Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter X

śrīrāma uvāca |
mahāpralayasaṃpattau yadetadavaśiṣyate |
bhavatyetadanākāraṃ nāma nāstyatra saṃśayaḥ || 1 ||
[Analyze grammar]

na śūnyaṃ kathametatsyānna prakāśaḥ kathaṃ bhavet |
kathaṃ vā na tamorūpaṃ kathaṃ vā naiva bhāsvaram || 2 ||
[Analyze grammar]

kathaṃ vā naiva cidrūpaṃ jīvo vā na kathaṃ bhavet |
kathaṃ na buddhitattvaṃ syātkathaṃ vā na mano bhavet || 3 ||
[Analyze grammar]

kathaṃ vā naiva kiṃcitsyātkathaṃ vā sarvamityapi |
anayaiva vacobhaṅgyā mama moha ivoditaḥ || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
viṣamo'yamatipraśno bhavatā samudāhṛtaḥ |
bhettāsmyahaṃ tvayatnena naiśaṃ tama ivāṃśumān || 5 ||
[Analyze grammar]

mahākalpāntasaṃpattau yattatsadavaśiṣyate |
tadrāma na yathā śūnyaṃ tadidaṃ śrṛṇu kathyate || 6 ||
[Analyze grammar]

anutkīrṇā yathā stambhe saṃsthitā śālabhañjikā |
tathā viśvaṃ sthitaṃ tatra tena śūnyaṃ na tatpadam || 7 ||
[Analyze grammar]

ayamitthaṃ mahābhogo jagadākhyo'vabhāsate |
satyo bhavatvasatyo vā yatra tatra tvaśūnyatā || 8 ||
[Analyze grammar]

yathā na putrikāśūnyaḥ stambho'nutkīrṇaputrikaḥ |
tathā bhātaṃ jagadbrahma tena śūnya na tatpadam || 9 ||
[Analyze grammar]

saumyāmbhasi yathā vīcirna cāsti naca nāsti ca |
tathā jagadbrahmaṇīdaṃ śūnyāśūnyapadaṃ gatam || 10 ||
[Analyze grammar]

deśakālādi śāntatvātputrikāracanaṃ drume |
saṃbhavatyayathā'to vai tenānante vimuhyate || 11 ||
[Analyze grammar]

tatstambhaputrikādyetatparamārthe jagatsthiteḥ |
ekadeśena sadṛśamupamānaṃ na sarvathā || 12 ||
[Analyze grammar]

na kadācidudetīdaṃ parasmānna ca śāmyati |
 itthaṃ sthitaṃ kevalaṃ sadbrahma svātmani saṃsthitam || 13 ||
[Analyze grammar]

aśūnyāpekṣayā śūnyaśabdārthaparikalpanā |
aśūnyatvātsaṃbhavataḥ śūnyatāśūnyate kutaḥ || 14 ||
[Analyze grammar]

brahmaṇyayaṃ prakāśo hi na saṃbhavati bhūtajaḥ |
sūryānalendutārādiḥ kutastatra kilāvyaye || 15 ||
[Analyze grammar]

mahābhūtaprakāśānāmabhāvastama ucyate |
mahābhūtābhāvajaṃ tu tenātra na tamaḥ kvacit || 16 ||
[Analyze grammar]

svānubhūtiḥ prakāśo'sya kevalaṃ vyomarūpiṇaḥ |
yo'ntarasti sa tenaiva natvanyenānubhūyate || 17 ||
[Analyze grammar]

muktaṃ tamaḥprakāśābhyāmityetadajaraṃ padam |
ākāśakośamevedaṃ viddhi kośaṃ jagatsthiteḥ || 18 ||
[Analyze grammar]

bilvasya bilvamadhyasya yathā bhedo na kaścana |
tathāsti brahmajagatorna manāgapi bhinnatā || 19 ||
[Analyze grammar]

salilāntaryathā vīcirmṛdantarghaṭako yathā |
tathā yatra jagatsattā tatkathaṃ khātmakaṃ bhavet || 20 ||
[Analyze grammar]

bhūrjalādyupamānaśrīḥ sākārāntā samānasā |
brahma tvākāśaviśadaṃ tasyāntasthaṃ tathaiva tat || 21 ||
[Analyze grammar]

tasmādyādṛkcidākāśamākāśādapi nirmalam |
tadantasthaṃ tādṛgeva jagacchabdārthabhāgapi || 22 ||
[Analyze grammar]

marīce'ntaryathā taikṣṇyamṛte bhokturna lakṣyate |
cinmātratvaṃ cidākāśe tathā cetyakalāṃ vinā || 23 ||
[Analyze grammar]

tasmāccidapyacidrūpaṃ cetyariktaṃ tadātmani |
jagattā tādṛgeveyaṃ tāvanmātrātmatāvaśāt || 24 ||
[Analyze grammar]

rūpālokamanaskārāstanmayā eva netarat |
yathāsthitamato viśvaṃ suṣuptaṃ turyameva vā || 25 ||
[Analyze grammar]

tena yogī suṣuptātmā vyavahāryapi śāntadhīḥ |
āste brahma nirābhāsaṃ sarvābhāsasamudgakaḥ || 26 ||
[Analyze grammar]

ākāriṇi yathā saumye sthitāstoye mahormayaḥ |
anākṛtau tathā viśvaṃ sthitaṃ tatsadṛśaṃ pare || 27 ||
[Analyze grammar]

pūrṇātpūrṇaṃ prasarati yattatpūrṇaṃ nirākṛti |
brahmaṇo viśvamābhātaṃ taddhi svārthaṃ vicakṣitam || 28 ||
[Analyze grammar]

pūrṇātpūrṇaṃ prasarati saṃsthitaṃ pūrṇameva tat |
ato viśvamanutpannaṃ yaccotpannaṃ tadeva tat || 29 ||
[Analyze grammar]

cetyāsaṃbhavatastasminyadekā jagadarthatā |
āsvādakā saṃbhavato marīce kaiva tīkṣṇatā || 30 ||
[Analyze grammar]

satyeveyamasatyaiva cittacetyāditā pare |
tadbhāvātpratibimbasya pratibimbārhatā kutaḥ || 31 ||
[Analyze grammar]

paramāṇorapi paraṃ tadaṇīyo hyaṇīyasaḥ |
śuddhaṃ sūkṣmaṃ paraṃ śāntaṃ tadākāśodarādapi || 32 ||
[Analyze grammar]

dikkālādyanavacchinnarūpatvādativistṛtam |
tadanādyantamābhāsaṃ bhāsanīyavivarjitam || 33 ||
[Analyze grammar]

cidrūpameva no yatra labhyate yatra jīvatā |
kathaṃ syāccittatākārā vāsanā nityarūpiṇī || 34 ||
[Analyze grammar]

cidrūpānudayādeva tatra nāstyeva jīvatā |
na buddhitā cittatā vā nendriyatvaṃ na vāsanā || 35 ||
[Analyze grammar]

evamitthaṃ mahārambhapūrṇamapyajaraṃ padam |
asmaddṛṣṭyā sthitaṃ śāntaṃ śūnyamākāśato'dhikam || 36 ||
[Analyze grammar]

śrīrāma uvāca |
paramārthasya kiṃ rūpaṃ tasyānantacidākṛteḥ |
punaretanmamācakṣva nipuṇaṃ bodhavṛddhaye || 37 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
mahāpralayasaṃpattau sarvakāraṇakāraṇam |
śiṣyate paramaṃ brahma tadidaṃ varṇyate śrṛṇu || 38 ||
[Analyze grammar]

nāśayitvā svamātmānaṃ manaso vṛttisaṃkṣaye |
sadrūpaṃ yadanākhyeyaṃ tadrūpaṃ tasya vastunaḥ || 39 ||
[Analyze grammar]

nāsti dṛśyaṃ jagaddraṣṭā dṛśyābhāvādvilīnavat |
bhātīti bhāsanaṃ yatsyāttadrūpaṃ tasya vastunaḥ || 40 ||
[Analyze grammar]

citerjīvasvabhāvāyā yadacetyonmukhaṃ vapuḥ |
cinmātraṃ vimalaṃ śāntaṃ tadrūpaṃ paramātmanaḥ || 41 ||
[Analyze grammar]

aṅgalagne'pi vātādau sparśādyanubhavaṃ vinā |
jīvataścetaso rūpaṃ yattadvai paramātmanaḥ || 42 ||
[Analyze grammar]

asvapnāyā anantāyā ajaḍāyā manaḥsthiteḥ |
yadrūpaṃ ciranidrāyāstattadānagha śiṣyate || 43 ||
[Analyze grammar]

yadvyomno hṛdayaṃ yadvā śilāyāḥ pavanasya ca |
tasyācetyasya cidvyomnastadrūpaṃ paramātmanaḥ || 44 ||
[Analyze grammar]

acetyasyāmanaskasya jīvato yā svabhāvataḥ |
syātsthitiḥ sā parā śāntā sattā tasyādyavastunaḥ || 45 ||
[Analyze grammar]

citprakāśasya yanmadhyaṃ prakāśasyāpi khasya vā |
darśanasya ca yanmadhyaṃ tadrūpaṃ brahmaṇo viduḥ || 46 ||
[Analyze grammar]

vredanasya prakāśasya dṛśyasya tamasastathā |
vedanaṃ yadanādyantaṃ tadrūpaṃ paramātmanaḥ || 47 ||
[Analyze grammar]

yato jagadudetīva nityānuditarūpyapi |
vibhinnavadivābhinnaṃ tadrūpaṃ paramārthakam || 48 ||
[Analyze grammar]

vyavahāraparasyāpi yatpāṣāṇavadāsanam |
avyomna eva vyomatvaṃ tadrūpaṃ paramātmanaḥ || 49 ||
[Analyze grammar]

vedyavedanavettṛtvarūpatrayamidaṃ puraḥ |
yatrodetyastamāyāti tattatparamadurlabham || 50 ||
[Analyze grammar]

vedyavedanavettṛtvaṃ yatredaṃ pratibimbati |
abuddhyādau mahādarśe tadrūpaṃ paramaṃ smṛtam || 51 ||
[Analyze grammar]

manaḥ svapnendriyairmuktaṃ yadrūpaṃ syānmahāciteḥ |
jaṅgame sthāvare vāpi tatsarvānte'vaśiṣyate || 52 ||
[Analyze grammar]

sthāvarāṇāṃ hi yadrūpaṃ taccedbodhamayaṃ bhavet |
manobuddhyādinirmuktaṃ tatpareṇopamīyate || 53 ||
[Analyze grammar]

brahmārkaviṣṇuharaśakrasadāśivādi śāntau śivaṃ paramametadihaikamāste |
sarvopadhivyayavaśādavikalparūpaṃ caitanyamātramayamujjhitaviśvasaṅgam || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter X

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: