Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VIII

śrīrāma uvāca |
kayaitajjñāyate yuktyā kathametatprasidhyati |
nyāyānubhūta etasminna jñeyamavaśiṣyate || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
bahukālamiyaṃ rūḍhā mithyājñānaviṣūcikā |
jagannāmnyavicārākhyā vinā jñānaṃ na śāmyati || 2 ||
[Analyze grammar]

vadāmyākhyāyikā rāma yā imā bodhasiddhaye |
tāścecchṛṇoṣi tatsādho mukta evāsi buddhimān || 3 ||
[Analyze grammar]

no cedudvegaśīlatvādardhādutthāya gacchasi |
tattiryagdharmiṇaste'dya na kiṃcidapi setsyati || 4 ||
[Analyze grammar]

yo'yamarthaṃ prārthayate tadarthaṃ yatate tathā |
so'vaśyaṃ tadavāpnoti na cecchrānto nivartate || 5 ||
[Analyze grammar]

sādhusaṃgamasacchāstraparo bhavasi rāma cet |
taddinaireva no māsaiḥ prāpnoṣi paramaṃ padam || 6 ||
[Analyze grammar]

śrīrāma uvāca |
ātmajñānaprabodhāya śāstraṃ śāstravidāṃ vara |
kiṃ nāma tatpradhānaṃ syādyasmiñjñāte na śocyate || 7 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ātmajñānapradhānānāmidameva mahāmate |
śāstrāṇāṃ paramaṃ śāstraṃ mahārāmāyaṇaṃ śubham || 8 ||
[Analyze grammar]

itihāsottamādasmatādbodhaḥ pravartate |
sarveṣāmitihāsānāmayaṃ sāra udāhṛtaḥ || 9 ||
[Analyze grammar]

śrute'sminvāḍmaye yasmājjīvanmuktatvamakṣayam |
udeti svayamevāta idamevātipāvanam || 10 ||
[Analyze grammar]

sthitamevāstamāyāti jagaddṛśyaṃ vicāraṇāt |
yathā svapne parijñāte svapnādāveva bhāvanā || 11 ||
[Analyze grammar]

yadihāsti tadanyatra yannehāsti na tatkvacit |
imaṃ samastavijñānaśāstrakośaṃ vidurbudhāḥ || 12 ||
[Analyze grammar]

ya idaṃ śrṛṇuyānnityaṃ tasyodāracamatkṛteḥ |
bodhasyāpi paraṃ bodhaṃ buddhireti na saṃśayaḥ || 13 ||
[Analyze grammar]

yasmai nedaṃ tvarucaye rocate duṣkṛtodayāt |
vicārayatu yatkiṃcitsacchāstraṃ jñānavāṅmayam || 14 ||
[Analyze grammar]

jīvanmuktatvamasmiṃstu śrute samanubhūyate |
svayameva yathā pīte nīrogatvaṃ varauṣadhe || 15 ||
[Analyze grammar]

śrūyamāṇe hi śāstre'smiñchrotā vettyetadātmanā |
yathāvadidamasmābhirnanūktaṃ varaśāpavat || 16 ||
[Analyze grammar]

naśyati saṃsṛtiduḥkhamidaṃ te svātmavicāraṇayā kathayaiva |
no dhanadānatapaḥśrutavedaistatkathanoditayatnaśatena || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: