Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

athaikaviṃśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepād yātrāmasya śubhāśubhām |
tīrthayātrā śubhā jñeyā sā'śubhā yā svamandire || 1 ||
[Analyze grammar]

pūrvedyurutsavaṃ kṛtvā niśi dadyānmahābalim |
viṣṇupāriṣadebhyaśca pramathebhyo namo namaḥ || 2 ||
[Analyze grammar]

mātṛbhyastadgaṇebhyaśca sarvebhyo vai namonamaḥ |
ityevaṃ sarvato dattvā praviśya prārthya pūrvavat || 3 ||
[Analyze grammar]

pīṭhe sāstaraṇe devaṃ puṇyāhasvastivācanaiḥ |
kṛtakautukamārādhya tataḥ stotrādi kīrtayet || 4 ||
[Analyze grammar]

snātaḥ svalaṅkṛtaḥ prātaḥ kṛtvā yāgaṃ puroditam |
ṣaḍbhiḥ kanikradatpūrvairhutvā svastyādipañcakaiḥ || 5 ||
[Analyze grammar]

mūlenāṣṭaśataṃ caiva samidājyacarūn kramāt |
śakunāni parīkṣyātha snānayātrāṃ prayojayet || 6 ||
[Analyze grammar]

rathaṃ vā kuñjaraṃ vā'sya yātrāvāhanamānayet |
nānāvāditrakuśalān bahuṃśca paricārakān || 7 ||
[Analyze grammar]

chatradhvajapatākāśca bhaṭān dāsāṃśca bhaktakān |
brāhmaṇāṃśca samānīya muhūrte śobhane guruḥ || 8 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā'tra prāptānujño dvijottamaiḥ |
devaṃ pradakṣiṇīkṛtya praṇipatya puraḥ sthitaḥ || 9 ||
[Analyze grammar]

pīṭhe vinyasya karmārcāṃ kāryaṃ vijñāpayecchanaiḥ |
karmārcā tīrthayātrārthaṃ taveyaṃ kalpitā hare || 10 ||
[Analyze grammar]

tīrthayātrāṃ kurūṣvāsyāṃ saṃkramyānugrahāya naḥ |
tataḥ saṃhṛtya tāmarcāmutpādya vidhipūrvakam || 11 ||
[Analyze grammar]

tasyāmāvāhayed devaṃ pañcopaniṣadaiḥ kramāt |
āvāhitamanusmṛtya dattvā'rdhyaṃ pratipūjya ca || 12 ||
[Analyze grammar]

sadaśena navenaiva vastrayugmena veṣṭayet |
soṣṇīṣaḥ sottarīyaśca kṛtanyāsaḥ samāhitaḥ || 13 ||
[Analyze grammar]

dakṣiṇena tamādāya pāṇinā vāgyataḥ svayam |
śiṣyaiḥ parivṛtau gacchenmaṇḍapaṃ samalaṃkṛtam || 14 ||
[Analyze grammar]

tatra maṅgalavādaṃ tu sarvamaṅgalasaṃyutam |
kuryādatra dvijāḥ sarve vadeyuśca tathāstviti || 15 ||
[Analyze grammar]

maṇḍapadvāramāsādya dattvā'rdhvaṃ saha mūrttipaiḥ |
gehaṃ pradakṣiṇīkṛtya tato gacched bahiḥ punaḥ || 16 ||
[Analyze grammar]

udakumbhaṃ haviśchatraṃ yāgopakaraṇāni ca |
prarohaghaṭikāścānye dārayeyurdvijottamāḥ || 17 ||
[Analyze grammar]

bahirnirgamya ghoṣeṇa mahatā vāgyataḥ svayam |
vāhanaṃ garuḍaṃ dhyātvā pūjayitvā'diruhya tam || 18 ||
[Analyze grammar]

gacchet tu yojanādarvāṅ nadīṃ vā'nyajalāśayam |
diṅmantreṇa bahissālaṃ kṛtvā pūrvaṃ pradakṣiṇam || 19 ||
[Analyze grammar]

gaccheyurvāgyatāḥ sarve sottarīyāḥ svalaṃkṛtāḥ |
pathi ghoṣaṃ janā vādyairgītanṛttaravaistathā || 20 ||
[Analyze grammar]

vāhanairvividhaiścāpi kurvīran devatuṣṭaye |
toraṇābhyantare gatvā maṇḍapaṃ tīrthapārśvataḥ || 21 ||
[Analyze grammar]

vediṃ pariśritāṃ kṛtvā pīṭhe devaṃ niveśayet |
dīkṣitaiḥ pācayitvā'tra pāyasaṃ vijane kvacit || 22 ||
[Analyze grammar]

dattvā pādyādi sarveṇa tamādāya nadīṃ vrajet |
vāriṇā tīrthamāvāhya vaiṣṇavaṃ tatra pāvanam || 23 ||
[Analyze grammar]

tīrthe tridhā nimajjyāsmin mantreṇa parameṣṭhinā |
nivesya pīṭhe dattvā'rdhyaṃ pādyamācamanaṃ tathā || 24 ||
[Analyze grammar]

āpohiṣṭhādibhiḥ prokṣya pañcabhiśca samāhitaḥ |
tamādāya punarmajjet toye kṛtvā'ghamarṣaṇam || 25 ||
[Analyze grammar]

tatra snānaṃ mahāpuṇyaṃ sarvapāpaharaṃ viduḥ |
pīṭhe niveśya vastre dve paridhāya nave svayam || 26 ||
[Analyze grammar]

ācamya tu kṛtanyāsaḥ pūjayed vidhinā punaḥ |
ājyuktaṃ nivedyaṃ ca dattvā'smai vidhipūrvakam || 27 ||
[Analyze grammar]

tīrthe'smin vaiṣṇave puṇye snāto'si puruṣottama |
atastvamanugṛhṇīṣva svasthānopāśrayeṇa naḥ || 28 ||
[Analyze grammar]

iti prārthya tamādāya pūrvavad vāhanaṃ nayet |
tamāruhya yathāpūrvaṃ prāsādamaśanairnayet || 29 ||
[Analyze grammar]

yātrāhnyeva gṛhaṃ prāpya bimbe saṃkrāmayet tataḥ |
doṣo'nyathā mahānatra kartṝṇāṃ bhavati dhruvam || 30 ||
[Analyze grammar]

gatvā garbhagṛhaṃ pīṭhe niveśya susamāhitaḥ |
toyena gandhapuṣpaiśca buddhyā'vāhya samantrakam || 31 ||
[Analyze grammar]

mūlabimbe yathānyāyāṃ sarveṇa pratiropayet |
yātrādāvantataścaivamāvāhanavidhiḥ smṛtaḥ || 32 ||
[Analyze grammar]

sakalīkṛtamārādhya dattvā'rdhyaṃ praṇipatya ca |
nirgacched dvāramāvṛtya brāhmaṇāṃścātra bhojayet || 33 ||
[Analyze grammar]

niśi dadyād baliṃ caivaṃ śubhayātrā mayoditā |
aśubhā vāstusiddhyarthā kathyamānā'vadhāryatām || 34 ||
[Analyze grammar]

prāsāde śithile jīrṇe mṛdbimbe citra eva vā |
niṣkrāmayennave gehe vidhinā'nena devatām || 35 ||
[Analyze grammar]

parjanye vā jayante vā dityadityośca sambhavāt |
prāgadvāre paścimadvāre mṛgadauvārikasthitam || 36 ||
[Analyze grammar]

prāsādābhimukhadvāramalpagehaṃ navaṃ śubham |
ekabhūmikamagrīvaṃ mṛdbhiḥ kāṣṭhairathāpi vā || 37 ||
[Analyze grammar]

pīṭhaṃ kāṣṭhamayaṃ ramyaṃ saśvabhraṃ kārayet tataḥ |
kuryāllohamayaṃ bimbaṃ dāravaṃ vā'stramāpadi || 38 ||
[Analyze grammar]

kṛte kālāvadhau samyak saṃkrāmaṇamiheṣyate |
māsādi dvādaśābdāntaṃ kālamatra pracakṣate || 39 ||
[Analyze grammar]

navaṃ gehaṃ tu saṃśodhya sarvaṃ kṛtvā'tha pūrvavat |
rākṣoghnamāditaḥ kṛtvā sarvakarmāṇyataścaret || 40 ||
[Analyze grammar]

sthāpanoktavidhānena maṇḍapaṃ kārayet punaḥ |
dhvajatoraṇasaṃyuktaṃ maṇḍayedaṅkurādibhiḥ || 41 ||
[Analyze grammar]

gavyairastreṇa samprokṣya madhye svastikamālikhet |
vrīhibhiḥ sthaṇḍilaṃ kṛtvā tasmin vāsobhirāstaret || 42 ||
[Analyze grammar]

taṇḍulān nikṣipet tasmin kambalādibhirāstaret |
kuśairvastraiśca puṣpaiśca gandhādibhirathārcayet || 43 ||
[Analyze grammar]

jale'divāsya karmārcāṃ prakṣālya salilaiḥ śubhaiḥ |
mṛttoyaiḥ patratoyaiśca kaṣāyairgavyapañcakaiḥ || 44 ||
[Analyze grammar]

gandhapuṣpairalaṃkṛtya vastrairācchādya śāyayet |
śaṅkhabheryādinādena gandhapuṣpādisaṃyutam || 45 ||
[Analyze grammar]

ā saptarātrāt sandhyāsu devatābhyo baliṃ haret |
śṛṇvantu devatāḥ sarvāḥ prāsādamimamāśritāḥ || 46 ||
[Analyze grammar]

yaducyamānamasmābhiranugṛhṇantu tena naḥ |
pūrvaiḥ pūrvaṃ kṛtamidaṃ devālayamasāravat || 47 ||
[Analyze grammar]

prāptaṃ kālavaśād bhūyo vayaṃ tat kartumudyatāḥ |
kālenaitāvatā bhūyaḥ prāsāde'smin punarnave || 48 ||
[Analyze grammar]

prāpayāmo vayaṃ satyamityuktvā ghoṣayed budhaḥ |
māsādarvāk tu kālaścet tatra saṃkoca iṣyate || 49 ||
[Analyze grammar]

prāsādadehasaṃsthāni sarvatattvānyanukramāt |
devatāśca tathā hṛtvā parivārasamāyutam || 50 ||
[Analyze grammar]

dhyātvā saṃhāramārgeṇa yathāvad deśikottamaḥ |
tejorūpaṃ tu tat sarvaṃ mūlabimbe niyojayet || 51 ||
[Analyze grammar]

tadūrdhvaṃ ca tathā kṛtvā saṃkrāmayitumārabhet |
praviśya garbhagehaṃ tu mūrtipaiḥ sahito guruḥ || 52 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā'tha brāhmaṇaiḥ svasti vācayet |
devasya mahatīṃ pūjāṃ kṛtvā bhaktyā yathāvidhi || 53 ||
[Analyze grammar]

praṇipatya puraḥ sthitvā kāryaṃ vijñāpayecchanaiḥ |
bhagavan vāstvabhinavaṃ bimbaṃ ca tava śobhanam || 54 ||
[Analyze grammar]

kārayiṣyanti te bhaktāstadanujñātumarhasi |
kleśavāsastvayā deva rocanīyo'lpake gṛhe || 55 ||
[Analyze grammar]

yāvannavaṃ śubhaṃ kṛtvā punaḥ saṃsthāpayāmahe |
tato lohamayaṃ kumbhaṃ śodhītaṃ sūtraveṣṭitam || 56 ||
[Analyze grammar]

devasya purato nyasya sapavitrākṣatādikam |
tato nirgamya taiḥ sārdhaṃ bimbasaṃskāramārabhet || 57 ||
[Analyze grammar]

saṃhārasṛṣṭiyogena dhyātvā tattvānyanukramāt |
jananādikramāddhutvā tattvānyagnau yathāvidhi || 58 ||
[Analyze grammar]

nirgatya pṛcchedācāryaḥ kartṝn kālāvadhiṃ punaḥ |
kiyantaṃ kālamatreśaḥ pravāsavasatiṃ vaset || 59 ||
[Analyze grammar]

māsādūrdhvaṃ dvādaśābdārvāk kālāvadhiḥ smṛtaḥ |
nārvāṅ nordhvaṃ kleśavāsaṃ vāsudevo'numanyate || 60 ||
[Analyze grammar]

iti pṛṣṭāstu te brūyuḥ kālāvadhimasaṃśayam |
viśrāvya kālaniyamaṃ devatā nīyate bahiḥ || 61 ||
[Analyze grammar]

vijñāpayet tato devaṃ praviśya susamāhitaḥ |
kālaṃ kartṛbhiruddiṣṭaṃ tataḥ kuryādimaṃ vidhim || 62 ||
[Analyze grammar]

yātrāhomādisaṃyuktaṃ muhurte śobhane guruḥ |
hutvā vāstoṣpatiṃ sadyo devaṃ niṣkrāmayed bahiḥ || 63 ||
[Analyze grammar]

kalaśaṃ pūjayitvā'gre pūritaṃ vastraveṣṭitam |
kumbhe tasmin vidhānena yogapīṭhaṃ prakalpayet || 64 ||
[Analyze grammar]

sahemaratnagandhāmbhojāmbūnadamayāmbujam |
āvāhya vidhinā tasmin devadevaṃ sanātanam || 65 ||
[Analyze grammar]

pañcopaniṣadairmantrairmantramūrtisamanvitam |
dattvā'rvyaṃ pūjayitvā'tra gandhapūṣpaiḥ praṇamya ca || 66 ||
[Analyze grammar]

vastrādiveṣṭitaṃ bimbaṃ prayatnāt parikalpya ca |
kalaśaṃ dhārayan mūrdhnā nirgacched vāgyato gurūḥ || 67 ||
[Analyze grammar]

śaṅkhadundubhinirghoṣairjayaśabdaiśca puṣkalaiḥ |
gehaṃ pradakṣiṇīkṛtya brahmaghoṣasamanvitam || 68 ||
[Analyze grammar]

śanaiḥ śanairvrajed yatnād vāstrālaṅkārabhūṣitaḥ |
śākunasvastisūktābyāmatodevādina tathā || 69 ||
[Analyze grammar]

antarmaṇḍapamānīya sthāpayecchayane harim |
dvādaśākṣaramantreṇa nyāsaṃ mūlena kalpayet || 70 ||
[Analyze grammar]

sūktena ca stutiṃ kṛtvā pauruṣeṇa vicakṣaṇaḥ |
viṣṇusūktena mūlena dviṣaṭkenāṣṭakena ca || 71 ||
[Analyze grammar]

nāmabhiḥkeśavādyaiśca dadyāt puṣpāṇi bhaktitaḥ |
śālitaṇḍulasampūrṇāñ jalapūrṇānathāpi vā || 72 ||
[Analyze grammar]

ghaṭān prāgādi vinyasya keśavādīn prapūjayet |
praṇavenaiva tān sarvān devādāhṛtya vinyaset || 73 ||
[Analyze grammar]

mūrtidevyo bahiḥ pūjyā mudrā dikpāśca tadbahiḥ |
stutvā'nujñāpya taṃ devaṃ prathamāṃ śāntimabhyaset || 74 ||
[Analyze grammar]

dikkuṇḍeṣvagnimādhāya pūrvavanmūrtidhārakāḥ |
ādhivāsanikān homānārabheran yathāpuram || 75 ||
[Analyze grammar]

hutvā devamanujñāpya kuryācchāntiṃ ca deśikaḥ |
spṛṣṭvā mantraistato japtvā kṣālayed gavyapañcakaiḥ || 76 ||
[Analyze grammar]

vyastaiścaiva samastaiśca kaṣāyāmalākāmbubhiḥ |
hemamiśrajalaiḥ paścāt snāpayecchuddhavāribhiḥ || 77 ||
[Analyze grammar]

sūktaiḥ stutvā'rcayed devaṃ gandhapuṣpādibhiḥ kramāt |
kalaśān sthāpayet paścād dvāradeśeṣu sarvataḥ || 78 ||
[Analyze grammar]

dravyāṇi pūjanārthāni homārthāni ca saṃharet |
tūryavāditrahastāṃśca kalpayet kuśalān bahūn || 79 ||
[Analyze grammar]

etat sarvamupānīya nimittānyupalakṣya ca |
sthānāni devatānāṃ ca kalpayitvā yathākramam || 80 ||
[Analyze grammar]

duḥsvapnādiṣu jāteṣu prāyaścittāni kārayet |
mūlena juhuyādājyaṃ sahasraṃ śatameva vā || 81 ||
[Analyze grammar]

puṇyāhajayaghoṣaiśca muhūrte śobhane guruḥ |
devaṃ pradakṣiṇaṃ kṛtvā labdhānujñaḥ kṛtāñjaliḥ || 82 ||
[Analyze grammar]

sampūjya vidhinā devaṃ puṇyāhajayamaṅgalaiḥ |
praṇavena tamutthāpya śākunena tu deśikaḥ || 83 ||
[Analyze grammar]

svastisūktena cānīya praviśet sapradakṣiṇam |
praviśya taiḥ samādiṣṭaṃ kālaṃ vijñāpya viṣṇave || 84 ||
[Analyze grammar]

sthāpayet pratimāṃ tatra mantrametamudīrayet |
bhagavannalpagehe'smin vāsaḥ kleśo'pi te hare || 85 ||
[Analyze grammar]

vastavyo bhagavaṃstāvad yāvad gehaṃ samāpyate |
kārakasya parāmṛddhimanujānan mahodayām || 86 ||
[Analyze grammar]

bhaktānāmanukampārthamiha tvaṃ sthātumarhasi |
ityuktvā kiñcidānamya siñcet tadvāri mūrdhani || 87 ||
[Analyze grammar]

pañcopaniṣadān mantrān ghyātvā sarveṇa deśikaḥ |
sṛṣṭinyāsaṃ tataḥ kuryāt pauruṣaṃ sūktamuccaret || 88 ||
[Analyze grammar]

tato mūrtyā tu saṃyojya pūjayet kalpavartmanā |
kalpayet parivārāṃśca diśāhomān prakalpayet || 89 ||
[Analyze grammar]

dakṣiṇāṃ ca tato dadyādannādyaṃ cātra kārayet |
yannoktaṃ tacca vai kuryāt pratiṣṭhāvidhinā sudhīḥ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 21

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: