabuddhaśca yaḥ sarvatraiva sarvadā || 61 ||
[Analyze grammar]

yadaspandaṃ śivaṃ śāntaṃ yatspandaṃ trijagatsthitiḥ |
spandāspandavilāsātmā ya eko bharitākṛtiḥ || 62 ||
[Analyze grammar]

āmoda iva puṣpeṣu na naśyati vināśiṣu |
pratyakṣastho'pyathāgrāhyaḥ śauklyaṃ śuklapaṭe yathā || 63 ||
[Analyze grammar]

mūkopamo'pi yo'mūko mantā yo'pyupalopamaḥ |
yo bhoktā nityatṛpto'pi kartā yaścāpyakiṃcanaḥ || 64 ||
[Analyze grammar]

yo'naṅgo'pi samastāṅgaḥ sahasrakaralocanaḥ |
na kiṃcitsaṃsthitenāpi yena vyāptamidaṃ jagat || 65 ||
[Analyze grammar]

nirindriyabalasyāpi yasyāśeṣendriyakriyāḥ |
yasya nirmananasyaitā manonirmāṇarītayaḥ || 66 ||
[Analyze grammar]

yadanālokanādbhāntisaṃsāroragabhītayaḥ |
yasmindṛṣṭe palāyante sarvāśāḥ sarvabhītayaḥ || 67 ||
[Analyze grammar]

sākṣiṇi sphāra ābhāse dhruve dīpa iva kriyāḥ |
sati yasminpravartante cittehāḥ spandapūrvikāḥ || 68 ||
[Analyze grammar]

yasmāddhaṭapaṭākārapadārthaśatapaṅkatayaḥ |
taraṅgagaṇakallolavīcayo vāridheriva || 69 ||
[Analyze grammar]

sa evānyatayodeti yatpadārthaśatabhramaiḥ |
kaṭakāṅgadakeyūranūpurairiva kāñcanam || 70 ||
[Analyze grammar]

yastvameko'vabhāsātmā yo'hamete janāśca ye |
yaśca na tvamabuddhātmā nāhaṃ naite janāśca yaḥ || 71 ||
[Analyze grammar]

anyevāpyatirikteva saivāseva ca bhaṅgurā |
payasīva taraṅgālī yasmātphurati dṛśyabhūḥ || 72 ||
[Analyze grammar]

yataḥ kālasya kalanā yato dṛśyasya dṛśyatā |
mānasī kalanā yena yasya bhāsā vibhāsanam || 73 ||
[Analyze grammar]

kriyāṃ rūpaṃ rasaṃ gandhaṃ śabdaṃ sparśaṃ ca cetanam |
yadvetsi tadasau devo yena vetsi tadapyasau || 74 ||
[Analyze grammar]

draṣṭuradarśanadṛśyānāṃ madhye yaddarśanaṃ sthitam |
sādhyo tadavadhānena svātmānamavabudhyase || 75 ||
[Analyze grammar]

ajamajaramanādyaṃ śāśvataṃ brahma nityaṃ śivamamalamamoghaṃ vanyamuccairanindyam |
sakalakalanaśūnyaṃ kāraṇaṃ kāraṇānāmanubhavanamavedyaṃ vedanaṃ viśvamantaḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter IX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: