Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

athaikonaviṃśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepāt pratiṣṭhānantarakriyām |
pūrvavat sthaṇḍilānyaṣṭau homārthaṃ dikṣu kalpayet || 1 ||
[Analyze grammar]

ullekhanādikaṃ kṛtvā pūrvoktavidhinā kramāt |
praṇīta vaiṣṇavaṃ vahniṃ juhuyurdikṣu dīkṣitāḥ || 2 ||
[Analyze grammar]

indrakratumiti prācyāmagniṃdūtaṃ hutāśane |
noktasuparṇaṃ yāmyāyāṃ nairṛtyāṃ moṣuṇaḥ parā || 3 ||
[Analyze grammar]

yaraṃkṣantīti vāruṇyāṃ vāyavāyāhi pāvane |
somaṃrājānamityevaṃ saumye śārve triyambakam || 4 ||
[Analyze grammar]

pañca tārān puro'nūcya pratyekaṃ pūrvataḥ kramāt |
amībhirhuhuyurmantraiḥ pakvaṃ vidhivadṛtvijaḥ || 5 ||
[Analyze grammar]

palāśakhadirāśvatthaplakṣanyagrodhabilvajāḥ |
audumbarāśca kāśmaryaḥ samidho'ṣyaśataṃ pṛthak || 6 ||
[Analyze grammar]

tāvadājyānnalājādīn hutvā śeṣaṃ samāpayet |
samidādi yathālābhamindrādyastraiśca homayet || 7 ||
[Analyze grammar]

indrādīn homayitvaivaṃ svamantrairaṣṭadikṣu ca |
sampātājyayutaistoyairghaṭasthairmantrasaṃskṛtaiḥ || 8 ||
[Analyze grammar]

saṃsnāpya pīṭhikāsvetān gandhādyaiḥ pūjayet kramāt |
skandamaindyāṃ pratiṣṭhāpya ṣaṇmukhāyeti vidyayā || 9 ||
[Analyze grammar]

śāstāramagnau bhāṃbījaṃ bhūtādhipataye namaḥ |
brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā || 10 ||
[Analyze grammar]

vārāhyaindrī ca cāmuṇḍī yāmye vai sapta mātaraḥ |
vīrabhadragaṇeśābhyāṃ saha prākārapārśvataḥ || 11 ||
[Analyze grammar]

vīrabhadraḥ svarāḥ sarve saptavargāstu mātaraḥ |
kūṭo gaṇapatiśceti kramājjñeyā ca mātṛkā || 12 ||
[Analyze grammar]

praṇavena svamantrairvā nairṛtyāṃ tu divākaram |
ghaṣotkāyeti mantro vā hutāntastadvidhau bhavet || 13 ||
[Analyze grammar]

paścād brahmā svaṣaṭkeṇa tathānyastatsadityapi |
tato bhūriti bījena varāho vāyugocare || 14 ||
[Analyze grammar]

durgā hrīṅkārapūrveṇa sā nāmnottaratastathā |
saśrīdharahayāsyā vā vāgīśvaryādimātaraḥ || 15 ||
[Analyze grammar]

vāgīśvarī kriyā kīrtirlakṣmīḥ sṛṣṭiśca pañcamī |
vidyā kāntiriti jñeyāḥ śaṅkhacakragadādharāḥ || 16 ||
[Analyze grammar]

caturthaṣaṣṭhau bindvantau dvādaśo'tha trayodaśaḥ |
ādyaścaikādaśo jñeyo dvitīyaścaindragāḥ svarāḥ || 17 ||
[Analyze grammar]

viṣvakseno'ditau sthāpyaḥ śaṅkhacakragadādharaḥ |
tarjayan vāmatarjanyā nāsāgrāsannayā jagat || 18 ||
[Analyze grammar]

gandhapuṣpaiḥ samabhyarcya śiṣṭadravyaistu yājñikaiḥ |
devopayuktaṃ puṣpādi yat prāsādāntarasthitam || 19 ||
[Analyze grammar]

tat sarvamasmai dattvā'nte vastrābhyāṃ pariveṣṭayet |
īśānaṃ ceśadigbhāge svamantraiḥ sthāpayet tataḥ || 20 ||
[Analyze grammar]

kumudādyāśca pīṭheṣu pūrvādidhvajadevatāḥ |
prākārāttu bahiḥ sthāpyāḥ pūjyāśca balibhiḥ kramāt || 21 ||
[Analyze grammar]

balipīṭhe balaścāgre sagaṇo bhūtanāyakaḥ |
sthāpayitvā'rcayitvā ca sarvān vijñāpayet tataḥ || 22 ||
[Analyze grammar]

yāvadatra jagannātho bimbamāśritya tiṣṭhati |
tāvadatraiva rakṣārthaṃ yūyaṃ tiṣṭhata sarvadā || 23 ||
[Analyze grammar]

antarmaṇḍaladaṇḍārdhadaṇḍe syādantahārakā |
madhyahārā dvidaṇḍā ca caturmaryādabhittikā || 24 ||
[Analyze grammar]

saptadaṇḍāyatā kāryā maryādābhittikā tataḥ |
mukhāyāmastribhāgena pādenārdhena vā punaḥ || 25 ||
[Analyze grammar]

balipīṭhasamutsedho garbhāgāraprateḥ samaḥ |
pūjāpīṭhasamo vā'pi ṣaḍūno vā prakīrttitaḥ || 26 ||
[Analyze grammar]

utsedhaṃ daśadhā kṛtvā saptāṃśastasya vistaraḥ |
saptaviṃśatidhā kṛtvā samameva taducchrayam || 27 ||
[Analyze grammar]

ekāṃśaṃ pādukaṃ vidyāt caturbhirjagatīṃ punaḥ |
tribhāgaṃ kumudaṃ caiva tathaikāṃśena paṭṭikām || 28 ||
[Analyze grammar]

daśāṃśaṃ kaṇṭhamityāhuraṃśābhyāṃ kambunidravau |
tribhiḥ kapotamityāhurekāṃśenāgrapaṭṭikām || 29 ||
[Analyze grammar]

dvyaṃśakaṃ padmamante syādetat pīṭhasya lakṣaṇam |
uttamādhamamadhyatvaṃ bimbayogāt prakalpayet || 30 ||
[Analyze grammar]

uttamānāṃ tu bimbānāṃ varjite madhyamādhame |
varjitā pīṭhikāścāṣṭau madhyamādhamayostathā || 31 ||
[Analyze grammar]

pīṭhikānāṃ viparyāse kulanāśo bhaved yataḥ |
svānāṃ svānāṃ viparyāso na kāryo'taḥ sukhārthibhiḥ || 32 ||
[Analyze grammar]

utsedhanirgamau tulyau pādukasya prakīrttitau |
jagatīkumbhayoḥ sandhau tāvadantargataṃ bhavet || 33 ||
[Analyze grammar]

bhāgaṃ kumbhottare kṛtvā bhāgārdhaṃ paṭṭikāṃ tataḥ |
bhāgamekaṃ tribhāgaikaṃ kuryād vai kaṇṭhapādukam || 34 ||
[Analyze grammar]

bhāgārdhāntargataṃ kaṇṭhaṃ pādamātrā tu mekhalā |
vistārādaṣṭabhāgaikaṃ pādavistāra ucyate || 35 ||
[Analyze grammar]

catvāro dvādaśaivaṃ vā kartavyāḥ kaṇṭhapādukāḥ |
kaṇṭhāgrapaṭṭikāṃ kuryād yathāvat kumbhapaṭṭikām || 36 ||
[Analyze grammar]

bhāgaṃ bāhyagataṃ caiva valabhyardhaṃ tu bhaṅguram |
antarbhaṅguravad bhāgaṃ salilaṃ sarvato bhavet || 37 ||
[Analyze grammar]

ūrdhvaṃ tu paṭṭikā jñeyā padmākṛtirathāntare |
tatpīṭhaṃ madhyataḥ kṛtvā maṇḍapaṃ lakṣaṇānvitam || 38 ||
[Analyze grammar]

bījāṅkuradhvajārohabalimaṅgalapūrvakam |
utsavānnādyapuṇyāhasthānaśuddhyādisaṃyutam || 39 ||
[Analyze grammar]

samantāt pīṭhavistāraṃ likhitvā bhadrakāṣṭakam |
kalaśān pūrayitvā'ṣṭau ghṛtairdhānyaistu vā'mbubhiḥ || 40 ||
[Analyze grammar]

sarvaratnasamāyuktaṃ vastrayugmaistu veṣṭayet |
lohajaṃ mṛṇmayaṃ vā'nyaṃ pīṭhasyopari kalpayet || 41 ||
[Analyze grammar]

bhūtanāthasya cārabhya bhūtānāṃ capradakṣiṇam |
gandhādinā'rcayitvā tu phalaiḥ puṣpaiśca sarvataḥ || 42 ||
[Analyze grammar]

bhakṣyabhojyādisaṃyuktaṃ kalaśāṃścaiva pūrvavat |
vastraiḥ saṃveṣṭayet sarvān navaiḥ keśādivarjitaiḥ || 43 ||
[Analyze grammar]

homārthaṃ tu dvijā grāhyā aṣṭau catvāra eva vā |
svayaṃ vaikaṃ prakurvīta pūrvoktavidhinā guruḥ || 44 ||
[Analyze grammar]

vedādhyayanasaṃyuktaṃ tathā jāgaraṇaṃ niśi |
prāsādābhyantare devamārādhya vidhipūrvakam || 45 ||
[Analyze grammar]

balidānaṃ yathāśakti sarvaṃ kṛtvā tu pūrvavat |
sarveṣāṃ mūrtipānāṃ tu homayenmūlavidyayā || 46 ||
[Analyze grammar]

yathā svanāmamantreṇa samidājyahavīṃṣi ca |
lājāṃśaaca sarṣapāṃścaiva tathā saktūn yavāṃstilān || 47 ||
[Analyze grammar]

dadhi kṣīraṃ tathā kṣaudraṃ puṣpāṇi tu phalāni ca |
sarvaṃ sājyaṃ tu hotavyaṃ sarvaśāntikaraṃ śubham || 48 ||
[Analyze grammar]

aṣṭottarasahasraṃ vā śataṃ vā homayet pṛthak |
dadyāt pūrṇāhutiṃ cātra pratidravyaṃ vidhānataḥ || 49 ||
[Analyze grammar]

śaṅkhatūryādisaṃyuktaṃ dikṣu bhūtabaliṃ haret |
onnamaḥ prācyebhyo bhūtebhyo viśvabhūtebhyaḥ |
namo'stu viśvarūpebhyo virūpebhyaśca vo namaḥ || 50 ||
[Analyze grammar]

om |
namo'stu dakṣiṇebhyaśca bhūtebhyaḥ śārṅgadhanvanaḥ |
namo hāhābhyo bhūtebhyaḥ sarvebhyo vo namonamaḥ || 51 ||
[Analyze grammar]

onnamaḥ pāścāttyebhyo bhūtebhyo bhairavebhyo viṣṇupālakebhyo viyadgrahodaravartibhyo huṃ phaṭ oṃ gacchata ṭhaṭha |viṣṇugaṇānāmato balimupāharāmi bhadraṃ no dadata prīṇayata svāhā |
onnamo viṣṇubhūtebhya udīcyebhyaḥ sakalajantuhitakarebhyo viśvapālakebhyo vo namaḥ svāhā ||
susnātaḥ svastivācyātha brāhmaṇānāmanujñayā |
devasya mahatīṃ pūjāṃ kṛtvā bhaktyā samāhitaḥ || 52 ||
[Analyze grammar]

vainateyaṃ ca sampūjya parivāraṃ ca śaktitaḥ |
bhūtanāthamathārādhya mūrtipān pūjayet kramāt || 53 ||
[Analyze grammar]

apūpasaktubhirdhānāphalabhakṣyasamanvitaiḥ |
etatsarvaṃ kramāt kṛtvā brāhmaṇānāṃ ca tarpaṇam || 54 ||
[Analyze grammar]

dakṣiṇā cātra dātavyā brāhmaṇebhyaḥ svaśaktitaḥ |
gandhapuṣpairathābhyarcya balipīṭhaṃ samāhitaḥ || 55 ||
[Analyze grammar]

bhūtānāthaṃ pratiṣṭhāpya kumbhatoyena secayet |
itarān secayed dikṣu mūrttipānāṃ yathākramam || 56 ||
[Analyze grammar]

ācāryo yajamānaśca balipīṭhaṃ pradakṣiṇam |
abhyarcya gandhapuṣpādyaiḥ praṇamed bhūtanāyakam || 57 ||
[Analyze grammar]

pāyasaṃ kṛsaraṃ caiva gulānnaṃ ghṛtasaṃyutam |
dadhnā madhuphalairyuktaṃ pūjayed bhūtanāyakam || 58 ||
[Analyze grammar]

ācāryo mūrtipālebhyo dakṣiṇāṃ dāpayet tataḥ |
pūrvavat snapanaṃ kuryād devadevasya śaktitaḥ || 59 ||
[Analyze grammar]

snānaśeṣaistu kumbhasthairācāryo mūrttipaiḥ saha |
prokṣayet parivārāṃstān gandhādibhirathārcayet || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 19

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: