Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha viṃśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepādutsavasya vidhiṃ param |
sthāpito'pi vinā yena prasīdati na keśavaḥ || 1 ||
[Analyze grammar]

abdamardhaṃ trimāsaṃ vā māsaṃ pakṣamasambhave |
navāhaṃ vā'pi saptāhaṃ pañcāhaṃ neṣyate param || 2 ||
[Analyze grammar]

māghe vā mārgaśīrṣe vā caitre vaiśākha eva vā |
pauṣe vā phālgune kuryādutsavaṃ bahuvistaram || 3 ||
[Analyze grammar]

pratyabdaṃ niyataṃ kuryācchaktyā sarvārthasādhanam |
puṇyāhenotsavārambhe dhvajasthāpanamācaret || 4 ||
[Analyze grammar]

saptāhnikacatuṣkādau maṅgalaṅkuraropaṇam |
śravaṇāntaṃ tu saṃkalpya tīrthasnānāvasānikam || 5 ||
[Analyze grammar]

kārayedutsavaṃ bhaktyā viṣṇorviṣṇuparāyaṇaḥ |
sthāpayedutsavārambhe dhvajaṃ garuḍalakṣaṇam || 6 ||
[Analyze grammar]

dikṣu cāṣṭau yathānyāyaṃ patākādīn samujjvalān |
dhvajotthāne kṛte kiñcinna vighnairabhibhūyate || 7 ||
[Analyze grammar]

kalaśena samaṃ kāryaṃ dhvajasyārohaṇaṃ tadā |
pūrvavanmaṇḍapaṃ kṛtvā vediṃ ca supariśritām || 8 ||
[Analyze grammar]

agneśca jananaṃ kumbhamūrttipānāṃ ca kalpanam |
dhvajadaṇḍaḥ samaḥ kāryo dṛḍho vraṇavivarjitaḥ || 9 ||
[Analyze grammar]

karmāntarāniyuktaśca na śuṣkaḥ patitaḥ svayam |
puṣyādiyoge saṅgrāhyaḥ sulagne śakunaiḥ śubhaiḥ || 10 ||
[Analyze grammar]

brāhmaṇaiḥ svastivācyādau śuciḥ snātaḥ svalaṅkṛtaḥ |
tathāvidhairdvijairyukto jayaśabdādisaṃyutaḥ || 11 ||
[Analyze grammar]

madhvājyāktakuṭhāreṇa pūrvottaramukho guruḥ |
chitvā vaṃśamupānīya kalaśaiḥ snāpayecchubhaiḥ || 12 ||
[Analyze grammar]

mṛtkaṣāyauṣadhītīrthairgandhapuṣpaiśca pūjayet |
patākā ca śubhā kāryā sitā tadavalambinī || 13 ||
[Analyze grammar]

syād devāgāraśikharatribhāgasamalambinī |
darbhairāveṣṭitā ghaṇṭā cāmarādarśasaṃyutā || 14 ||
[Analyze grammar]

sammukhaṃ lekhayet tatra vinātākulanandanam |
ājānunābhikaṇṭhāgraṃ sitapītāruṇāsitam || 15 ||
[Analyze grammar]

durnirīkṣaṃ surairdaityairjvālānvitavilocanam |
anantādyaṣṭanāgendradharaṃ nīlāgranāsikam || 16 ||
[Analyze grammar]

sahasrādityasaṃkāśaṃ manasā'vāhya vinyaset |
pūjayed gandhapuṣpaiśca mantreṇānena mantravit || 17 ||
[Analyze grammar]

tārādiḥ pakṣirājāya hutānto'ṣṭākṣarastu yaḥ |
sambuddhirūpa eva syādāvāhanavisargayoḥ || 18 ||
[Analyze grammar]

candanasragbalidhyānaiḥ śayane'bhyarcya vāsayet |
homaṃ ca vidhivat kuryād vargādyaiḥ kādiśāntagaiḥ || 19 ||
[Analyze grammar]

hutāntaiḥ praṇavādyaiśca tilān vrīhisamanvitān |
caturbhirakṣarairdikṣu cavargānantarairvinā || 20 ||
[Analyze grammar]

aṣṭottarasahasraṃ tu vainateyapadānvitaiḥ |
ājyāktaṃ homayet sarvaṃ nivedyaṃ ca caturvidham || 21 ||
[Analyze grammar]

baliṃ ca parito dadyād bhūtānāṃ dhvajavāsinām |
anekakoṭisaṃkhyānāṃ bhūtānāṃ cāpi pārṣadām || 22 ||
[Analyze grammar]

prabhāte'bhyarcayitvaivaṃ brāhmaṇāṃścaiva tarpayet |
dhvajavāhanabhūto'sau viṣṇorviṣṇuparākramaḥ || 23 ||
[Analyze grammar]

suparṇaḥ prīyatāṃ mahyaṃ vinatākulanandanaḥ |
ityuccārya tato gacched devatāyatanaṃ prati || 24 ||
[Analyze grammar]

dhvajamādāya taiḥ sārdhaṃ devamūrttidharairdvijaiḥ |
vedatūryādinirghoṣaiḥ sulagne stāpayed dhvajam || 25 ||
[Analyze grammar]

muktāgāruḍahemāni gartte vinyasya rohayet |
onnamo'ṣṭakulānāgabhūṣaṇāya nāgaśoṇitaliptāṅgāya saptapātālavāsijanavikṣobhaṇakarāya mahāśailasañcālanāyāruṇakanīyase puruṣottamavāhanāya vinatānandakarāya trailokyavikṣobhaṇāya devadānavagandharvoragamathanāyāmṛtamathanāya māturarthe nāgamohanāya hana hana vighnān nāśaya svāhā |
anena stitimantreṇa stutvā taṃ vihageśvaram || 26 ||
[Analyze grammar]

sānnidhyaṃ kalpayet tasya pakṣirājasya sarvadā |
tataḥ prabhṛti tatsthānaṃ nopasarpanti rākṣasāḥ || 27 ||
[Analyze grammar]

piśācā dandaśūkāśca tasmāt kāryodhvajocchrayaḥ |
snapanaṃ cātrakartavyaṃ prāsādasya tathaiva ca || 28 ||
[Analyze grammar]

kalaśaṃ pūrayecchubhraṃ phalairnānāvidhaiḥ śubhaiḥ |
sarvadhānyaistathā śuklaiḥ kusumaiśca sugandhibhiḥ || 29 ||
[Analyze grammar]

tattvānāṃ tu yathā nyāsastaduktaṃ prathamaṃ tava |
yajamāno'nugaiḥ sārdhaṃ dhvajamandirayoḥ punaḥ || 30 ||
[Analyze grammar]

pradakṣiṇaṃ tridhā kṛtvā gacchedavabhṛthaṃ tataḥ |
śubhaṃ tīrthaṃ praviśyātra gaṅgāmāvāhayet punaḥ || 31 ||
[Analyze grammar]

devi viṣṇupade śuddhe sarvapāpavyapohina |
nandinītyeva te nāma nalinī mālinīti ca || 32 ||
[Analyze grammar]

dakṣāpatyā ca vihagī sarvabhūtapriyeti ca |
śaraṇaṃ tvāṃ prapanno'smi pāpānyamocaya mā ciram || 33 ||
[Analyze grammar]

dhyātvā japannimaṃ mantraṃ vāri vikṣobhya pāṇinā |
majjed ye'nye'tra majjanti sarve tu syurakalmaṣāḥ || 34 ||
[Analyze grammar]

mūlāṅgaistarpayet tatra munīn devān ṛṣīṃstathā |
pārṣadāṃśca bhavet tṛptisteṣāṃ dvādaśavārṣikī || 35 ||
[Analyze grammar]

dīkṣānte ca pratiṣṭhānte kuryādavabhṛthaṃ tathā |
sarvatīrthasamaṃ puṇyaṃ bhavatyeva na saṃśayaḥ || 36 ||
[Analyze grammar]

dhvajānanyāṃstathā sthāpya diśāpālāṅkacihnitān |
svamantraiḥ pūjayed dikṣu sarvebhyaśca baliṃ haret || 37 ||
[Analyze grammar]

grāmavīthīśca sammṛjya prokṣya gandhodakaistataḥ |
samantād vikiret puṣpaiḥ śobhanaiśca sugandhibhiḥ || 38 ||
[Analyze grammar]

grāmaparyantadeśe ca grāmāntaścatvareṣu ca |
caityārāmeṣu goṣṭheṣu devatāyataneṣu ca || 39 ||
[Analyze grammar]

toraṇaiśca patākābhirmaṇḍalaiścopaśobhayet |
kadalīnālikerekṣupūgapuṣpaphaladrumaiḥ || 40 ||
[Analyze grammar]

dīpaprāsādayantraiśca kuryācchobhāṃ samantataḥ |
savaneṣu baliṃ dadyād gandhapuṣpādisaṃyutam || 41 ||
[Analyze grammar]

pūjayitvā yathānyāyamutsaveṣu viśeṣataḥ |
saṃsnāpya śuddhatoyaiśca payodadhyājyagandhakaiḥ || 42 ||
[Analyze grammar]

gavyaiśca nālikerādbhirliptvā gandhaiḥ suyojitaiḥ |
hṛdyaiḥ sudhūpitaiścitraiḥ paridhāpya navaiṃśukaiḥ || 43 ||
[Analyze grammar]

puṣpairmanoharaiḥ puṇyairvividhaiśca viśeṣataḥ |
mālāsragbhiḥ samantācca sandhūpyāyaḥ purādibhiḥ || 44 ||
[Analyze grammar]

saratnahemabhūṣābhirbhaktyā dīpaiśca pūjayet |
svādubhiḥ sopadaṃśaiśca prabhūtairājyasaṃyutaiḥ || 45 ||
[Analyze grammar]

caturvidhairdadhikṣīragulādyaiśca nivedyakaiḥ |
gītasaṅgītavāditrabahulaṃ bhaktaharṣaṇam || 46 ||
[Analyze grammar]

vividhānnādyabhūyiṣṭhamutsavaṃ kārayet tataḥ |
kṛtvā nityabaliṃ dadyāt tatrotsavabaliṃ punaḥ || 47 ||
[Analyze grammar]

viśeṣeṇa ca kartavyaṃ sarvamaṅgalasaṃyutam |
striyo dvijāśca hṛṣṭāśca bhaktāśca jayapāṭhakāḥ || 48 ||
[Analyze grammar]

devasya parito gatvā mucyante'khilapātakaiḥ |
nṛttagītādibhiścātra viśālaṃ kuryurutsavam || 49 ||
[Analyze grammar]

śanaiḥ pradakṣiṇaṃ gacched baliṃ dadyācca deśikaḥ |
yāvantyutsavaklṛptāni dinānyevaṃ samācaret || 50 ||
[Analyze grammar]

gandhapuṣpākṣataiḥ sragbhiḥ phalaiśca vividhaiḥ śubhaiḥ |
kireyuḥ kautukaṃ bhaktāḥ kālacakramathāpi vā || 51 ||
[Analyze grammar]

evaṃ tridhā paribhramya ṣaḍahāni yathāvidhi |
saptame'hvi tataḥ kuryāt puṣpayāgaṃ haripriyam || 52 ||
[Analyze grammar]

pūrvedyurbhūśayo bhūtvā niyatātmā haviṣyabhuk |
upoṣya niśi devasya kuryāt kautukabandhanam || 53 ||
[Analyze grammar]

karmārcāṃ tu samārādhya maṇḍape samalaṅkṛte |
prarohaghaṭikābhistu śarāvairdigvidiggataiḥ || 54 ||
[Analyze grammar]

vaiṣṇavaiḥ kārayitvā tu ghṛtāropaṇamāditaḥ |
jayamaṅgalaghoṣaistu pradarśyādarśamaṅgalam || 55 ||
[Analyze grammar]

jitaṃ ta iti badhnīyāt kautukaṃ dakṣiṇe kare |
ācāryasyāpi kartavyaṃ tadā kautukabandhanam || 56 ||
[Analyze grammar]

cāmaraistālavṛntaiśca vījayenmaṅgalānvitam |
śayane sanniveśyārcāmanirvāṇapradīpakaiḥ || 57 ||
[Analyze grammar]

rātriśeṣaṃ samāsīta sandhūpyāyaḥ purādibhiḥ |
prātaḥ snātvā'rcayitvā ca kṛtvā maṅgalavācanam || 58 ||
[Analyze grammar]

grāmapradakṣiṇaṃ cātra piṣṭacūrṇāni kārayet |
ulūkhale nave śuddhe dūrvādibhiralaṃkṛte || 59 ||
[Analyze grammar]

vaiṣṇavībhistu dāsībhirdvijairvā suśubhāni tu |
liptvā'jyena tu tāmarcāṃ mūlabimbamathāpi vā || 60 ||
[Analyze grammar]

hemacūrṇādibhiḥ samyak parimṛjya samantataḥ |
haridramudgasammiśrairbhaktānāṃ mūrdhni vinyaset || 61 ||
[Analyze grammar]

gandhacūrṇaiśca vimṛjet pratimāṃ tadvadeva tu |
snāpayed vedikāmadhye pūritaistīrthavāribhiḥ || 62 ||
[Analyze grammar]

gandhatoyaiśca dātavyaṃ bhaktānāṃ mūrdhni tajjalam |
dattvā suvarṇacūrṇaṃ ca pūjayed vidhinā punaḥ || 63 ||
[Analyze grammar]

snātvā'camya punarvedyāṃ śodhitāyāṃ samantataḥ |
catustoraṇayuktāyāṃ vikiret sarṣapākṣataiḥ || 64 ||
[Analyze grammar]

kalaśairaṅkurairdīpairdarpaṇādyaiśca bhūṣayet |
dāmāni lambayet tatra muktādāmāni cābhitaḥ || 65 ||
[Analyze grammar]

kumbheśavardhanībhyāṃ tu kṛtvā'dau bhūparigraham |
pūrvavat sūtrayitvā'tra kārayet puṣpamaṇḍalam || 66 ||
[Analyze grammar]

pañcavarṇaiḥ śubhaiḥ puṣpairamlānaiśca sugandhibhiḥ |
mandārapītakoraṇḍaiḥ padmabilvadalairapi || 67 ||
[Analyze grammar]

japādivarjitaiḥ śuddhairyathāvarmavibhāgataḥ |
madhye sakarṇikaṃ padammaṣṭapatraṃ suśobhanam || 68 ||
[Analyze grammar]

ṣaṅbhirdvādaśabhirvā'pi dalairyuktaṃ prakalpayet |
pītaistu karṇikā kāryā raktavarṇaistu kesarāḥ || 69 ||
[Analyze grammar]

haritaiḥ sandhayaścātra śuklaireva dalāni tu |
bhadrakaṃ vā likhet tatra cakrābjaṃ vā yathāruci || 70 ||
[Analyze grammar]

bahirāvaraṇe cāṣṭau padmānyaṣṭadalāni tu |
mūrttīnāṃ cātha devīnāṃ tathā puṣpamayānyatha || 71 ||
[Analyze grammar]

mudrāṇāṃ lokapālānāṃ tathaivāvaraṇadvaye |
ādipadmārdhamānena mūrttipadmāni kalpayet || 72 ||
[Analyze grammar]

tadardhena tu mudrāṇāmindrādīnāṃ prakalpayet |
tāvatā vainateyasya viṣvaksenasya caiva hi || 73 ||
[Analyze grammar]

paścimaṃ vāhayed dvāraṃ vīthīśca parito bhavet |
puṣpadantapradeśe syāt sañcāro mūrttidāriṇām || 74 ||
[Analyze grammar]

evaṃ puṣpamayānyeva kuryāt padmāni sarvaśaḥ |
dvārādikaṃ bahiḥ sarvaṃ yathāśobaṃ prakalpayet || 75 ||
[Analyze grammar]

yogapīṭhaṃ tu sampūjya sagātraṃ saparicchadam |
pratimāmādipadmasya karṇikāyāṃ niveśayet || 76 ||
[Analyze grammar]

pūjayet pūrvavad devaṃ nyāsaṃ kṛtvā yathāvidhi |
mūrttiśaktyastralokeśāḥ pūjyāḥ padmeṣu teṣu ca || 77 ||
[Analyze grammar]

gandhaiḥ puṣpaiśca dhūpaiśca dīpairannaiśca śobhanaiḥ |
pūjayitvā yathānyāyamagnikāryaṃ samārabhet || 78 ||
[Analyze grammar]

catasraḥ pālikāḥ pūrvamagneḥ kṛtvā caturdiśam |
caturaśca carūn kṛtvā yathāvittānusārataḥ || 79 ||
[Analyze grammar]

pūrvavat saṃskṛte vahnau caturdhaikaṃ vibhajya vā |
kṛtvopastaraṇādīni prathamaṃ tu nivedayet || 80 ||
[Analyze grammar]

dvitīyaṃ juhuyādagnau ghṛtāktaṃ prāgvadeva tu |
tṛtīyaṃ parivārebhyo dattvā'nte balimeva ca || 81 ||
[Analyze grammar]

caturthaṃ prāśayeta sājyaṃ śeṣaṃ kṛtvā tu pūrvavat |
hiraṇyaṃ dakṣiṇāṃ dadyād brāhmaṇāṃścaiva bhojayet || 82 ||
[Analyze grammar]

nṛttagītādibhiḥ stotrairvedanādaiśca puṣkalaiḥ |
pūjanairvaiṣṇavānāṃ ca prīṇayedakhileśvaram || 83 ||
[Analyze grammar]

dvādaśyāṃ śravaṇe'pyevaṃ kuryād yāgaṃ vicakṣaṇaḥ |
saptame saptame kuryād viṣṇuyāgamatandritaḥ || 84 ||
[Analyze grammar]

saṃvatsaraṃ tathā kṛtvā viṣṇuloke mahīyate |
ayane viṣuve caiva somasūryagrahe tathā || 85 ||
[Analyze grammar]

saṃkrame viṣṇupañcamyāṃ kṛtveṣṭaṃ prāpnuyāt phalam |
prathame divase rātrau kuryād grāmapradakṣiṇam || 86 ||
[Analyze grammar]

ahni pradakṣiṇaṃ kuryāccheṣeṣu divaseṣu ca |
baliṃ ca sarvato dadyād bhūtebhyo'ntarbahistathā || 87 ||
[Analyze grammar]

paribhramaṇakāle ca maṇḍaleṣu baliṃ haret |
kautukasya purastāt tu gantavyaṃ balidāyibhiḥ || 88 ||
[Analyze grammar]

gandhapuṣpādisaṃyuktaṃ jaladānasamanvitam |
balivikṣepaṇaṃ kuryād balimudrāṃ ca darśayet || 89 ||
[Analyze grammar]

kumudādidhvajeśānāṃ pañcāśadgaṇanāyakāḥ |
bhavanti śataśasteṣāṃ tathaiva ca sahasraśaḥ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 20

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: