Yoga-sutra with Bhoja Vritti [sanskrit]
9,596 words
The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.
Sūtra 2.27
utpannavivekakhyāteḥ puruṣasya yādṛśī prajñā bhavati tāṃ kathayan vivekakhyātereva svarūpamāha —
tasya saptadhā prāntabhūmau prajñā || sādhana 27 ||
[tasya saptadhā prāntabhūmiḥ prajñā iti vā bahusammataḥ sūtrapāṭhaḥ | ]vṛttiḥ — tasyotpannavivekajñānasya jñātavyavivekarūpā prajñā prāntabhūmau sakalasālambanasamādhiparyante saptaprakārā bhavantītyarthaḥ | tatra kāryavimuktirūpā catuṣprakārā —
1| jñātaṃ mayā jñeyam | jñātavyaṃ na kiñcidasti |
2| kṣīṇā me kleśāḥ | na kiñcit kṣetavyamasti |
4| prāptā mayā vivekakhyātiriti | pratyayāntaraparihāreṇa tasyāmavasthāyāmīdṛśyeva prajñā jāyate | īdṛśī prajñā kāryaviṣayaṃ nirmalaṃ jñānaṃ kāryavimuktirityucyate | cittavimuktistridhā —
5| caritārthā me buddhiḥ | guṇā hṛtādhikārā giriśikharanipatitā iva grāvāṇo na punaḥ sthitiṃ yāsyanti |
6| svakāraṇe pravilayābhimukhānāṃ guṇānāṃ mohābhidhānamūlakāraṇābhāvānniṣprayojanatvāccāmīṣāṃ kutaḥ praroho bhavet |
7| svasthībhūtaśca [pā0 sātmībhūtaśca] me samādhistasmin sati svarupapratiṣṭho'hamiti | īdṛśī triprakārā cittavimuktiḥ |
tadevamīdṛśyāṃ saptavidhabhūmiprajñāyāmupajātāyāṃ puruṣaḥ kevala ityucyate || 27 ||