Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 15 - pañcadaśamāhnikam

atha śrītantrāloke pañcadaśamāhnikam |
athaitadupayogāya yāgastāvannirūpyate |
tatra dīkṣaiva bhoge ca muktau cāyātyupāyatām || 1 ||
[Analyze grammar]

svayaṃ saṃskārayogādvā tadaṅgaṃ tatpradarśyate |
yo yatrābhilaṣedbhogān sa tatraiva niyojitaḥ || 2 ||
[Analyze grammar]

siddhibhāṅmantraśaktyeti śrīmatsvāyaṃbhuve vibhuḥ |
yogyatāvaśato yatra vāsanā yasya tatra saḥ || 3 ||
[Analyze grammar]

yojyo na cyavate tasmāditi śrīmālinīmate |
vadanbhogādyupāyatvaṃ dīkṣāyāḥ prāha no guruḥ || 4 ||
[Analyze grammar]

na cādhikāritā dīkṣāṃ vinā yoge'sti śāṅkare |
na ca yogādhikāritvamekamevānayā bhavet || 5 ||
[Analyze grammar]

api mantrādhikāritvaṃ muktiśca śivadīkṣayā |
ityasminmālinīvākye sākṣānmokṣābhyupāyatā || 6 ||
[Analyze grammar]

dīkṣāyāḥ kathitā prācyagranthena punarucyate |
pāramparyeṇa saṃskṛtyā mokṣabhogābhyupāyatā || 7 ||
[Analyze grammar]

yeṣāmadhyavasāyo'sti na vidyāṃ pratyaśaktitaḥ |
sukhopāyamidaṃ teṣāṃ vidhānamuditaṃ guroḥ || 8 ||
[Analyze grammar]

iti śrīmanmataṅgākhye hyuktā mokṣābhyupāyatā |
samyagjñānasvabhāvā hi vidyā sākṣādvimocikā || 9 ||
[Analyze grammar]

uktaṃ tatraiva tattvānāṃ kāryakāraṇabhāvataḥ |
heyādeyatvakathane vidyāpāda iti sphuṭam || 10 ||
[Analyze grammar]

tatrāśaktāstu ye teṣāṃ dīkṣācaryāsamādhayaḥ |
te vidyāpūrvakā yasmāttasmājjñānyuttamottamaḥ || 11 ||
[Analyze grammar]

jñānaṃ ca śāstrāttaccāpi śrāvyo nādīkṣito yataḥ |
ato'sya saṃskriyāmātropayogo dīkṣayā kṛtaḥ || 12 ||
[Analyze grammar]

yatra tatrāstu guruṇā yojito'sau phalaṃ punaḥ |
svavijñānocitaṃ yāti jñānītyuktaṃ purā kila || 13 ||
[Analyze grammar]

yasya tvīśaprasādena divyā kācana yogyatā |
guroḥ śiśośca tau naiva prati dīkṣopayogitā || 14 ||
[Analyze grammar]

jñānameva tadā dīkṣā śrītraiśikanirūpaṇāt |
sarvaśāstrārthavettṛtvamakasmāccāsya jāyate || 15 ||
[Analyze grammar]

iti śrīmālinīnītyā yaḥ sāṃsiddhikasaṃvidaḥ |
sa uttamādhikārī syājjñānavānhi gururmataḥ || 16 ||
[Analyze grammar]

ātmane vā parebhyo vā hitārthī cetayedidam |
ityuktyā mālinīśāstre tatsarvaṃ prakaṭīkṛtam || 17 ||
[Analyze grammar]

jñānayogyāstathā keciccaryāyogyāstathāpare |
dīkṣāyogyā yogayogyā iti śrīkairaṇe vidhau || 18 ||
[Analyze grammar]

tatroktalakṣaṇaḥ karmayogajñānaviśāradaḥ |
uttarottaratābhūmyutkṛṣṭo gururudīritaḥ || 19 ||
[Analyze grammar]

sa ca prāguktaśaktyanyatamapātapavitritam |
parīkṣya pṛṣṭvā vā śiṣyaṃ dīkṣākarma samācaret || 20 ||
[Analyze grammar]

uktaṃ svacchandaśāstre ca śiṣyaṃ pṛcchedguruḥ svayam |
phalaṃ prārthayase yādṛktādṛksādhanamārabhe || 21 ||
[Analyze grammar]

vāsanābhedataḥ sādhyaprāptirmantrapracoditā |
mantramudrādhvadravyāṇāṃ home sādhāraṇā sthitiḥ || 22 ||
[Analyze grammar]

vāsanābhedato bhinnaṃ śiṣyāṇāṃ ca guroḥ phalam |
sādhako dvividhaḥ śaivadharmā lokojjhitasthitiḥ || 23 ||
[Analyze grammar]

lokadharmī phalākāṃkṣī śubhasthaścāśubhojjhitaḥ |
dvidhā mumukṣurnirbījaḥ samayādivivarjitaḥ || 24 ||
[Analyze grammar]

bālabāliśavṛddhastrībhogabhugvyādhitādikaḥ |
anyaḥ sabījo yasyetthaṃ dīkṣoktā śivaśāsane || 25 ||
[Analyze grammar]

vidvaddvandvasahānāṃ tu sabījā samayātmikā |
dīkṣānugrāhikā pālyā viśeṣasamayāstu taiḥ || 26 ||
[Analyze grammar]

abhāvaṃ bhāvayetsamyakkarmaṇāṃ prācyabhāvinām |
mumukṣornirapekṣasya prārabdhrekaṃ na śādhayet || 27 ||
[Analyze grammar]

sādhakasya tu bhūtyarthamitthameva viśodhayet |
śivadharmiṇyasau dīkṣā lokadharmāpahāriṇī || 28 ||
[Analyze grammar]

adharmarūpiṇāmeva na śubhānāṃ tu śodhanam |
lokadharmiṇyasau dīkṣā mantrārādhanavarjitā || 29 ||
[Analyze grammar]

prārabdhadehabhede tu bhuṅkte'sāvaṇimādikam |
bhuktvordhvaṃ yāti yatraiṣa yukto'tha sakale'kale || 30 ||
[Analyze grammar]

samayācārapāśaṃ tu nirbījāyāṃ viśodhayet |
dīkṣāmātreṇa muktiḥ syādbhaktyā deve gurau sadā || 31 ||
[Analyze grammar]

sadyonirvāṇadā seyaṃ nirbījā yeti bhaṇyate |
atītānāgatārabdhapāśatrayaviyojikā || 32 ||
[Analyze grammar]

dīkṣāvasāne śuddhasya dehatyāge paraṃ padam |
dehatyāge sabījāyāṃ karmābhāvādvipadyate || 33 ||
[Analyze grammar]

samayācārapāśaṃ tu dīkṣitaḥ pālayetsadā |
evaṃ pṛṣṭvā parijñāya vicārya ca guruḥ svayam || 34 ||
[Analyze grammar]

ucitāṃ saṃvidhitsustāṃ vāsanāṃ tādṛśīṃ śrayet |
āyātaśaktipātasya dīkṣāṃ prati na daiśikaḥ || 35 ||
[Analyze grammar]

avajñāṃ vidadhīteti śaṃbhunājñā nirūpitā |
svadhanena daridrasya kuryāddīkṣāṃ guruḥ svayam || 36 ||
[Analyze grammar]

api dūrvāmbubhiryadvā dīkṣāyai bhikṣate śiśuḥ |
bhikṣopāttaṃ nijaṃ vātha dhanaṃ prāggurave śiśuḥ || 37 ||
[Analyze grammar]

dadyādyena viśuddhaṃ tadyāgayogyatvamaśnute |
tatrādau śivatāpattisvātantryāveśa eva yaḥ || 38 ||
[Analyze grammar]

sa eva hi guruḥ kāryastato'sau dīkṣaṇe kṣamaḥ |
śivatāveśitā cāsya bahūpāyā pradarśitā || 39 ||
[Analyze grammar]

kramikā bāhyarūpā tu snānanyāsārcanādibhiḥ |
bahvīṣu tāsu tāsveṣa kriyāsu śivatāṃ hṛdi || 40 ||
[Analyze grammar]

saṃdadhaddṛḍhamabhyeti śivabhāvaṃ prasannadhīḥ |
śivībhūto yadyadicchettattatkartuṃ samīhate || 41 ||
[Analyze grammar]

śivābhimānitopāyo bāhyo heturna mokṣadaḥ |
śivo'yaṃ śiva evāsmītyevamācāryaśiṣyayoḥ || 42 ||
[Analyze grammar]

hetutadvattayā dārḍhyābhimāno mocako hyaṇoḥ |
nādhyātmena vinā bāhyaṃ nādhyātmaṃ bāhyavarjitam || 43 ||
[Analyze grammar]

siddhyejjñānakriyābhyāṃ taddvitīyaṃ saṃprakāśate |
śrībrahmayāmale deva iti tena nyarūpayat || 44 ||
[Analyze grammar]

śrīmadānandaśāstre ca nāśuddhiḥ syādvipaścitaḥ |
kintu snānaṃ suvastratvaṃ tuṣṭisaṃjananaṃ bhavet || 45 ||
[Analyze grammar]

tatra prasiddhadehādimātṛnirmalatākramāt |
ayatnato'ntarantaḥ syānnairmalya snāyatāṃ tataḥ || 46 ||
[Analyze grammar]

snānaṃ ca devadevasya yanmūrtyaṣṭakamucyate |
tatraivaṃ mantradīpte'ntarmaladāhe nimajjanam || 47 ||
[Analyze grammar]

tatreṣṭamantrahṛdayo gorajo'ntaḥ padatrayam |
gatvāgatya bhajetsnānaṃ pārthivaṃ dhṛtidāyakam || 48 ||
[Analyze grammar]

astramantritamṛddhūtamalaḥ pañcāṅgamantritaiḥ |
jalairmūrdhādipādāntaṃ kramādākṣālayettataḥ || 49 ||
[Analyze grammar]

nimajjetsāṅgamūlākhyaṃ japannā tanmayatvataḥ |
utthāyāśeṣasajjyotirdevatāgarbhamambare || 50 ||
[Analyze grammar]

sūryaṃ jalena mālinyā tarpayedviśvatarpakam |
devānpitṝnmunīnyakṣān rakṣāṃsyanyacca bhautikam || 51 ||
[Analyze grammar]

sarvaṃ saṃtarpayetprāṇo vīryātmā sa ca bhāskaraḥ |
tato japetparāmekāṃ prāguktoccārayogataḥ || 52 ||
[Analyze grammar]

ā tanmayatvasaṃvitterjalasnānamidaṃ matam |
agnyutthaṃ bhasma śastreṇa japtvā malanivarhaṇam || 53 ||
[Analyze grammar]

kavaktrahṛdguhyapade pañcāṅgairbhasma mantritam |
bhasmamuṣṭiṃ sāṅgamūlajaptāṃ mūrdhni kṣipettataḥ || 54 ||
[Analyze grammar]

hastapādau jalenaiva prakṣālyācamanādikam |
tarpaṇaṃ japa ityevaṃ bhasmasnānaṃ hi taijasam || 55 ||
[Analyze grammar]

gorajovatyanudrikte vāyau hlādini mantravāk |
gatyāgatiprayoge vā vāyavyaṃ snānamācaret || 56 ||
[Analyze grammar]

amale gagane vyāpinyekāgrībhūtadṛṣṭikaḥ |
smaranmantraṃ yadāsīta kānyā nirmalatā tataḥ || 57 ||
[Analyze grammar]

yadi vā nirmalādvyomnaḥ patatā vāriṇā tanum |
sparśayenmantrajapayuṅ nābhasaṃ snānamīdṛśam || 58 ||
[Analyze grammar]

evaṃ somārkatejaḥsu śivabhāvena bhāvanāt |
nimajjandhautamālinyaḥ kva vā yogyo na jāyate || 59 ||
[Analyze grammar]

ātmaiva parameśāno nirācāramahāhradaḥ |
viśvaṃ nimajjya tatraiva tiṣṭhecchuddhaśca śodhakaḥ || 60 ||
[Analyze grammar]

iti snānāṣṭakaṃ śuddhāvuttarottaramuttamam |
sarvatra paścāttaṃ mantramekībhūtamupāharet || 61 ||
[Analyze grammar]

ghṛtyāpyāyamalaploṣavīryavyāptimṛjisthitīḥ |
abhedaṃ ca kramādeti snānāṣṭakaparo muniḥ || 62 ||
[Analyze grammar]

etā hyanugrahātmāno mūrtayo'ṣṭau śivātmikāḥ |
svarūpaśivarūpābhyāṃ dhyānāttattatphalapradāḥ || 63 ||
[Analyze grammar]

anena vidhinārcāyāṃ kandādhārādiyojanām |
kurvanvyāsasamāsābhyāṃ dharādestatphalaṃ bhajet || 64 ||
[Analyze grammar]

tathāhi yogasaṃcāre mantrāḥ syurbhuvi pārthivāḥ |
āpye āpyā yāvadamī śive śivamayā iti || 65 ||
[Analyze grammar]

śrīnirmaryādaśāstre'pi taditthaṃ sunirūpitam |
dharādeśca viśeṣo'sti vīrasādhakasaṃmataḥ || 66 ||
[Analyze grammar]

raṇareṇurvīrajalaṃ vīrabhasma mahāmarut |
śmaśānāraṇyagaganaṃ candrārkau tadupāhitau || 67 ||
[Analyze grammar]

ātmā nirdhūtaniḥśeṣavikalpātaṅkasusthitaḥ |
snānārcādāvityupāsyaṃ vīrāṇāṃ vigrahāṣṭakam || 68 ||
[Analyze grammar]

śrīmantriśirasi proktaṃ madyaśīdhusurādinā |
susvādunā prasannena tanunā susugandhinā || 69 ||
[Analyze grammar]

kandalādigatenāntarbahiḥ saṃskārapañcakam |
kṛtvā nirīkṣaṇaṃ prokṣya tāḍanāpyāyaguṇṭhanam || 70 ||
[Analyze grammar]

mantracakrasya tanmadhye pūjāṃ vipruṭpratarpaṇam |
tenātmasekaḥ kalaśamudrayā cābhiṣecanam || 71 ||
[Analyze grammar]

devatātarpaṇaṃ dehaprāṇobhayapathāśritam |
sarvatīrthatapoyajñadānādi phalamaśnute || 72 ||
[Analyze grammar]

madyasnāne sādhakendro mumukṣuḥ kevalībhavet |
yataḥ śivamayaṃ madyaṃ sarve mantrāḥ śivodbhavāḥ || 73 ||
[Analyze grammar]

śivaśaktyorna bhedo'sti śaktyutthāstu marīcayaḥ |
tāsāmānandajanakaṃ madyaṃ śivamayaṃ tataḥ || 74 ||
[Analyze grammar]

prabuddhe saṃvidaḥ pūrṇe rūpe'dhikṛtibhājanam |
mantradhyānasamādhānabhedātsnānaṃ tu yanna tat || 75 ||
[Analyze grammar]

yuktaṃ snānaṃ yato nyāsakarmādau yogyatāvaham |
asya snānāṣṭakasyāsti bāhyāntaratayā dvitā || 76 ||
[Analyze grammar]

āntaraṃ tadyathordhvendudhārāmṛtapariplavaḥ |
yato randhrordhvagāḥ sārdhamaṅgulaṃ vyāpya saṃsthitāḥ || 77 ||
[Analyze grammar]

mūrtayo'ṣṭāvapi proktāḥ pratyekaṃ dvādaśāntataḥ |
eṣāmekatamaṃ snānaṃ kuryāddvitryādiśo'pivā || 78 ||
[Analyze grammar]

iti snānavidhiḥ prokto bhairaveṇāmalīkṛtau |
snānānantarakartavyamathedamupadiśyate || 79 ||
[Analyze grammar]

bhāvaṃ prasannamālocya vrajedyāgagṛhaṃ tataḥ |
parvatāgranadītīraikaliṅgādi yaducyate || 80 ||
[Analyze grammar]

tadbāhyamiha tatsiddhiviśeṣāya na muktaye |
ābhyantaraṃ nagāgrādi dehāntaḥ prāṇayojanam || 81 ||
[Analyze grammar]

sādhakānāmupāyaḥ syātsiddhaye natu muktaye |
pīṭhasthānaṃ sadā yāgayogyaṃ śāstreṣu bhaṇyate || 82 ||
[Analyze grammar]

tacca bāhyāntarādrūpādbahirdehe ca susphuṭam |
yataḥ śrīnaiśasañcāre parameśo nyarūpayat || 83 ||
[Analyze grammar]

tasyecchā pīṭhamādhāro yatrasthaṃ sacarācaram |
agryaṃ tatkāmarūpaṃ syādbindunādadvayaṃ tataḥ || 84 ||
[Analyze grammar]

nādapīṭhaṃ pūrṇagirirdakṣiṇe vāmataḥ punaḥ |
pīṭhamuḍḍayanaṃ bindurmukhyaṃ pīṭhatrayaṃ tvidam || 85 ||
[Analyze grammar]

jñeyaṃ saṃkalpanārūpamardhapīṭhamataḥ param |
śāktaṃ kuṇḍalinī vedakalaṃ ca tryupapīṭhakam || 86 ||
[Analyze grammar]

devīkoṭṭojjayinyau dve tathā kulagiriḥ paraḥ |
lālanaṃ baindavaṃ vyāptiriti saṃdohakatrayam || 87 ||
[Analyze grammar]

puṇḍravardhanavārendre tathaikāmramidaṃ bahiḥ |
navadhā kathitaṃ pīṭhamantarbāhyakrameṇa tat || 88 ||
[Analyze grammar]

kṣetrāṣṭakaṃ kṣetravido hṛdambhojadalāṣṭakam |
prayāgo varaṇā paścādaṭṭahāso jayantikā || 89 ||
[Analyze grammar]

vārāṇasī ca kāliṅgaṃ kulūtā lāhulā tathā |
upakṣetrāṣṭakaṃ prāhurhṛtpadmāgradalāṣṭakam || 90 ||
[Analyze grammar]

virajairuḍikā hālā elā pūḥ kṣīrikā purī |
māyākhyā marudeśaśca bāhyābhyantararūpataḥ || 91 ||
[Analyze grammar]

hṛtpadmadalasandhīnāmupasaṃdohakāṣṭatā |
jālandharaṃ ca naipālaṃ kaśmīrā gargikā haraḥ || 92 ||
[Analyze grammar]

mlecchadigdvāravṛttiśca kurukṣetraṃ ca kheṭakam |
dvipathaṃ dvayasaṃghaṭṭāttripathaṃ trayamelakāt || 93 ||
[Analyze grammar]

catuṣpathaṃ śaktimato layāttatraiva manvate |
nāsāntatālurandhrāntametaddehe vyavasthitam || 94 ||
[Analyze grammar]

bhrūmadhyakaṇṭhahṛtsaṃjñaṃ madhyamaṃ tadudāhṛtam |
nābhikandamahānandadhāma tatkaulikaṃ trayam || 95 ||
[Analyze grammar]

parvatāgraṃ nadītīramekaliṅgaṃ tadeva ca |
kiṃ vātibahunā sarvaṃ saṃvittau prāṇagaṃ tataḥ || 96 ||
[Analyze grammar]

tato dehasthitaṃ tasmāddehāyatanago bhavet |
bāhye tu tādṛśāntaḥsthayogamārgaviśāradāḥ || 97 ||
[Analyze grammar]

devyaḥ svabhāvājjāyante pīṭhaṃ tadvāhyamucyate |
yathā svabhāvato mlecchā adharmapathavartinaḥ || 98 ||
[Analyze grammar]

tatra deśe niyatyetthaṃ jñānayogau sthitau kvacit |
yathācātanmayo'pyeti pāpitāṃ taiḥ samāgamāt || 99 ||
[Analyze grammar]

tathā pīṭhasthito'pyeti jñānayogādipātratām |
mukhyatvena śarīre'ntaḥ prāṇe saṃvidi paśyataḥ || 100 ||
[Analyze grammar]

viśvametatkimanyaiḥ syādbahirbhramaṇaḍambaraiḥ |
ityevamantarbāhye ca tattaccakraphalārthinām || 101 ||
[Analyze grammar]

sthānabhedo vicitraśca sa śāstre saṃkhyayojjhitaḥ |
śrīvīrāvalihṛdaye sapta sthānāni śaktikamalayugam || 102 ||
[Analyze grammar]

surapathacatuṣpathākhyaśmaśānamekāntaśūnyavṛkṣau ca |
iti nirvacanaguṇasthityupacāradṛśā vibodha evoktaḥ || 103 ||
[Analyze grammar]

tadadhiṣṭhite ca cakre śārīre bahiratho bhavedyāgaḥ |
muktaye tanna yāgasya sthānabhedaḥ prakalpyate || 104 ||
[Analyze grammar]

deśopāyā na sā yasmātsā hi bhāvaprasādataḥ |
uktaṃ ca śrīniśācāre siddhisādhanakāṅkṣiṇām || 105 ||
[Analyze grammar]

sthānaṃ mumukṣuṇā tyājyaṃ sarpakañcukavattvidam |
muktirna sthānajanitā yadā śrotrapathaṃ gatam || 106 ||
[Analyze grammar]

gurostattvaṃ tadā muktistaddārḍhyāya tu pūjanam |
yatra yatra hṛdambhojaṃ vikāsaṃ pratipadyate || 107 ||
[Analyze grammar]

tatraiva dhāmni bāhye'ntaryāgaśrīḥ pratitiṣṭhati |
nānyatragatyā mokṣo'sti so'jñānagranthikartanāt || 108 ||
[Analyze grammar]

tacca saṃvidvikāsena śrīmadvīrāvalīpade |
guravastu vimuktau vā siddhau vā vimalā matiḥ || 109 ||
[Analyze grammar]

heturityubhayatrāpi yāgauko yanmanoramam |
niyatiprāṇatāyogātsāmagrītastu yadyapi || 110 ||
[Analyze grammar]

siddhayo bhāvavaimalyaṃ tathāpi nikhilottamam |
vimalībhūtahṛdayo yattatra pratibimbayet || 111 ||
[Analyze grammar]

sādhyaṃ tadasya dārḍhyena saphalatvāya kalpate |
uktaṃ śrīsāraśāstre ca nirvikalpo hi sidhyati || 112 ||
[Analyze grammar]

kliśyante savikalpāstu kalpokte'pi kṛte sati |
tadākramya balaṃ mantrā ayamevodayaḥ sphuṭaḥ || 113 ||
[Analyze grammar]

ityādibhiḥ spandavākyairetadeva nirūpitam |
tasmātsiddhyai vimuktyai vā pūjājapasamādhiṣu || 114 ||
[Analyze grammar]

tatsthānaṃ yatra viśrāntisundaraṃ hṛdayaṃ bhavet |
yāgaukaḥ prāpya śuddhātmā bahireva vyavasthitaḥ || 115 ||
[Analyze grammar]

nyāsaṃ sāmānyataḥ kuryādbahiryāgaprasiddhaye |
mātṛkāṃ mālinīṃ vātha dvitayaṃ vā kramākramāt || 116 ||
[Analyze grammar]

sṛṣṭyapyayadvayaiḥ kuryādekaikaṃ saṃghaśo dviśaḥ |
lalāṭavaktre dṛkkarṇanāsāgaṇḍaradauṣṭhage || 117 ||
[Analyze grammar]

dvaye dvaye śikhājihve visargāntāstu ṣoḍaśa |
dakṣānyayoḥ skandhabāhukarāṅgulinakhe kacau || 118 ||
[Analyze grammar]

vargau ṭatau kramātkaṭyāmūrvādiṣu niyojayet |
pavargaṃ pārśvayoḥ pṛṣṭhe jaṭhare hṛdyatho nava || 119 ||
[Analyze grammar]

tvagraktamāṃsasūtrāsthivasāśukrapurogamān |
ityeṣa mātṛkānyāso mālinyāstu nirūpyate || 120 ||
[Analyze grammar]

na śikhā ṛ ṝ ḷ ḷḷ ca śiromālā tha mastakam |
netrāṇi cordhve dho'nye ī ghrāṇaṃ mudre ṇu ṇū śrutī || 121 ||
[Analyze grammar]

bakavarga i ā vaktradantajihvāgiri kramāt |
vabhayāḥ kaṇṭhadakṣādiskandhayorbhujayorḍaḍhau || 122 ||
[Analyze grammar]

ṭho hastayorjhañau śākhā jraṭau śūlakapālake |
pa hṛcchalau stanau kṣīramā sa jīvo visargayuk || 123 ||
[Analyze grammar]

prāṇo havarṇaḥ kathitaḥ ṣakṣāvudaranābhigau |
maśāntā kaṭiguhyoruyugmagā jānunī tathā || 124 ||
[Analyze grammar]

eaikārau tatparau tu jaṅghe caraṇagau daphau |
ityeṣā mālinī devī śaktimatkṣobhitā yataḥ || 125 ||
[Analyze grammar]

kṛtyāveśāttataḥ śāktī tanuḥ sā paramārthataḥ |
anyonyaṃ bījayonīnāṃ kṣobhādvaisargikodayāt || 126 ||
[Analyze grammar]

kāṃ kāṃ siddhiṃ na vitaretkiṃ vā nyūnaṃ na pūrayet |
yonibījārṇasāṃkaryaṃ bahudhā yadyapi sthitam || 127 ||
[Analyze grammar]

tathāpi nādiphānto'yaṃ kramo mukhyaḥ prakīrtitaḥ |
phakārādisamuccārānnakārānte'dhvamaṇḍalam || 128 ||
[Analyze grammar]

saṃhṛtya saṃvidyā pūrṇā sā śabdairvarṇyate katham |
ataḥ śāstreṣu bahudhā kulaputtalikādibhiḥ || 129 ||
[Analyze grammar]

bhedairgītā hi mukhyeyaṃ nādiphānteti mālinī |
śabdarāśerbhairavasya yānucchūnatayāntarī || 130 ||
[Analyze grammar]

sā māteva bhaviṣyattvāttenāsau mātṛkoditā |
mālinī mālitā rudrairdhārikā siddhimokṣayoḥ || 131 ||
[Analyze grammar]

phaleṣu puṣpitā pūjyā saṃhāradhvaniṣaṭpadī |
saṃhāradānādānādiśaktiyuktā yato ralau || 132 ||
[Analyze grammar]

ekatvena smarantīti śaṃbhunātho nirūcivān |
śabdarāśirmālinī ca śivaśaktyātmakaṃ tvidam || 133 ||
[Analyze grammar]

ekaikatrāpi pūrṇatvācchivaśaktisvabhāvatā |
tena bhraṣṭe vidhau vīrye svarūpe vānayā param || 134 ||
[Analyze grammar]

mantrā nyastāḥ punarnyāsātpūryante tatphalapradāḥ |
uktaṃ śrīpūrvatantre ca viśeṣavidhihīnite || 135 ||
[Analyze grammar]

nyasyecchāktaśarīrārthaṃ bhinnayoni tu mālinīm |
viśeṣaṇamidaṃ hetau hetvarthaśca nirūpitaḥ || 136 ||
[Analyze grammar]

yatheṣṭaphalasiddhyai cetyatraivedamabhāṣata |
sāñjanā api ye mantrā gāruḍādyā na te param || 137 ||
[Analyze grammar]

mālinyā pūritāḥ sidhdyai balādeva tu muktaye |
tasmātphalepsurapyanya mantraṃ nyasyātra mālinīm || 138 ||
[Analyze grammar]

nyasyejjaptvāpica japedayatnādapavṛktaye |
ityevaṃ mātṛkāṃ nyasyenmālinīṃ vā kramāddvayam || 139 ||
[Analyze grammar]

siddhimuktyanusārādvā varṇānvā yugapaddvayoḥ |
akṣahrīṃ naphahrīmetau piṇḍau saṃghāvihānayoḥ || 140 ||
[Analyze grammar]

vācakau nyāsa etābhyāṃ kṛte nyāse'thavaikakaḥ |
eṣa cāṅgatanubrahmayukto vā tadviparyayaḥ || 141 ||
[Analyze grammar]

sāmudāyikavinyāse pṛthak piṇḍāvimau kramāt |
akramādathavā nyasyedekamevātha yojayet || 142 ||
[Analyze grammar]

kriyayā siddhikāmo yaḥ sa kriyāṃ bhūyasīṃ caret |
anīpsurapi yastasmai bhūyase svaphalāya sā || 143 ||
[Analyze grammar]

yastu dhyānajapābhyāsaiḥ siddhīpsuḥ sa kriyāṃ param |
saṃskṛtyai svecchayā kuryāt prāṅnayenātha bhūyasīm || 144 ||
[Analyze grammar]

mumukṣuratha tasmai vā yathābhīṣṭaṃ samācaret |
śivatāpattirevārtho hyeṣāṃ nyāsādikarmaṇām || 145 ||
[Analyze grammar]

evaṃ nyāsaṃ vidhāyārghapātre vidhimupācaret |
uktanītyaiva tatpaścāt pūjayennyastavācakaiḥ || 146 ||
[Analyze grammar]

yataḥ samastabhāvānāṃ śivātsiddhimayādatho |
pūrṇādavyatirekitvaṃ kārakāṇāmihārcayā || 147 ||
[Analyze grammar]

samastaṃ kārakavrātaṃ śivābhinnaṃ pradarśitam |
pūjodāharaṇe sarvaṃ vyaśnute gamanādyapi || 148 ||
[Analyze grammar]

yathāhi vāhakaṭakabhramasvātantryamāgataḥ |
aśvaḥ saṃgrāmarūḍho'pi tāṃ śikṣāṃ nātivartate || 149 ||
[Analyze grammar]

tathārcanakriyābhyāsaśivībhāvitakārakaḥ |
gacchaṃstiṣṭhannapi dvaitaṃ kārakāṇāṃ vyapojjhati || 150 ||
[Analyze grammar]

tathaikyābhyāsaniṣṭhasyākramādviśvamidaṃ haṭhāt |
saṃpūrṇaśivatākṣobhanarīnartadiva sphuret || 151 ||
[Analyze grammar]

uvāca pūjanastotre hyasmākaṃ paramo guruḥ |
aho svādurasaḥ ko'pi śivapūjāmayotsavaḥ || 152 ||
[Analyze grammar]

ṣaṭtriṃśato'pi tattvānāṃ kṣobho yatrollasatyalam |
tadetādṛkpūrṇaśivaviśvāveśāya ye'rcanam || 153 ||
[Analyze grammar]

kurvanti te śivā eva tānpūrṇānprati kiṃ phalam |
vināpi jñānayogābhyāṃ kriyā nyāsārcanādikā || 154 ||
[Analyze grammar]

itthamaikyasamāpattidānātparaphalapradā |
sādhakasyāpi tatsadvipradamantraikatāṃ gatam || 155 ||
[Analyze grammar]

viśvaṃ vrajadavighnatvaṃ svāṃ siddhiṃ śīghramāvahet |
uktaṃ ca parameśena na vidhirnārcanakramaḥ || 156 ||
[Analyze grammar]

kevalaṃ smaraṇātsiddhirvāñchiteti matādiṣu |
tadevaṃ tanmayībhāvadāyinyarcākriyā yataḥ || 157 ||
[Analyze grammar]

samastakārakaikātmyaṃ tenāsyāḥ paramaṃ vapuḥ |
yaṣṭrādhārasya tādātmyaṃ sthānaśuddhividhikramāt || 158 ||
[Analyze grammar]

yaṣṭṛyājyatadādhārakaraṇādānasaṃpradāḥ |
nyāsakrameṇa śivatātādātmyamadhiśerate || 159 ||
[Analyze grammar]

arghapātramapādānaṃ tasmādādīyate yataḥ |
yacca tatsthaṃ jalādyetatkaraṇaṃ śodhane'rcane || 160 ||
[Analyze grammar]

arghapātrāmbuvipruḍbhiḥ spṛṣṭaṃ sarvaṃ hi śudhyati |
śivārkakarasaṃsparśātkānyā śuddhirbhaviṣyati || 161 ||
[Analyze grammar]

ūce śrīpūrvaśāstre tadarghapātravidhau vibhuḥ |
na cāsaṃśodhitaṃ vastu kiṃcidapyupakalpayet || 162 ||
[Analyze grammar]

tena śuddhaṃ tu sarvaṃ yadaśuddhamapi tacchuci |
aśuddhatā ca vijñeyā paśutacchāsanāśayāt || 163 ||
[Analyze grammar]

svatādavasthyātpūrvasmādathavāpyupakalpitāt |
tena yadyadihāsannaṃ saṃvidaścidanugrahāt || 164 ||
[Analyze grammar]

kiyato'pi tadatyantaṃ yogyaṃ yāge'tra jīvavat |
anena nayayogena yadāsattividūrate || 165 ||
[Analyze grammar]

saṃvideti tadā tatra yogyāyogyatvamādiśet |
vīrāṇāmata eveha mithaḥ svapratimāmṛtam || 166 ||
[Analyze grammar]

tattadyāgavidhāviṣṭaṃ gurubhirbhāvitātmabhiḥ |
unmajjayati nirmagnāṃ saṃvidaṃ yattu suṣṭhu tat || 167 ||
[Analyze grammar]

arcāyai yogyamānando yasmādunmagnatā citaḥ |
tenācidrūpadehādiprādhānyavinimajjakam || 168 ||
[Analyze grammar]

ānandajananaṃ pūjāyogyaṃ hṛdayahāri yat |
ataḥ kulakramottīrṇatrikasāramatādiṣu || 169 ||
[Analyze grammar]

madyakādambarīśīdhudravyādermahimā param |
lokasthitiṃ racayituṃ madyādeḥ paśuśāsane || 170 ||
[Analyze grammar]

proktā hyaśuddhistatraiva tasya kvāpi viśuddhatā |
pañcagavye pavitratvaṃ somacarṇanapātrayoḥ || 171 ||
[Analyze grammar]

vidhiścāvabhṛthasnānaṃ haste kṛṣṇaviṣāṇitā |
na patnyā ca vinā yāgaḥ sarvadaivatatulyatā || 172 ||
[Analyze grammar]

surāhutirbrahmasatre vapāntrahṛdayāhutiḥ |
pāśaveṣvapi śāstreṣu tadadarśi maheśinā || 173 ||
[Analyze grammar]

ghorāndhyahaimananiśāmadhyagāciradīptivat |
bhakṣyo haṃso na bhakṣyo'sāviti ripratipattiṣu || 174 ||
[Analyze grammar]

smārtīṣu vijayatyeko yaḥ śivābhedaśuddhikaḥ |
ajñatvavedādarśitvarāgadveṣādayo hyamī || 175 ||
[Analyze grammar]

munīnāṃ vacasi svasminprāmāṇyonmūlanakṣamāḥ |
vede'pi yadabhakṣyaṃ tadbhakṣyamityupadiśyate || 176 ||
[Analyze grammar]

na vidhipratiṣedhākhyadharmayorekamāspadam |
atha tatra na tadbhakṣyaṃ tadā tena tathā tataḥ || 177 ||
[Analyze grammar]

evaṃ viṣayabhedānno śivokterbādhikā śrutiḥ |
kvacidviṣayatulyatvādbādhyabādhakatā yadi || 178 ||
[Analyze grammar]

tadbādhyā śrutireveti prāgevaitannirūpitam |
prakṛtaṃ brūmahe kṛtvā nyāsaṃ dehārghapātrayoḥ || 179 ||
[Analyze grammar]

sāmānyamarghapātrāmbhovipruḍbhiḥ prokṣya cākhilam |
yāgopakaraṇaṃ paścādbāhyayāgaṃ samācaret || 180 ||
[Analyze grammar]

prabhāmaṇḍalake khe vā suliptāyāṃ ca vā bhuvi |
triśūlārkavṛṣāndikasthā mātaraḥ kṣetrapaṃ yajet || 181 ||
[Analyze grammar]

yoginīśca pṛthaṅmantrairoṃnamonāmayojitaiḥ |
ekoccāreṇa vā bāhyaparivāretiśabditāḥ || 182 ||
[Analyze grammar]

tāro nāma caturthyantaṃ namaścetyarcane manuḥ |
evaṃ bahiḥ pūjayitvā dvāraṃ prokṣya prapūjayet || 183 ||
[Analyze grammar]

triśiraḥśāsanādau ca sa dṛṣṭo vidhirucyate |
gaṇeśalakṣmyau dvārordhve dakṣe vāme tayoḥ punaḥ || 184 ||
[Analyze grammar]

madhye vāgīśvarīṃ diṇḍimahodarayugaṃ tathā |
kramātsvadakṣavāmasthaṃ tathaitena krameṇa ca || 185 ||
[Analyze grammar]

ekaikaṃ pūjayetsamyaṅ nandikālau trimārgagām |
kālindīṃ chāgameṣāsyau svadakṣāddvāḥsthaśākhayoḥ || 186 ||
[Analyze grammar]

adhodehalyananteśādhāraśaktīśca pūjayet |
dvāramadhye sarasvatyā mahāstraṃ pūjayedamī || 187 ||
[Analyze grammar]

padmādhāragatāḥ sarve'pyuditā vighnanāśakāḥ |
pūjane pūrvavanmantro dīpakadvayakalpitaḥ || 188 ||
[Analyze grammar]

arghapuṣpasamālambhadhūpanaivedyavandanaiḥ |
pūjāṃ kuryādihārghaścāpyuttamadravyayojitaḥ || 189 ||
[Analyze grammar]

ekoccāreṇa vā kuryāddvāḥsthadaivatapūjanam |
rahasyapūjāṃ cetkuryāttadbāhyaparivārakam || 190 ||
[Analyze grammar]

dvāḥsthāṃśca pūjayedantardevāgre kalpanākramāt |
kṣiptvāstrajaptaṃ kusumaṃ jvaladveśmani vghnanut || 191 ||
[Analyze grammar]

praviśya śivaraśmīddhadṛśā veśmāvalokayet |
diśo'streṇa ca badhnīyācchādayedvarmaṇākhilāḥ || 192 ||
[Analyze grammar]

tatrottarāśābhimukho mumukṣustādṛśāya vā |
viśettathā hyaghorāgniḥ pāśānpluṣyati bandhakān || 193 ||
[Analyze grammar]

yadyapyasti na diṅnāma kācitpūrvāparādikā |
pratyayo hi na tasyāḥ syādekasyā anupāhiteḥ || 194 ||
[Analyze grammar]

upādhiḥ pūrvatādiṣṭa iti cettatkṛtaṃ diśā |
upādhimātraṃ tu tathā vaicitryāya kathaṃ bhavet || 195 ||
[Analyze grammar]

tasmātsaṃvitprakāśo'yaṃ mūrtyābhāsanabhāgataḥ |
pūrvādidigvibhāgākhyavaicitryollekhadurmadaḥ || 196 ||
[Analyze grammar]

tatra yadyatprakāśena sadā svīkaraṇe kṣamam |
tadevordhvaṃ prakāśātma sparśāyogyamadhaḥ punaḥ || 197 ||
[Analyze grammar]

kiṃcitprakāśatā madhyaṃ tato vai diksamudbhavaḥ |
kiṃcitprakāśayogyasya saṃmukhaṃ prasaratpuraḥ || 198 ||
[Analyze grammar]

parāṅmukhaṃ tu tatpaścāditi digdvayamāgatam |
prakāśaḥ saṃmukhaṃ vastu gṛhītvodriktaraśmikaḥ || 199 ||
[Analyze grammar]

yatra tiṣṭhoddakṣiṇaṃ tatprakāśasyānukūlyataḥ |
dakṣiṇasya puraḥsaṃsthaṃ vāmamityupadiśyate || 200 ||
[Analyze grammar]

tatprakāśitameyendusparśasaumyaṃ tadeva hi |
evamāśācatuṣke'sminmadhyaviśrāntiyogataḥ || 201 ||
[Analyze grammar]

catuṣkamanyattenāṣṭau diśastattadadhiṣṭhitāḥ |
evaṃ prakāśamātre'sminvarade parame śive || 202 ||
[Analyze grammar]

digvibhāgaḥ sthito loke śāstre'pica tathocyate |
kramātsadāśivādhīśaḥ pañcamantratanuryataḥ || 203 ||
[Analyze grammar]

īśanraghoravāmākhyasadyo'dhobhedato diśaḥ |
īśa ūrdhvaṃ prakāśatvātpūrvaṃ vaktraṃ prasāri yat || 204 ||
[Analyze grammar]

puruṣo dakṣiṇācaṇḍo vāmā vāmastu saumyakaḥ |
parāṅmukhatayā sadyaḥ paścimā paribhāṣyate || 205 ||
[Analyze grammar]

pātālavaktramadharamaprakāśatayā sthiteḥ |
khamarudvahnijalabhūkhāni vaktrāṇyamuṣya hi || 206 ||
[Analyze grammar]

mukhyatvena khamevordhvaṃ prakāśamayamucyate |
tadeva mukhyato'dhastādaprakāśaṃ yataḥ sphuṭam || 207 ||
[Analyze grammar]

madhye tu yatprakāśaṃ tanna prakāśyaṃ na cetarat |
prakāśatvāddiśyamānamato'smindikcatuṣṭayam || 208 ||
[Analyze grammar]

pañcamantratanurnātha itthaṃ viśvadigīśvaraḥ |
tato'pīśastathā rudro viṣṇurbrahmā tathā sthitaḥ || 209 ||
[Analyze grammar]

ūrdhvābhivyaktyayogyatvādviṣṇordhātuśca pañcamam |
na vaktraṃ tau bhedamayau sṛṣṭisthitiprabhū yataḥ || 210 ||
[Analyze grammar]

digvibhāgastu tajjo'sti vadanānāṃ catuṣṭayāt |
pañcamasya yujitve tau parityaktanijātmakau || 211 ||
[Analyze grammar]

tato brahmāṇḍamadhye'pi jñānaśaktirvibho raviḥ |
diśāṃ vibhāgaṃ kurute prakāśaghanavṛttimān || 212 ||
[Analyze grammar]

tathāhi viṣuvadyoge yataḥ pūrvaṃ pradṛśyate |
tatpūrva yatra tacchāyā tatpaścimamudāhṛtam || 213 ||
[Analyze grammar]

tasmiñjigamiṣorasya yatsavyaṃ tattu dakṣiṇam |
tatraiṣa caṇḍatejobhirbhāti jājvalyamānavat || 214 ||
[Analyze grammar]

tatpurovarti vāmaṃ tu tadbhāsā khacitaṃ manāk |
tata eva hi somyaṃ tannacāpi hyaprakāśakam || 215 ||
[Analyze grammar]

yatrāsāvastamabhyeti tatpaścimamiti sthitiḥ |
tatraiva paścime yeṣāṃ prākprakāśāvalokanam || 216 ||
[Analyze grammar]

tadeva pūrvameteṣāṃ yathādhvani nirūpitam |
sā sā dikca tathā tasya phaladāpi viparyaye || 217 ||
[Analyze grammar]

vicitre phalasaṃpattiḥ prakāśādhīnikā yataḥ |
itthaṃ sūryāśrayā diksyātsā vicitrāpi tādṛśī || 218 ||
[Analyze grammar]

adhiṣṭhitā maheśena citratadrūpadhāriṇā |
kiṃ vātibahunā yo'sau yaṣṭā tatsaṃmukhāditaḥ || 219 ||
[Analyze grammar]

diśo'pi pravibhajyante prāksavyottarapaścimāḥ |
svānusārakṛtaṃ taṃ ca digvibhāgaṃ sadā śivaḥ || 220 ||
[Analyze grammar]

adhitiṣṭhatyarkamiva sa vicitravapuryataḥ |
svotthā api diśaḥ sveśāḥ śakrādyā hyadhiśerate || 221 ||
[Analyze grammar]

te hi prakāśaśaktyaṃśāḥ prakāśānuvidhāyinaḥ |
prakāśasya yadaiśvaryaṃ sa indro yattu tanmahaḥ || 222 ||
[Analyze grammar]

so'gniryantṛtvabhīmatve yamo rakṣastadūnimā |
prakāśyaṃ varuṇastacca cāñcalyādvāyurucyate || 223 ||
[Analyze grammar]

bhāvasañcayayogena vitteśastatkṣaye vibhuḥ |
adṛṣṭavigraho'nanto brahmordhve vṛṃhako vibhuḥ || 224 ||
[Analyze grammar]

prakāśasyaiva śaktyaṃśā lokapāstena kīrtitāḥ |
itthaṃ svādhīnarūpāpi diksaurī tūpadiśyate || 225 ||
[Analyze grammar]

tatra sarvo hi niṣkampaṃ prakāśatvaṃ prapadyate |
sarvago'pyanilo yadvadvyajanenopavījitaḥ || 226 ||
[Analyze grammar]

prabuddhaḥ svāṃ kriyāṃ kuryāddharmanirṇodanādikām |
tadvatsarvagatāḥ sarvā aindyādyāḥ śaktayaḥ sphuṭam || 227 ||
[Analyze grammar]

sādhakāśvāsasaṃbuddhāstattatsveṣṭaphalapradāḥ |
evaṃ saurī digīśānabrahmaviṣṇvīśasauśivaiḥ || 228 ||
[Analyze grammar]

adhiṣṭhitā samāśvāsadārḍhyāttattatphalapradā |
sādhako yacca vā kṣetraṃ maṇḍalaṃ veśma vā bhajet || 229 ||
[Analyze grammar]

sthitastadanusāreṇa madhyībhavati śaṃkaraḥ |
sa hi sarvamadhiṣṭhātā mādhyasthyeneti tasya yaḥ || 230 ||
[Analyze grammar]

sauraḥ prakāśastatpūrvamitthaṃ syāddigvyavasthitiḥ |
tanmadhyasthitanāthasya grahītuṃ dakṣiṇaṃ mahaḥ || 231 ||
[Analyze grammar]

udaṅmukhaḥ syāt pāścātyaṃ grahītuṃ pūrvatomukhaḥ |
upaviśya nijasthāne dehaśuddhiṃ samācaret || 232 ||
[Analyze grammar]

aṅguṣṭhāgrātkālavahnijvālābhāsvaramutthitam |
astraṃ dhyātvā tacchikhābhirbahirantardahettanum || 233 ||
[Analyze grammar]

dāhaśca dhvaṃsa evokto dhvaṃsakaṃ mantrasaṃjñitam |
tejastathābhilāpākhyasvavikalparasombhitam || 234 ||
[Analyze grammar]

tena mantrāgninā dāho dehe puryaṣṭake tathā |
dehapuryaṣṭakāhantāvidhvaṃsādeva jāyate || 235 ||
[Analyze grammar]

nahi sadbhāvamātreṇa deho'sāvanyadehavat |
ahantāyāṃ hi dehatvaṃ sā dhvastā taddaheddhruvam || 236 ||
[Analyze grammar]

taddehasaṃskārabharo bhasmatvenātha yaḥ sthitaḥ |
taṃ varmavāyunādhūya tiṣṭhecchuddhacidātmani || 237 ||
[Analyze grammar]

tasmindhruve nistaraṅge samāpattimupāgataḥ |
saṃvidaḥ sṛṣṭidharmitvādādyāmeti taraṅgitām || 238 ||
[Analyze grammar]

saiva mūrtiriti khyātā tārasadbinduhātmikā |
tato navātmadevena nyāsastattvodayātmakaḥ || 239 ||
[Analyze grammar]

aṅgavaktrāṇi tasyaiva svasthāneṣu niyojayet |
atha mātṛkayā prāgvattattattvasphuṭatātmakaḥ || 240 ||
[Analyze grammar]

tritattvanyāsatā cāsya pṛṣṭhe kakṣyātrayāgate |
tato'ghorāṣṭakanyāsaḥ śirastaccaraṇātmakam || 241 ||
[Analyze grammar]

tato'pi śivasadbhāvanyāsaḥ svāṃgasya saṃyutaḥ |
ittha kṛte pañcake'sminyattanmukhyatayā bhavet || 242 ||
[Analyze grammar]

upāsyamarcyaṃ tatsāṅgaṃ ṣaṣṭhe nyāse niyojayet |
tenātra nyāsayogyo'sau bhagavānratiśekharaḥ || 243 ||
[Analyze grammar]

ūrdhve nyāsyo navākhyasya mukhyatve'nyonyadhāmatā |
evaṃ bhairavasadbhāvanāthe mukhyatayā yadi || 244 ||
[Analyze grammar]

upāsyatā tattatsthāna prāṅnyāsyo ratiśekharaḥ |
itthaṃ śrīpūrvaśāstre me saṃpradāyaṃ nyarūpayat || 245 ||
[Analyze grammar]

śaṃbhunātho nyāsavidhau devo hi kathamanyathā |
nyāsa vivarjyate'muṣminnaṅgānyapyasya santi hi || 246 ||
[Analyze grammar]

mūrtiḥ sṛṣṭistritattvaṃ cetyaṣṭau mūrtyaṅgasaṃyutāḥ |
śivaḥ sāṅgaśca vijñeyo nyāsaḥ ṣoḍhā prakīrtitaḥ || 247 ||
[Analyze grammar]

asyopari tataḥ śāktaṃ nyāsaṃ kuryācca ṣaḍvidham |
parāparāṃ savaktrāṃ prāktataḥ prāgiti mālinīm || 248 ||
[Analyze grammar]

paścātparāditritayaṃ śikhāhṛtpādagaṃ kramāt |
tataḥ kavaktrakaṇṭheṣu hṛnnābhīguhya ūrutaḥ || 249 ||
[Analyze grammar]

jānupāde'pyaghoryādyaṃ tato vidyāṅgapañcakam |
tatastvāvāhayecchaktiṃ mātṛsadbhāvarūpiṇīm || 250 ||
[Analyze grammar]

yogeśvarīṃ parāṃ pūrṇāṃ kālasaṃkarṣiṇīṃ dhruvām |
aṅgavaktraparīvāraśaktidvādaśakādhikām || 251 ||
[Analyze grammar]

sādhyānuṣṭhānabhedena nyāsakāle smaredguruḥ |
paraiva devītritayamadhye yābhedinī sthitā || 252 ||
[Analyze grammar]

sānavacchedacinmātrasadbhāveyaṃ prakīrtitā |
sāraśāstre yāmale ca devyāstena prakīrtitaḥ || 253 ||
[Analyze grammar]

mūrtiḥ savaktrā śaktiśca śaktitrayamathāṣṭakam |
pañcāṅgāni parā śaktirnyāsaḥ śākto'pi ṣaḍvidhaḥ || 254 ||
[Analyze grammar]

yāmalo'yaṃ mahānyāsaḥ siddhimuktiphalapradaḥ |
muktyekārthī punaḥ pūrvaṃ śāktaṃ nyāsaṃ samācaret || 255 ||
[Analyze grammar]

guravastvāhuritthaṃ yannyāsadvayamudāhṛtam |
mumukṣuṇā tu pādādi tatkāryaṃ saṃhṛtikramāt || 256 ||
[Analyze grammar]

yāvantaḥ kīrtitā bhedāḥ śaṃbhuśaktyaṇuvācakāḥ |
tāvatsvapyeṣu mantreṣu nyāsaḥ ṣoḍhaiva kīrtitaḥ || 257 ||
[Analyze grammar]

kiṃtvāvāhyastu yo mantraḥ sa tatrāṅgasamanvitaḥ |
ṣaṣṭhaḥ syāditi sarvatra ṣoḍhaivāyamudāhṛtaḥ || 258 ||
[Analyze grammar]

mudrāpradarśanaṃ paścātkāyena manasā girā |
pañcāvasthā jāgradādyāḥ ṣaṣṭhyanuttaranāmikā || 259 ||
[Analyze grammar]

ṣaṭkāraṇaṣaḍātmatvātṣaṭtriṃśattattvayojanam |
evaṃ ṣoḍhāmahānyāse kṛte viśvamidaṃ haṭhāt || 260 ||
[Analyze grammar]

dehe tādātmyamāpannaṃ śuddhāṃ sṛṣṭiṃ prakāśayet |
mūrtinyāsātsamārabhya yā sṛṣṭiḥ prasṛtātra sā || 261 ||
[Analyze grammar]

abhedamānīya kṛtā śuddhā nyāsabalakramāt |
tena ye'codayanmūḍhāḥ pāśadāhavidhūnane || 262 ||
[Analyze grammar]

kṛte śānte śive rūḍhaḥ punaḥ kimavarohati |
iti te dūrato dhvastāḥ paramārthaṃ hi śāṃbhavam || 263 ||
[Analyze grammar]

na vidusta svasaṃvittisphurattāsāravarjitāḥ |
na khalveṣa śivaḥ śānto nāma kaścidvibhedavān || 264 ||
[Analyze grammar]

sarvetarādhvavyāvṛtto ghaṭatulyo'sti kutracit |
mahāprakāśarūpā hi yeyaṃ saṃvidvijṛmbhate || 265 ||
[Analyze grammar]

sa śivaḥ śivataivāsya vaiśvarūpyāvabhāsitā |
tathābhāsanayogo'taḥ svarasenāsya jṛmbhate || 266 ||
[Analyze grammar]

bhāsyamāno'tra cābhedaḥ svātmano bheda eva ca |
bhede vijṛmbhite māyā māyāmāturvijṛmbhate || 267 ||
[Analyze grammar]

abhede jṛmbhate'syaiva māyāmātuḥ śivātmatā |
māyāpramātā tadrūpavikalpābhyāsapāṭavāt || 268 ||
[Analyze grammar]

śiva eva tadabhyāsaphalaṃ nyāsādi kīrtitam |
yathāhi duṣṭakarmāsmītyevaṃ bhāvayatastathā || 269 ||
[Analyze grammar]

tathā śivo'haṃ nānyo'smītyevaṃ bhāvayatastathā |
etadevocyate dārḍhyaṃ vimarśahṛdayaṅgamam || 270 ||
[Analyze grammar]

śivaikātmyavikalpaughadvārikā nirvikalpatā |
anyathā tasya śuddhasya vimarśaprāṇavartinaḥ || 271 ||
[Analyze grammar]

kathaṃ nāmāvimṛṣṭaṃ syādrūpaṃ bhāsanadharmaṇaḥ |
tenātidurghaṭaghaṭāsvatantrecchāvaśādayam || 272 ||
[Analyze grammar]

bhānapi prāṇabuddhyādiḥ svaṃ tathā na vikalpayet |
pratyutātisvatantrātmaviparītasvadharmatām || 273 ||
[Analyze grammar]

vināśyanīśāyattatvarūpāṃ niścitya majjati |
tataḥ saṃsārabhāgīyatathāniścayaśātinīm || 274 ||
[Analyze grammar]

nityādiniścayadvārāmavikalpāṃ sthitiṃ śrayet |
ye tu tīvratamodriktaśaktinirmalatājuṣaḥ || 275 ||
[Analyze grammar]

na te dīkṣāmanunyāsakāriṇaśceti varṇitam |
evaṃ viśvaśarīraḥ sanviśvātmatvaṃ gataḥ sphuṭam || 276 ||
[Analyze grammar]

nyāsamātrāt tathābhūtaṃ dehaṃ puṣpādinārcayet |
pṛthaṅmantrairvistareṇa saṃkṣepānmūlamantrataḥ || 277 ||
[Analyze grammar]

dhūpanaivedyatṛptyādyaistathā vyāsasamāsataḥ |
saṃsāravāmācāratvātsarvaṃ vāmakareṇa tu || 278 ||
[Analyze grammar]

kuryāttarpaṇayogaṃ ca daiśikastadanāmayā |
vāmaśabdena guhyaṃ śrīmataṅgādāvapīritam || 279 ||
[Analyze grammar]

vāmācāraparo mantrī yāgaṃ kuryāditi sphuṭam |
śrīmadbhargaśikhāśāstre tathā śrīgamaśāsane || 280 ||
[Analyze grammar]

sarvatīrtheṣu yatpuṇyaṃ sarvayajñeṣu yatphalam |
tatphalaṃ koṭiguṇitamanāmātarpaṇātpriye || 281 ||
[Analyze grammar]

śrīmannandiśikhāyāṃ ca śrīmadānandaśāsane |
taduktaṃ srukca pūrṇāyāṃ sruvaśvājyāhutau bhavet || 282 ||
[Analyze grammar]

śeṣaṃ vāmakareṇaiva pūjāhomajapādikam |
evamānandasaṃpūrṇaṃ sarvaunmukhyavivarjitam || 283 ||
[Analyze grammar]

yāgena dehaṃ miṣpādya bhāvayeta śivātmakam |
galite viṣayaunmukhye pārimitye vilāpite || 284 ||
[Analyze grammar]

dehe kimavaśiṣyeta śivānandarasādṛte |
śivānandarasāpūrṇaṃ ṣaṭtriṃśattattvanirbharam || 285 ||
[Analyze grammar]

dehaṃ divāniśaṃ paśyannarcayansyācchivātmakaḥ |
viśvātmadehaviśrāntitṛptastalliṅganiṣṭhitaḥ || 286 ||
[Analyze grammar]

bāhyaṃ liṅgavratakṣetracaryādi nahi vāñchati |
tāvanmātrāttvaviśrānteḥ saṃvidaḥ kathitāḥ kriyāḥ || 287 ||
[Analyze grammar]

uttarā bāhyayāgāntāḥ sādhyā tvatra śivātmatā |
tato'rghapātraṃ kartavyaṃ śivābhedamayaṃ param || 288 ||
[Analyze grammar]

ānandarasasaṃpūrṇaṃ viśvadaivatatarpaṇam |
yathaiva dehe dāhādipūjāntaṃ tadvadeva hi || 289 ||
[Analyze grammar]

arghapātre'pi kartavyaṃ samāsavyāsayogataḥ |
kāni dravyāṇi yāgāya ko nvargha iti noditam || 290 ||
[Analyze grammar]

siddhikāmasya tatsiddhau sādhanaiva hi kāraṇam |
muktikāmasya no kiṃcinniṣiddhaṃ vihitaṃ ca no || 291 ||
[Analyze grammar]

yadeva hṛdyaṃ tadyogyaṃ śivasaṃvidabhedane |
kṛtvārghapātraṃ tadvipruṭprokṣitaṃ kusumādikam || 292 ||
[Analyze grammar]

kṛtvā ca tena svātmānaṃ pūjayetparamaṃ śivam |
arghapātrārcanādattapuṣpasaṃkīrṇatābhayāt || 293 ||
[Analyze grammar]

nārghapātre'tra kusumaṃ kuryāddevārcanākṛte |
arghapātre tadamṛtībhūtamambveva pūjitam || 294 ||
[Analyze grammar]

mantrāṇāṃ tṛptaye yāgadravyaśuddhyai ca kevalam |
evaṃ dehaṃ pūjayitvā prāṇadhīśūnyavigrahān || 295 ||
[Analyze grammar]

anyonyatanmayībhūtān pūjayecchivatādṛśe |
tatra prāṇāśraye nayāse buddhyā viracite sati || 296 ||
[Analyze grammar]

śūnyādhiṣṭhānataḥ sarvamekayatnena pūjyate |
nyasyedādhāraśaktiṃ tu nābhyadhaścaturaṅgulām || 297 ||
[Analyze grammar]

dharāṃ surodaṃ tejaśca meyapārapratiṣṭhiteḥ |
potarūpaṃ marutkandasvabhāvaṃ viśvasūtraṇāt || 298 ||
[Analyze grammar]

pratyekamaṅgulaṃ nyasyeccatuṣkaṃ vyomagarbhakam |
īṣatsamantādamalamidamāmalasārakam || 299 ||
[Analyze grammar]

tato daṇḍamanantākhyaṃ kalpayellambikāvadhi |
tanmātrādikalāntaṃ tadūrdhve granthirniśātmakaḥ || 300 ||
[Analyze grammar]

tatra māyāmaye granthau dharmādharmādyamaṣṭakam |
vahniprāgādi māyā hi tatsūtirvibhavastu dhīḥ || 301 ||
[Analyze grammar]

māyāgrantherūrdhvabhūmau triśūlādhaścatuṣkikām |
śuddhavidyātmikāṃ dhyāyecchadanadvayasaṃyutām || 302 ||
[Analyze grammar]

tacca tattvaṃ sthitaṃ bhāvyaṃ lambikābrahmarandhrayoḥ |
prakāśayogo hyatraivaṃ dṛkśrotrarasanādikaḥ || 303 ||
[Analyze grammar]

dakṣānyāvartato nyasyecchaktīnāṃ navakadvayam |
vidyāpadme'tra taccoktamapi prāgdarśyate punaḥ || 304 ||
[Analyze grammar]

vāmā jyeṣṭhā raudrī kālī kalabalavikarike balamathanī |
bhūtadamanī ca manonmanikā śāntā śakracāparuciratra syāt || 305 ||
[Analyze grammar]

vibhvī jñaptikṛtīcchā vāgīśī jvālinī tathā vāmā |
jyeṣṭhā raudrītyetāḥ prāgdalataḥ kāladahanavatsarvāḥ || 306 ||
[Analyze grammar]

dalakesaramadhyeṣu sūryendudahanatrayam |
nijādhipairbrahmaviṣṇuharaiścādhiṣṭhitaṃ smaret || 307 ||
[Analyze grammar]

māyottīrṇaṃ hi yadrūpaṃ brahmādīnāṃ puroditam |
āsanaṃ tvetadeva syānnatu māyāñjanāñjitam || 308 ||
[Analyze grammar]

rudrordhve ceśvaraṃ devaṃ tadūrdhve ca sadāśivam |
nyasyetsa ca mahāpreta iti śāstreṣu bhaṇyate || 309 ||
[Analyze grammar]

samastatattvavyāptṛtvānmahāpretaḥ prabodhataḥ |
prakarṣagamanāccaiṣa līno yannādharaṃ vrajet || 310 ||
[Analyze grammar]

vidyāvidyeśinaḥ sarve hyuttarottaratāṃ gatāḥ |
sadāśivībhūya tataḥ paraṃ śivamupāśritāḥ || 311 ||
[Analyze grammar]

ataḥ sadāśivo nityamūrdhvadṛgbhāsvarātmakaḥ |
kṛśo meyatvadaurbalyātpreto'ṭṭahasanāditaḥ || 312 ||
[Analyze grammar]

tasya nābhyutthitaṃ mūrdharandhratrayavinirgatam |
nādāntātma smarecchaktivyāpinīsamanojjvalam || 313 ||
[Analyze grammar]

arātrayaṃ dviṣaṭkāntaṃ tatrāpyaunmanasaṃ trayam |
paṅkajānāṃ sitaṃ saptatriṃśadātmedamāsanam || 314 ||
[Analyze grammar]

atra sarvāṇi tattvāni bhedaprāṇāni yattataḥ |
āsanatvena bhinnaṃ hi saṃvido viṣayaḥ smṛtaḥ || 315 ||
[Analyze grammar]

etānyeva tu tattvāni līnāni parabhairave |
tādātmyenātha sṛṣṭāni bhidevārcyatvayojane || 316 ||
[Analyze grammar]

śrīmadbhairavabodhaikyalābhasvātantryavanti tu |
etānyeva tu tattvāni pūjakatvaṃ prayāntyalam || 317 ||
[Analyze grammar]

pūjakaḥ paratattvātmā pūjyaṃ tattvaṃ parāparam |
sṛṣṭatvādaparaṃ tattvajālamāsanatāspadam || 318 ||
[Analyze grammar]

vidyākalāntaṃ siddhānte vāmadakṣiṇaśāstrayoḥ |
sadāśivāntaṃ samanāparyantaṃ matayāmale || 319 ||
[Analyze grammar]

unmanāntamihākhyātamityetatparamāsanam |
arcayitvāsanaṃ pūjyā gurupaṅktistu bhāvivat || 320 ||
[Analyze grammar]

tatrāsane purā mūrtibhūtāṃ sārdhākṣarāṃ dvayīm |
nyasyedvyāptṛtayetyuktaṃ siddhayogīśvarīmate || 321 ||
[Analyze grammar]

sadāśivaṃ mahāpretaṃ mūrtiṃ sārdhākṣarāṃ yajet |
paratvena parāmūrdhve gandhapuṣpādibhistviti || 322 ||
[Analyze grammar]

vidyāmūrtimathātmākhyāṃ dvitīyāṃ parikalpayet |
madhye bhairavasadbhāvaṃ dakṣiṇe ratiśekharam || 323 ||
[Analyze grammar]

navātmānaṃ vāmatastaddevīvadbhairavatrayam |
madhye parāṃ pūrṇacandrapratimāṃ dakṣiṇe punaḥ || 324 ||
[Analyze grammar]

parāparāṃ raktavarṇāṃ kiṃcidagrāṃ na bhīṣaṇām |
aparāṃ vāmaśṛṅge tu bhīṣaṇāṃ kṛṣṇapiṅgalām || 325 ||
[Analyze grammar]

prāgvaddvidhātra ṣoḍhaiva nyāso dehe yathā kṛtaḥ |
tataḥ sāṃkalpikaṃ yuktaṃ vapurāsāṃ vicintayet || 326 ||
[Analyze grammar]

kṛtyabhedānusāreṇa dvicatuḥṣaḍbhujādikam |
kapālaśūlakhaṭvāṅgavarābhayaghaṭādikam || 327 ||
[Analyze grammar]

vāmadakṣiṇasaṃsthānacitratvātparikalpayet |
vastuto viśvarūpāstā devyo bodhātmikā yataḥ || 328 ||
[Analyze grammar]

anavacchinnacinmātrasārāḥ syurapavṛktaye |
sarvaṃ tato'ṅgavaktrādi lokapālāstrapaścimam || 329 ||
[Analyze grammar]

madhye devyabhidhā pūjyā trayaṃ bhavati pūjitam |
tato madhyagatāttasmādbodharāśeḥ sadaivatāt || 330 ||
[Analyze grammar]

aṅgādi niḥsṛtaṃ pūjyaṃ visphuliṅgātmakaṃ pṛthak |
madhyagā kila yā devī saiva sadbhāvarūpiṇī || 331 ||
[Analyze grammar]

kālasaṃkarṣiṇī ghorā śāntā miśrā ca sarvataḥ |
siddhātantre ca saikārṇā parā devīti kīrtitā || 332 ||
[Analyze grammar]

parā tu mātṛkā devī mālinī madhyagoditā |
madhye nyasyetsūryaruciṃ sarvākṣaramayīṃ parām || 333 ||
[Analyze grammar]

tasyāḥ śikhāgre tvaikārṇāṃ tasyāścāṅgādikaṃ tviti |
tato viśvaṃ viniṣkrāntaṃ pūjitaṃ dakṣiṇottare || 334 ||
[Analyze grammar]

syādeva pūjitaṃ tena sakṛnmadhye prapūjayet |
śrīdevyāyāmale coktaṃ yāge ḍāmarasaṃjñite || 335 ||
[Analyze grammar]

nāsāgre trividhaṃ kālaṃ kālasaṃkarṣiṇī sadā |
mukhasthā śvāsaniḥśvāsakalanī hṛdi karṣati || 336 ||
[Analyze grammar]

pūrakaiḥ kumbhakairdhatte grasate recakena tu |
kālaṃ saṃgrasate sarvaṃ recakenotthitā kṣaṇāt || 337 ||
[Analyze grammar]

icchāśaktiḥ parā nāmnā śaktitritayabodhinī |
yājyā karṣati yatsarvaṃ kālādhāraprabhañjanam || 338 ||
[Analyze grammar]

iha kila dṛkkarmecchāḥ śiva uktāstāstu vedyakhaṇḍanake |
sthūle sūkṣme kramaśaḥ sakalapralayākalau bhavataḥ || 339 ||
[Analyze grammar]

śuddhā eva tu suptā jñānākalatāṃ gatāḥ prabuddhāstu |
pravibhinnakatipayātmakavedyavido mantra ucyante || 340 ||
[Analyze grammar]

bhinne tvakhile vedye mantreśāstanmaheśāstu |
bhinnābhinne tadiyān suśivānto'dhvoditaḥ prete || 341 ||
[Analyze grammar]

tā eva galati bhedaprasare kramaśo vikāsamāyāntyaḥ |
anyonyāsaṃkīrṇāstvarātrayaṃ galitabhedikāstu tataḥ || 342 ||
[Analyze grammar]

padmatrayyaunmanasī tadidaṃ syādāsanatvena |
tā evānyonyātmakabhedāvacchedanājihāsutayā || 343 ||
[Analyze grammar]

kila śaktitadvadādiprabhidā pūjyatvamāyātāḥ |
bhedagalanādyakoṭerārabhya yato nijaṃ nijaṃ rūpam || 344 ||
[Analyze grammar]

bibhrati tāstu tritvaṃ tāsāṃ sphuṭameva lakṣyeta |
saṃbhāvyavedyakāluṣyayogato'nyonyalabdhasaṃkarataḥ || 345 ||
[Analyze grammar]

prāk prasphuṭaṃ tribhāvaṃ nāgacchannatra tu tathā na |
anyonyātmakabhedāvacchedanakalanasaṃgrasiṣṇutayā |
svātantryamātrasārā saṃvitsā kālakarṣiṇī kathitā || 346 ||
[Analyze grammar]

saiva ca bhūyaḥ svasmātsaṃkarṣati kālamiha bahiṣkurute |
saṃkarṣiṇīti kathitā mātṛṣveteṣu sadbhāvaḥ || 347 ||
[Analyze grammar]

tattvaṃ sattā prāptirmātṛṣu meyo'nayā saṃśca |
viśvajananīṣu śaktiṣu paramārtho hi svatantratāmātram || 348 ||
[Analyze grammar]

eṣaṇavidikriyātmakametatpūjyaṃ yato'navacchinnam |
yasminsarvāvacchedadiśo'pi syuḥ samākṣiptāḥ || 349 ||
[Analyze grammar]

avikalpamiha na yāti hi pūjyatvaṃ naca vikalpa ekatra |
bahavo dharmāstasmād yo dharmastāvato dharmān || 350 ||
[Analyze grammar]

ākṣipati tatra rūḍhaḥ sarvotkṛṣṭo'dharasthitāstvanye |
iti bhairavaparapūjātattvaṃ śrīḍāmare mahāyāge || 351 ||
[Analyze grammar]

svayameva suprasannaḥ śrīmān śaṃbhurmamādikṣat |
bāhyayāge tu padmānāṃ tritaye'pi prapūjayet || 352 ||
[Analyze grammar]

astrāntaṃ parivāraughamiti no daiśikāgamaḥ |
agnīśarakṣovāyvantadikṣu vidyāṅgapañcakam || 353 ||
[Analyze grammar]

śaktyaṅgāni śivāṅgāni tathaivātra punardvaye |
astraṃ nyasyeccaturdikkaṃ madhye locanasaṃjñakam || 354 ||
[Analyze grammar]

patrāṣṭake'ṣṭakayugamaghorādeḥ svayāmalam |
tathā dvādaśakaṃ ṣaṭkaṃ catuṣkaṃ miśritaṃ dviśaḥ || 355 ||
[Analyze grammar]

sarvaśo dviguṇādītthamāvṛtitvena pūjayet |
lokapālāṃstataḥ sāstrānsvadikṣu daśasu kramāt || 356 ||
[Analyze grammar]

itthaṃ triśūlaparyantadevītādātmyavṛttitaḥ |
tiṣṭhannatrārpayanviśvaṃ tarpayeddevatāgaṇam || 357 ||
[Analyze grammar]

tato japaṃ prakurvīta pratimantraṃ dvipañcadhā |
ekaikasya tryātmakatvādabhedāccāpi sarvaśaḥ || 358 ||
[Analyze grammar]

nābhihṛtkaṇṭhatālūrdhvakuṇḍe jvalanavatsmaran |
mantracakraṃ tatra viśvaṃ jvahvansaṃpādayeddhutim || 359 ||
[Analyze grammar]

dīkṣākarmaṇi kartavye dīkṣāṃ yenādhvanā guruḥ |
cikīrṣurdeha evādau bhūyastaṃ mukhyato'rpayet || 360 ||
[Analyze grammar]

dvādaśāntamidaṃ prāgraṃ triśūlaṃ mūlataḥ smaran |
devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet || 361 ||
[Analyze grammar]

mūlādhārāddviṣaṭkāntavyomāgrāpūraṇātmikā |
khecarīyaṃ khasaṃcārasthitibhyāṃ khāmṛtāśanāt || 362 ||
[Analyze grammar]

amuṣmācchāmbhavācchūlāddhrāsayeccaturaṅgulam |
śākte tato'pyāṇave tattriśūlatritayaṃ sthitam || 363 ||
[Analyze grammar]

tattriśūlatrayordhvordhvadevīcakrārpitātmakaḥ |
kiṃ kiṃ na jāyate kiṃ vā na vetti na karoti vā || 364 ||
[Analyze grammar]

ekaikāmathavā devīṃ mantraṃ vā padmagaṃ yajet |
yāmalaikyāṅgavaktrādisadasattāvikalpataḥ || 365 ||
[Analyze grammar]

itthaṃ prāṇādvyomapadaparyantaṃ cetanaṃ nijam |
śivībhāvyārcanāyogāttato bāhyaṃ vidhiṃ caret || 366 ||
[Analyze grammar]

bahiryāgasya mukhyatve siddhyādiparikalpite |
antaryāgaḥ saṃskriyāyai hyanyathārcayitā paśuḥ || 367 ||
[Analyze grammar]

yastu siddhyādivimukhaḥ sa bahiryajati prabhum |
antarmahāyāgarūḍhyai tayaivāsau kṛtārthakaḥ || 368 ||
[Analyze grammar]

kṛtvāntaryāgamādāya dhānyādyastreṇa mantritam |
dikṣu kṣipedvighnanude saṃhṛtyaiśīṃ diśaṃ nayet || 369 ||
[Analyze grammar]

nirīkṣaṇaṃ prokṣaṇaṃ ca tāḍanāpyāyane tathā |
viguṇṭhanaṃ ca saṃskārāḥ sādhārāstriśiromate || 370 ||
[Analyze grammar]

gomūtragomayadadhikṣīrājyaṃ mantrayenmukhaiḥ |
ūrdhvāntairaṅgaṣaṭkena kuśāmbvetena cokṣayet || 371 ||
[Analyze grammar]

bhūmiṃ śeṣaṃ ca śiṣyārthaṃ sthāpayetpañcagavyakam |
pañca gavyāni yatrāsminkuśāmbuni taducyate || 372 ||
[Analyze grammar]

pañcagavyaṃ jalaṃ śāstre bāhyāśuddhivimardakam |
laukikyāmaviśuddhau hi mṛditāyāmathāntarīm || 373 ||
[Analyze grammar]

aśuddhiṃ dagdhumāstheyaṃ mantrādi yadalaukikam |
phādināntāṃ smareddevīṃ pṛthivyādiśivāntagām || 374 ||
[Analyze grammar]

puṣpāñjaliṃ kṣipenmadhye dhūpagandhāsavādi ca |
tathaiva dadyādyāgaukomadhye tenāśu vigraham || 375 ||
[Analyze grammar]

samastaṃ devatācakramadhiṣṭhātṛ prakalpyate |
anantanāle dharmādipatre sadvaidyakarṇike || 376 ||
[Analyze grammar]

ṣaḍutthe gandhapuṣpādyairgaṇeśaṃ hyaiśagaṃ yajet |
atthitaṃ vighnasaṃśāntyai pūjayitvā visarjayet || 377 ||
[Analyze grammar]

tataḥ kumbhaṃ parāmodidravadravyaprapūritam || 378 ||
[Analyze grammar]

pūjitaṃ carcitaṃ mūlamanunā mantrayecchatam |
asinā karkarīṃ pūrvamastrayāgo na cetkṛtaḥ || 379 ||
[Analyze grammar]

tamaiśānyāṃ yajetkumbhaṃ vāmasthakalaśānvitam |
tataḥ sauradigāśrityā sāstrāṃllokeśvarānyajet || 380 ||
[Analyze grammar]

gandhapuṣpopahārādyairvidhinā mantrapūrvakam |
tataḥ śiṣyo'sikalaśīhasto dhārāṃ prapātayan || 381 ||
[Analyze grammar]

guruṇā kumbhahastenānuvrajyo vadatā tvidam |
bho bhoḥ śakra tvayā svasyāṃ diśi vighnapraśāntaye || 382 ||
[Analyze grammar]

sāvadhānena karmāntaṃ bhavitavyaṃ śivājñayā |
tryakṣare nirṛtiprāye nāmni bhoḥśabdamekakam || 383 ||
[Analyze grammar]

apāsayedyato mantraśchandobaddho'yamīritaḥ |
tata aiśyāṃ diśi sthāpyaḥ sa kumbho vikiropari || 384 ||
[Analyze grammar]

dakṣiṇe cāstravārdhānī sthāpyā kumbhasya sāṃpratam |
kumbhasthāmbusamāpattivṛṃhitaṃ mantravṛndakam || 385 ||
[Analyze grammar]

tejomātrātmanā dhyātaṃ sarvamāpyāyayedvidhim |
ataḥ kumbhe mantragaṇaṃ sarvaṃ saṃpūjayedguruḥ || 386 ||
[Analyze grammar]

pūrveṇa vidhināstraṃ ca karkaryāṃ vighnanudyajet |
madhyegṛhaṃ tato gandhamaṇḍale pūjayedguruḥ || 387 ||
[Analyze grammar]

trikaṃ yāmalataikyābhyāmekaṃ vā mantradaivatam |
agnikāryavidhānāya tataḥ kuṇḍaṃ prakalpayet || 388 ||
[Analyze grammar]

śuddhamantrādisaṃjalpasaṃkalpotthamapūrvakam |
śivasya yā kriyāśaktistatkuṇḍamiti bhāvanāt || 389 ||
[Analyze grammar]

paramaḥ khalu saṃskāro vināpyanyaiḥ kriyākramaiḥ |
evaṃ dehe sthaṇḍile vā liṅge pātre jale'nale || 390 ||
[Analyze grammar]

puṣpādiṣu śiśau mukhyaḥ saṃskāraḥ śivatādṛśe |
uktaṃ śrīyogasaṃcāre tathāhi parameśinā || 391 ||
[Analyze grammar]

caturdaśavidhe bhūte puṣpe dhūpe nivedane |
dīpe jape tathā home sarvatraivātra caṇḍikā || 392 ||
[Analyze grammar]

juhoti japati preddhe pūjayedvihasedvrajet |
āhāre maithune saiva dehasthā karmakāriṇī || 393 ||
[Analyze grammar]

tādṛśīṃ ye tu no rūḍhāṃ saṃvittimadhiśerate |
akramāttatprasiddhyarthaṃ kramiko vidhirucyate || 394 ||
[Analyze grammar]

ahaṃ śivo mantramayaḥ saṃkalpā me tadātmakāḥ |
tajjaṃ ca kuṇḍavahnyādi śivātmeti sphuṭaṃ smaret || 395 ||
[Analyze grammar]

ata eva hi tatrāpi dārḍhyādārḍhyāvalokanāt |
kriyamāṇe kṛte vāpi saṃskriyālpetarāpivā || 396 ||
[Analyze grammar]

yathāhi kaścitpratibhādaridro'bhyāsapāṭavāt |
vākyaṃ gṛhṇāti ko'pyādau tathātrāpyavabudhyatām || 397 ||
[Analyze grammar]

ullekhasekakuṭṭanalepacaturmārgamakṣavṛtiparikalanam |
staraparidhiviṣṭarasthitisaṃskārā daśāstrataḥ kuṇḍagatāḥ || 398 ||
[Analyze grammar]

madhyagrahaṇaṃ darbhadvayena kuśasaṃvṛtiśca bhittīnām |
prāṅmukharekhātritayordhvarekhikāḥ kuśasamāvṛtiśca bahiḥ || 399 ||
[Analyze grammar]

śastalatāścaturaśraṃ daśalokeśārcanāsanavidhiśca |
sadmāsādanamastrāgnitejasā rakṣaṇaṃ ca kuṇḍasya || 400 ||
[Analyze grammar]

bhūmeḥ śivāgnidhṛtyai śaktirvighnāpasāraṇaṃ cārthāḥ |
tatastu pūjite kuṇḍe kriyāśaktitayā sphuṭam || 401 ||
[Analyze grammar]

mātṛkāṃ mālinīṃ vāpi nyasyetsaṃkalparūpiṇīm |
saṃkalpadevyā yatsṛṣṭidhāma tryaśraṃ kriyātmakam || 402 ||
[Analyze grammar]

jñānaśukrakaṇaṃ tatra triḥ prakṣobhya vinikṣipet |
icchātaḥ kṣubhitaṃ jñānaṃ vimarśātmakriyāpade || 403 ||
[Analyze grammar]

rūḍhaṃ jñatvādipañcāṅgavispaṣṭaṃ jājvalītyalam |
tenāṅgapañcakaireva hutiṃ dadyātsakṛtsakṛt || 404 ||
[Analyze grammar]

janmādyakhilasaṃskāraśuddho'gnistāvatā bhavet |
pañcāṅgameva pṛthvyādirūpaṃ kaṭhinatādikāḥ || 405 ||
[Analyze grammar]

śaktīrdadhadvahnigatāḥ kuryādgarbhādikāḥ kriyāḥ |
tato'khilādhvasaddevīcakragarbhāṃ parāparām || 406 ||
[Analyze grammar]

smaranpūrṇāhutivaśātpūrayedagnisaṃskriyāḥ |
tathā mantreśayuksatyasaṃkalpamahasā jvalan || 407 ||
[Analyze grammar]

vahnistacchivasaṃkalpatādātmyācchivatātmakaḥ |
ityetatsaṃskriyātattvaṃ śrīśaṃbhurme nyarūpayat || 408 ||
[Analyze grammar]

mayāpi darśitaṃ śuddhabuddhayaḥ praviviñcatām |
tenātra ye codayanti yathā bālasya saṃskriyā || 409 ||
[Analyze grammar]

bahnau vahnestathānyatretyanavasthaiva saṃskṛteḥ |
te nirutthānavihatā naye'smingurudarśane || 410 ||
[Analyze grammar]

jāte'gnau saṃskṛte śaive śabdarāśiṃ ca mālinīm |
pitarau pūjayitvā svaṃ śuddhaṃ dhāma visarjayet || 411 ||
[Analyze grammar]

śuddhāgnerbhāgamādāya carvarthaṃ sthāpayetpṛthak |
athavāgneḥ śikhāṃ vāmaprāṇenādāya hṛjjuṣā || 412 ||
[Analyze grammar]

cidagninaikyamānīya kṣipeddakṣeṇa saṃskṛtām |
śiva ityabhimānena dṛḍhena hi vilokanam || 413 ||
[Analyze grammar]

sarvasya saṃskriyā tattvaṃ tattasmai yadyato'malam |
navāhutīratho dadyānnavātmasahitena tu || 414 ||
[Analyze grammar]

śivāgnaye tārapūrvaṃ svāhāntaṃ saṃskriyā bhavet |
śivacaitanyasāmānyavyoparūpe'nale tataḥ || 415 ||
[Analyze grammar]

prāgvadādhāramādheyaṃ devīcakraṃ ca yojayet |
sruvaṃ srucaṃ ca saṃpaśyedadhovaktrau kramādguruḥ || 416 ||
[Analyze grammar]

śivaśaktitayābhyarcyau tathetthaṃ saṃskriyānayoḥ |
tattvasaṃdarśanānnānyatsaṃskārasyāsti jīvitam || 417 ||
[Analyze grammar]

iti vaktuṃ sruvādīśaḥ śrīpūrve na samaskarot |
tatastilairmṛgīṃ madhyānāmāṅguṣṭhavaśādguruḥ || 418 ||
[Analyze grammar]

kṛtvā mūlaṃ tarpayet śatenājyasruvaistathā |
aṅgavaktraṃ ṣaḍaṃśena śeṣāṃścāpi daśāṃśataḥ || 419 ||
[Analyze grammar]

sahasrādikahomo'pi tṛptyai vittānusārataḥ |
sati vitte'pi lobhādigrasto bāhyapradhānatām || 420 ||
[Analyze grammar]

prathayaṃścidguṇībhāvācchaktipātaṃ na vindati |
uktaṃ svacchandatantre taddīkṣito'pi na mokṣabhāk || 421 ||
[Analyze grammar]

nanu yattasya dīkṣāyāṃ kṛtaṃ karmāsya kiṃ phalam |
tatrāhurgamaśāstrajñā vāmāśaktimayāstadā || 422 ||
[Analyze grammar]

mantrā badhnanti taṃ samyagbhavakārāmahāgṛhe |
yā tvanugrāhikā śaktisteṣāṃ sā gurudīpitā || 423 ||
[Analyze grammar]

śodhayeta svaśāstrasthaniṣkāmollaṅghanakriyām |
tata ūrdhvādharanyāsādanyonyaunmukhyasundaram || 424 ||
[Analyze grammar]

sruksruvaṃ śivaśaktyātmādāyājyāmṛtapūritam |
samacittaprāṇatanuraikātmyavidhiyogataḥ || 425 ||
[Analyze grammar]

vāmaṃ srugdaṇḍagaṃ hastaṃ dakṣiṇaṃ sopayāmakam |
kaṇṭhādhogaṃ vinikṣipya dṛḍhamāpīḍya yatnavān || 426 ||
[Analyze grammar]

adhaḥ kuryātsrucaṃ prāṇamūrdhvordhvaṃ saṃniyojayan |
yāvaddviṣaṭkaparyante bodhāgnau candracakrataḥ || 427 ||
[Analyze grammar]

srugagrātparamaṃ hlādi patedamṛtamuttamam |
tāvadvahnau mantramukhe vauṣaḍantāṃ hutiṃ kṣipet || 428 ||
[Analyze grammar]

ya ūrdhve kila saṃbodhaḥ kuṇḍe sa pratibimbitaḥ |
vahniḥ prāṇaḥ sruksruvau ca snehaḥ saṃkalpacidrasaḥ || 429 ||
[Analyze grammar]

itthaṃ jñātvāditaḥ kuṇḍasruksruvājyamanūnbhṛśam |
dvādaśāntavibodhāgnau ruddhvā pūrṇāhutiṃ kṣipet || 430 ||
[Analyze grammar]

yathā yathā hi gaganamutpatetkalahaṃsakaḥ |
jale binbaṃ bruḍatyasya tathetyatrāpyayaṃ vidhiḥ || 431 ||
[Analyze grammar]

svābhāvikaṃ sthiraṃ caiva dravaṃ dīptaṃ calaṃ nabhaḥ |
māyā bindustathaivātmā nādaḥ śaktiḥ śivastathā || 432 ||
[Analyze grammar]

itthaṃ vyāpyavyāpakato vibhedyābhyantarāntam |
tadadhaḥsthāni pṛthvyādimūlāntāni tathā pumān || 433 ||
[Analyze grammar]

avidyārāganiyatikālamāyākalāstathā |
aṇurvidyā tadīśeśau sādākhyaṃ śaktikuṇḍalī || 434 ||
[Analyze grammar]

vyāpinī samanaunmanyaṃ tato'nāmani yojayet |
recakastho madhyanāḍīsandhividgururityadaḥ || 435 ||
[Analyze grammar]

proktaṃ traiśirase tantre parayojanavarṇane |
tataḥ prāksthāpitānyastamantrasaṃskṛtavahninā || 436 ||
[Analyze grammar]

caruḥ sādhyo'thavā śiṣyairhomena samakālakaḥ |
carau ca vīradravyāṇi laukikānyathavecchayā || 437 ||
[Analyze grammar]

carusiddhau samastāśca kriyā hṛnmantrayogataḥ |
tataścaruṃ samādāya gururājyena pūritām || 438 ||
[Analyze grammar]

srucaṃ sruvaṃ vā kṛtvaiva bhuktimuktyanusārataḥ |
devānāmatha śaktīnāṃ yantrāṇāṃ tu trayaṃ trayam || 439 ||
[Analyze grammar]

saptamaṃ mātṛsadbhāvaṃ kramādekaikaśaḥ paṭhan |
svā ityamṛtavarṇena vahnau hutvājyaśeṣakam || 440 ||
[Analyze grammar]

carau hetyagnirūpeṇa juhuyāttatpunaḥ punaḥ |
bhojyabhojakacarvagnyoritthamekānusandhitaḥ || 441 ||
[Analyze grammar]

svāhāpratyavamarśātsyātsamantrādadvayaṃ param |
eṣa saṃpātasaṃskāraścarorbhoktā hyadhiṣṭhitaḥ || 442 ||
[Analyze grammar]

bhogyasya paramaṃ sāraṃ bhogyaṃ narnarti yatnataḥ |
samamekānusandhānātpātato bhoktṛbhogyayoḥ || 443 ||
[Analyze grammar]

anyo'nyatra ca saṃpātātsaṃgamāccetthamucyate |
sthaṇḍile kubhbhakarkaryorbhāgaṃ bhāgaṃ nivedayet || 444 ||
[Analyze grammar]

bhāgenāgnau mantratṛptirdvayaṃ śiṣyātmanoratha |
itthaṃ vihitakartavyo vijñāpyeśaṃ tadīritaḥ || 445 ||
[Analyze grammar]

śaktipātakramācchiṣyānsaṃskartuṃ niḥsaredbahiḥ |
tatraiṣāṃ pañcagavyaṃ ca caruṃ daśanamārjanam || 446 ||
[Analyze grammar]

tasya pātaḥ śubhaḥ prācīsaumyaiśāpyordhvadiggataḥ |
aśubho'nyatra tatrāstrahomo'pyaṣṭaśataṃ bhavet || 447 ||
[Analyze grammar]

netramantritasadvastrabaddhanetrānacañcalān |
ananyahṛdayībhūtānbalāditthaṃ nirodhataḥ || 448 ||
[Analyze grammar]

muktāratnādikusumasaṃpūrṇāñjalikānguruḥ |
praveśya sthaṇḍilopāgra upaveśyaiva jānubhiḥ || 449 ||
[Analyze grammar]

prakṣepayedañjaliṃ taṃ taiḥ śiṣyairbhāvitātmabhiḥ |
añjali punarāpūrya teṣāṃ lāghavataḥ paṭam || 450 ||
[Analyze grammar]

dṛśornivārayetso'pi śiṣyo jhaṭiti paśyati |
jhaṭityālokite māntraprabhāvollāsite sthale || 451 ||
[Analyze grammar]

tadāveśavaśācchiṣyastanmayatvaṃ prapadyate |
yathā hi raktahṛdayastāṃstānkāntāguṇānsvayam || 452 ||
[Analyze grammar]

paśyatyevaṃ śaktipātasaṃskṛto mantrasannidhim |
cakṣurādīndriyāṇāṃ hi sahakāriṇi tādṛśe || 453 ||
[Analyze grammar]

satyatyantamadṛṣṭe prāgapi jāyeta yogyatā |
kṛtaprajñā hi vinyastamantraṃ dehaṃ jalaṃ sthalam || 454 ||
[Analyze grammar]

pratimādi ca paśyanto viduḥ saṃnidhyasaṃnidhī |
nyastamantrāṃśusubhagātkiṃcidbhūtādimudritāḥ || 455 ||
[Analyze grammar]

trasyantīveti tattaccidakṣaistatsahakāribhiḥ |
tataḥ sa dakṣiṇe haste dīptaṃ sarvādhvapūritam || 456 ||
[Analyze grammar]

mantracakraṃ yajedvāmapāṇinā pāśadāhakam |
taṃ śiṣyasya karaṃ mūrdhni dehanyastādhvasaṃtateḥ || 457 ||
[Analyze grammar]

nyasyetkrameṇa sarvāṃṅgaṃ tenaivāsya ca saṃspṛśet |
uktaṃ dīkṣottare caitajjvālāsaṃpātaśobhinā || 458 ||
[Analyze grammar]

dattena śivahastena samayī sa vidhīyate |
sāyujyamīśvare tattve jīvato'dhītiyogyatā || 459 ||
[Analyze grammar]

śrīdevyāthāmale tūktamaṣṭārāntastriśūlake |
cakre bhairavasannābhāvaghorādyaṣṭakārake || 460 ||
[Analyze grammar]

bāhyāpare parānemau madhyaśūlaparāpare |
jvālākule'ruṇe bhrāmyanmātṛpraṇavabhīṣaṇe || 461 ||
[Analyze grammar]

cintite tu bahirhaste saṃdṛṣṭe samayī bhavet |
pāśastobhādyastu sadya uccikramiṣurasya tam || 462 ||
[Analyze grammar]

prāṇairviyojakaṃ mūrdhni kṣipetsaṃpūjya tadbahiḥ |
anena śivahastena samayī bhavati sphuṭam || 463 ||
[Analyze grammar]

tasyaiva bhāvividhivattattvapāśaviyojane |
putrakatvaṃ sa ca pare tattve yojyastu daiśikaiḥ || 464 ||
[Analyze grammar]

sa eva mantrajātijño japahomāditattvavit |
nirvāṇakalaśenādau tata īśvarasaṃjñinā || 465 ||
[Analyze grammar]

abhiṣiktaḥ sādhakaḥ syādbhogānte'sya pare layaḥ |
etairguṇaiḥ samāyukto dīkṣitaḥ śivaśāsane || 466 ||
[Analyze grammar]

catuṣpātsaṃhitābhijñastantrāṣṭādaśatatparaḥ |
daśatantrātimārgajña ācāryaḥ sa vidhīyate || 467 ||
[Analyze grammar]

pṛthivīmāditaḥ kṛtvā nirvāṇānte'sya yojanām |
abhiṣekavidhau kuryādācāryasya gurūttamaḥ || 468 ||
[Analyze grammar]

etairvākyairidaṃ coktaṃ samayī rājaputravat |
sarvatraivādhikārī syātputrakādipadatraye || 469 ||
[Analyze grammar]

putrako daiśikatve tu tulyayojaniko bhavet |
adhikārī sa na punaḥ sādhane bhinnayojane || 470 ||
[Analyze grammar]

etattantre samayyādikramādāptottarakriyaḥ |
ācāryo na punarbauddhavaiṣṇavādiḥ kadācana || 471 ||
[Analyze grammar]

evaṃ prasaṅgānnirṇītaṃ prakṛtaṃ tu nirūpyate |
śivahastavidhiṃ kṛtvā tena saṃpluṣṭapāśakam || 472 ||
[Analyze grammar]

śiṣyaṃ vidhāya viśrāntiparyantaṃ dhyānayogataḥ |
tataḥ kumbhe'strakalaśe vahnau svātmani taṃ śiśum || 473 ||
[Analyze grammar]

praṇāmaṃ kārayetpaścādbhūtamātṛbaliṃ kṣipet |
tataḥ śaṃkaramabhyarcya śayyāmastrābhimantritām || 474 ||
[Analyze grammar]

kṛtvāsyāṃ śiṣyamāropya nyastamantraṃ vidhāya ca |
śiṣyahṛccakraviśrāntiṃ kṛtvā taddvādaśāntagaḥ || 475 ||
[Analyze grammar]

bhavetkṣīṇakalājālaḥ svaradvādaśakodayāt |
tataḥ praveśapracitakalāṣoḍaśakojjvalaḥ || 476 ||
[Analyze grammar]

saṃpūrṇasvātmaciccandro viśrāmyeddhṛdaye śiśoḥ |
svayaṃ vyutthānaparyantaṃ dvādaśāntaṃ tato vrajet || 477 ||
[Analyze grammar]

punarviśecca hṛccakramitthaṃ nidrāvidhikramaḥ |
āyātanidraḥ śiṣyo'sau nirmalau śaśibhāskarau || 478 ||
[Analyze grammar]

hṛccakre pratisaṃdhatte balātpūrṇakṛśātmakau |
haṭhanirmalacandrārkaprakāśaḥ satyamīkṣate || 479 ||
[Analyze grammar]

svapnaṃ bhāviśubhānyatvasphuṭībhāvanakovidam |
uktaṃ ca pūrṇāṃ ca kṛśāṃ dhyātvā dvādaśagocare || 480 ||
[Analyze grammar]

praviśya hṛdaye dhyāye tsuptaḥ svācchandyamāpnuyāt |
āyātanidre ca śiśau gururabhyarcya śaṅkaram || 481 ||
[Analyze grammar]

caruṃ bhuñjīta sasakhā tato'dyāddantadhāvanam |
svapyācca mantraraśmīddhahṛccakrārpitamānasaḥ || 482 ||
[Analyze grammar]

prātarguruḥ kṛtāśeṣanityo'bhyarcitaśaṃkaraḥ |
śiṣyātmanoḥ svapnadṛṣṭāvarthau vitte balābalāt || 483 ||
[Analyze grammar]

svadṛṣṭaṃ balavannānyatsaṃbodhodrekayogataḥ |
bodhasāmye punaḥ svapnasāmyaṃ syādguruśiṣyayoḥ || 484 ||
[Analyze grammar]

devāgnigurutatpūjākāraṇopaskarādikam |
hṛdyā strī madyapānaṃ cāpyāmamāṃsasya bhakṣaṇam || 485 ||
[Analyze grammar]

raktapānaṃ śiraśchedo raktaviṇmūtralepanam |
parvatāśvagajaprāyahṛdyayugyādhirohaṇam || 486 ||
[Analyze grammar]

yatprītyai syādapi prāyastattacchubhamudāhṛtam |
taṃ khyāpayettuṣṭivṛddhyai hlādo hi paramaṃ phalam || 487 ||
[Analyze grammar]

ato'nyadaśubhaṃ tatra homo'ṣṭaśatako'strataḥ |
aśubhaṃ nāśubhamiti śiṣyebhyo kathayedguruḥ || 488 ||
[Analyze grammar]

rūḍhāṃ hi śaṅkāṃ vicchettuṃ yatnaḥ saṃghaṭate mahān |
yeṣāṃ tu śaṅkāvilayasteṣāṃ svapnavaśotthitam || 489 ||
[Analyze grammar]

śubhāśubhaṃ na kiṃcitsyāt syuścetthaṃ citratāvaśāt |
sphuṭaṃ paśyati sattvātmā rājaso liṅgamātrataḥ || 490 ||
[Analyze grammar]

na kiṃcittāmasastasya sukhaduḥkhācchubhāśubham |
nanvatra tāmaso nāma kathaṃ yogyo vidhau bhavet || 491 ||
[Analyze grammar]

maiva mā vigrahaṃ kaścitkvacitkasyāpi vai guṇaḥ |
sarvasāttvikaceṣṭo'pi bhojane yadi tāmasaḥ || 492 ||
[Analyze grammar]

kiṃ tataḥ so'dhamaḥ kivāpyutkṛṣṭastadviparyayaḥ |
āyātaśaktipāto'pi dīkṣito'pi guṇasthiteḥ || 493 ||
[Analyze grammar]

vicitrātmā bhavedeva mukhye tvarthe samāhitaḥ |
tato guruḥ śiśormantrapūrvakaṃ devatārcanam || 494 ||
[Analyze grammar]

deśayetsa ca tatkuryātsaṃskuryāttaṃ tato guruḥ |
hṛdādicakraṣaṭkasthānbrahmādīn ṣaṭ samāhitaḥ || 495 ||
[Analyze grammar]

spṛśecchiśoḥ prāṇavṛttyā pratyekaṃ cāṣṭa saṃskriyāḥ |
hṛdayādidviṣaṭkāntaṃ bodhasparśapavitritaḥ || 496 ||
[Analyze grammar]

āhārabījabhāvādidoṣadhvaṃsādbhaveddvijaḥ |
vasuvedākhyasaṃskārapūrṇa itthaṃ dvijaḥ sthitaḥ || 497 ||
[Analyze grammar]

garbhādhānaṃ puṃsavanaṃ sīmanto jātakarma ca |
nāma niṣkrāmaṇaṃ cānnapraśaścūḍā tathāṣṭamī || 498 ||
[Analyze grammar]

vratabandhaiṣṭike maujjībhautike saumikaṃ kramāt |
godānamiti vedendusaṃskriyā brahmacaryataḥ || 499 ||
[Analyze grammar]

pratyudvāhaḥ pañcadaśaḥ sapta pākamakhāstvataḥ |
aṣṭakāḥ pārvaṇī śrāddhaṃ śrāvaṇyāgrāyaṇīdvayam || 500 ||
[Analyze grammar]

caitrī cāśvayujī paścāt saptaiva tu havirmakhāḥ |
ādheyamagnihotraṃ ca paurṇamāsaḥ sadarśakaḥ || 501 ||
[Analyze grammar]

cāturmāsyaṃ paśūdbandhaḥ sautrāmaṇyā saha tvamī |
agniṣṭomo'tipūrvo'tha sokyyaḥ ṣoḍaśivājapau || 502 ||
[Analyze grammar]

āptoryāmātirātrau ca saptaitāḥ somasaṃsthitāḥ |
hiraṇyapādādimakhaḥ sahasreṇa samāvṛtaḥ || 503 ||
[Analyze grammar]

aṣṭatriṃśastvaśvamedho gārhasthyamiyatā bhavet |
vānasthyapārivrājye ca catvāriṃśadamī matāḥ || 504 ||
[Analyze grammar]

dayā kṣamānasūyā ca śuddhiḥ satkṛtimaṅgale |
akārpaṇyāspṛhe cātmaguṇāṣṭakamidaṃ smṛtam || 505 ||
[Analyze grammar]

mekhalā daṇḍamajinatryāyuṣe vahnyupāsanam |
saṃdhyā bhikṣeti saṃskārāḥ sapta sapta vratāni ca || 506 ||
[Analyze grammar]

bhauteśapāśupatye dve gāṇeśaṃ gāṇapatyakam |
unmattakāsidhārākhyaghṛteśāni caturdaśa || 507 ||
[Analyze grammar]

ete tu vratabandhasya saṃskārā aṅginaḥ smṛtāḥ |
pārivrājyasya garbhe syādantyeṣṭiriti saṃskṛtaḥ || 508 ||
[Analyze grammar]

dvijo bhavettato yogyo rudrāṃśāpādanāya saḥ |
etānprāṇakrameṇaiva saṃskārānyojayedguruḥ || 509 ||
[Analyze grammar]

athavāhutiyogena tilādyairmantrapūrvakaiḥ |
praṇavo hṛdayaṃ nāma śodhayāmyagnivallabhā || 510 ||
[Analyze grammar]

evaṃ krameṇa mūrdhādyairaṅgairatatpunaḥ punaḥ |
yataściddharma evāsau śāntyādyātmā dvijanmatā || 511 ||
[Analyze grammar]

tena rudratayā saṃvittatkrameṇaiva jāyate |
yathā hemādidhātūnāṃ pāke kramavaśādbhavet || 512 ||
[Analyze grammar]

rajatādi tathā saṃvitsaṃskāre dvijatāntare |
yonirna kāraṇaṃ tatra śāntātmā dvija ucyate || 513 ||
[Analyze grammar]

muninā mokṣadharmādāvetacca pravivecitam |
mukuṭādiṣu śāstreṣu devenāpi nirūpitam || 514 ||
[Analyze grammar]

saṃvido dehasaṃbhedātsadṛśātsadṛśodayāt |
bhūmābhiprāyataḥ smārte dvijanmā dvijayoḥ sutaḥ || 515 ||
[Analyze grammar]

antyajātīyadhīvādijananījanmalābhataḥ |
utkṛṣṭacittā ṛṣayaḥ kiṃ brāhmaṇyena bhājanam || 516 ||
[Analyze grammar]

ata evārthasattattvadeśinyasminna diśyate |
rahasyaśāstre jātyādisamācāro hi śāmbhave || 517 ||
[Analyze grammar]

pāśavāni tu śāstrāṇi vāmaśaktyātmakānyalam |
sṛṣṭyāṃcisiddhaye śaṃbhoḥ śaṅkātatphalakḷptaye || 518 ||
[Analyze grammar]

āpāditadvijatvasya dvādaśānte nijaikyataḥ |
sparśamātrānna viśrāntyā jhaṭityevāvarohataḥ || 519 ||
[Analyze grammar]

rudrāṃśāpādanaṃ yena samayī saṃskṛto bhavet |
adhītau śravaṇe nityaṃ pūjāyāṃ gurusevane || 520 ||
[Analyze grammar]

samayyadhikṛto'nyatra guruṇā vibhumarcayet |
tamāpāditarudrāṃśaṃ samayān śrāvayedguruḥ || 521 ||
[Analyze grammar]

aṣṭāṣṭakātmakāndevyāyāmalādau nirūpitān |
avādo'karaṇaṃ gūḍhiḥ pūjā tarpaṇabhāvane || 522 ||
[Analyze grammar]

hananaṃ mohanaṃ ceti samayāṣṭakamaṣṭadhā |
svabhāvaṃ mantratantrāṇāṃ samayācāramelakam || 523 ||
[Analyze grammar]

asatpralāpaṃ paruṣamanṛtaṃ nāṣṭadhā vadet |
aphalaṃ ceṣṭitaṃ hiṃsāṃ paradārābhimarśanam || 524 ||
[Analyze grammar]

garvaṃ dambhaṃ bhūtaviṣavyādhitantraṃ nacācaret |
svaṃ mantramakṣasūtraṃ ca vidyāṃ jñānasvarūpakam || 525 ||
[Analyze grammar]

samācārānguṇānkleśānsiddhiliṅgāni gūhayet |
guruṃ śāstraṃ devavahnī jñānavṛddhāṃstriyo vratam || 526 ||
[Analyze grammar]

guruvargaṃ yathāśaktyā pūjayedaṣṭakaṃ tvidam |
dīnānkliṣṭānpitṝnkṣetrapālānprāṇigaṇān khagān || 527 ||
[Analyze grammar]

śmāśānikaṃ bhūtagaṇaṃ dehadevīśca tarpayet |
śivaṃ śaktiṃ tathātmānaṃ mudrāṃ mantrasvarūpakam || 528 ||
[Analyze grammar]

saṃsārabhuktimuktīśca guruvaktrāttu bhāvayet |
rāgaṃ dveṣamasūyāṃ ca saṃkocerṣyābhimānitāḥ || 529 ||
[Analyze grammar]

samayapratibhettṝṃstadanācārāṃśca ghātayet |
paśumārgasthitānkrūrāndveṣiṇaḥ piśunāñjaḍān || 530 ||
[Analyze grammar]

rājñaścānucarānpāpānvighnakartṝṃśca mohayet |
śākinyaḥ pūjanīyāśca tāścetthaṃ śrīgamoditāḥ || 531 ||
[Analyze grammar]

sāhasaṃ dviguṇaṃ yāsāṃ kāmaścaiva caturguṇaḥ |
lobhaścāṣṭaguṇastāsāṃ śaṅkyaṃ śākinya ityalam || 532 ||
[Analyze grammar]

kulāmnāyasthitā vīradravyabāhyāstu ye na taiḥ |
paśubhiḥ saha vastavyamiti śrīmādhave kule || 533 ||
[Analyze grammar]

devatācakragurvagniśāstraṃ sāmyātsadārcayet |
aniveditametebhyo na kiṃcidapi bhakṣayet || 534 ||
[Analyze grammar]

etaddravyaṃ nāpaharedguruvargaṃ prapūjayet |
sa ca tadbhrātṛbhāryātukprāyo vidyākṛto bhavet || 535 ||
[Analyze grammar]

na yonisaṃbandhakṛto laukikaḥ sa paśuryataḥ |
tasyābhiṣvaṅgabhūmistu gurvārādhanasiddhaye || 536 ||
[Analyze grammar]

arcyo na svamahimnā tu tadvargo guruvatpunaḥ |
gurornindāṃ na kurvīta tasyai hetuṃ nacācaret || 537 ||
[Analyze grammar]

naca tāṃ śṛṇuyānnainaṃ kopayennāgrato'sya ca |
vinājñayā prakurvīta kiṃcittatsevanādṛte || 538 ||
[Analyze grammar]

laukikālaukikaṃ kṛtyaṃ krodhaṃ krīḍāṃ tapo japam |
gurūpabhuktaṃ yatkiṃcicchayyāvastrāsanādikam || 539 ||
[Analyze grammar]

nopabhuñjīta tatpadbhyāṃ na spṛśetkiṃtu vandayet |
śrīmattraiśirase'pyuktaṃ kṛcchracāndrāyaṇādibhiḥ || 540 ||
[Analyze grammar]

araṇye kāṣṭhavattiṣṭhedasidhārāvrato'pi san |
niyamastho yamastho'pi tatpadaṃ nāśnute param || 541 ||
[Analyze grammar]

gurvārādhanasaktastu manasā karmaṇā girā |
prāpnoti gurutastuṣṭāt pūrṇaṃ śreyo mahādbhutam || 542 ||
[Analyze grammar]

himapātairyathā bhūmiśchāditā sā samantataḥ |
mārutaśleṣasaṃyogādaśmavattiṣṭhate sadā || 543 ||
[Analyze grammar]

yamādau niścale tadvadbhāva ekastu gṛhyate |
gurostvārādhitātpūrṇaṃ prasarajjñānamāpyate || 544 ||
[Analyze grammar]

sarvato'vasthitaṃ cittvaṃ jñeyasthaṃ yasya tatkathā |
sadya eva nayedūrdhvaṃ tasmādārādhayedgurum || 545 ||
[Analyze grammar]

śrīsāre'pyasya saṃbhāṣātpātakaṃ naśyati kṣaṇāt |
tasmātparīkṣya yatnena śāstroktyā jñānalakṣaṇaiḥ || 546 ||
[Analyze grammar]

śāstrācāreṇa varteta tena saṅgaṃ tathā kuru |
snehājjātu vadejjñānaṃ lobhānna hriyate hi saḥ || 547 ||
[Analyze grammar]

tena tuṣṭena tṛpyanti devāḥ pitara evaca |
uttīrya narakādyānti sadyaḥ śivapuraṃ mahat || 548 ||
[Analyze grammar]

bhuṅkte tiṣṭhedyatra gṛhe vrajecchivapuraṃ tu saḥ |
iti jñātvā sadā pitrye śrāddhe svaṃ gurumarcayet || 549 ||
[Analyze grammar]

bhuñjīta sa svayaṃ cānyānādiśettatkṛte guruḥ |
yo dīkṣitastu śrāddhādau svatantraṃ vidhimācaret || 550 ||
[Analyze grammar]

tasya tanniṣphalaṃ sarvaṃ samayena ca laṅghyate |
saiddhāntikārpitaṃ caṇḍīyogyaṃ dravyaṃ vivarjayet || 551 ||
[Analyze grammar]

śākinīvācakaṃ śabdaṃ na kadācitsamuccaret |
striyaḥ pūjyā virūpāstu vṛddhāḥ śilpopajīvikāḥ || 552 ||
[Analyze grammar]

antyā vikāritāṅgyaśca veśyāḥ svacchandaceṣṭitāḥ |
tathāca śrīgame proktaṃ pūjanīyāḥ prayatnataḥ || 553 ||
[Analyze grammar]

nirācārāḥ sarvabhakṣyā dharmādharmavivarjitāḥ |
svacchandagāḥ palāśinyo lampaṭā devatā iva || 554 ||
[Analyze grammar]

veśyāḥ pūjyāstadgṛhaṃ ca prayāgo'tra yajetkramam |
strīṣu tannācaretkicidyena tābhyo jugupsate || 555 ||
[Analyze grammar]

ato na nagnāstāḥ paśyennacāpi prakaṭastanīḥ |
vṛddhāyāḥ saṃsthitāyā vā na jugupseta mudrikām || 556 ||
[Analyze grammar]

vaikṛtyaṃ tatra saurūpyaṃ melakaṃ na prakāśayet |
devamūrtiṃ śūnyatanuṃ pūjayettripathādiṣu || 557 ||
[Analyze grammar]

sarvaparvasu sāmānyaviśeṣeṣu viśeṣataḥ |
pūjā guroranadhyāyo melake lobhavarjanam || 558 ||
[Analyze grammar]

na jugupseta madyādi vīradravyaṃ kadācana |
na nindedatha vandeta nityaṃ tajjoṣiṇastathā || 559 ||
[Analyze grammar]

upadeśāya na doṣā hṛdayaṃ cenna vidviṣet |
vijātīyavikalpāṃśotpuṃsanāya yateta ca || 560 ||
[Analyze grammar]

guroḥ śāstrasya devīnāṃ nāma mantre yatastataḥ |
arcāto'nyatra noccāryamāhūtaṃ tarpayettataḥ || 561 ||
[Analyze grammar]

āgatasya ca mantrasya na kuryāttarpaṇaṃ yadi |
haratyardhaśarīraṃ tadityūce bhagavānyataḥ || 562 ||
[Analyze grammar]

śrīmadūrmau ca devīnāṃ vīrāṇāṃ ceṣṭitaṃ na vai |
prathayenna jugupseta vadennādravyapāṇikaḥ || 563 ||
[Analyze grammar]

śrīpūrvaṃ nāma vaktavyaṃ gurordravyakareṇa ca |
gurvādīnāṃ na laṅghyā ca chāyā na tairthikaiḥ saha || 564 ||
[Analyze grammar]

jalpaṃ kurvansvaśāstrārthaṃ vadennāpica sūcayet |
nityādviśeṣapūjāṃ ca kuryānnaimittike vidhau || 565 ||
[Analyze grammar]

tato'pi madhye varṣasya tato'pi hi pavitrake |
anyastamantro nāsīta sevyaṃ śāstrāntaraṃ ca no || 566 ||
[Analyze grammar]

aprarūḍhaṃ hi vijñānaṃ kampetetarabhāvanāt |
gṛhopaskaraṇāstrāṇi davatāyāgayogataḥ || 567 ||
[Analyze grammar]

arcyānīti na padbhyāṃ vai spṛśennāpi vilaṅghyet |
guruvarge gṛhāyāte viśeṣaṃ kaṃcidācaret || 568 ||
[Analyze grammar]

dīkṣitānāṃ na nindādi kuryādvidveṣapūrvakam |
upadeśāya no doṣaḥ sa hyavidveṣapūrvakaḥ || 569 ||
[Analyze grammar]

na vaṣṇavādikādhaḥsthadṛṣṭibhiḥ saṃvasedalam |
sahabhojanaśayyādyarnaiṣāṃ prakaṭayetsthitim || 570 ||
[Analyze grammar]

uktaṃ śrīṃmādhavakule śāsanāntarasaṃsthitān |
vedoktiṃ vaiṣṇavoktiṃ ca tairuktaṃ varjayetsadā || 571 ||
[Analyze grammar]

akulīneṣu saṃparkāttatkulātpatanādbhayam |
ekapātre kulāmnāye tasmāttānparivarjayet || 572 ||
[Analyze grammar]

pramādācca kṛte sakhye goṣṭhyāṃ cakraṃ tu pūjayet |
śrīmadūrmau ca kathitamāgamāntarasevake || 573 ||
[Analyze grammar]

gurvantararate mūḍhe devadravyopajīvake |
śaktihiṃsākare duṣṭe saṃparkaṃ naiva kārayet || 574 ||
[Analyze grammar]

na vikalpena dīkṣādau vrajedāyatanādikam |
uktāsthāśithilatve yannimittaṃ naiva taccaret || 575 ||
[Analyze grammar]

śāsanasthānpurājātyā na paśyennāpyudīrayet |
naca vyavaharetsarvāñchivābhedena kevalam || 576 ||
[Analyze grammar]

sadvidyaiḥ sākamāsīta jñānadīptyai yateta ca |
nāsaṃskṛtāṃ vrajettajjaṃ viphalatvaṃ nacānayet || 577 ||
[Analyze grammar]

melakārdhaniśācaryā janavarjaṃ ca tannahi |
māṃsādidāhagandhaṃ ca jighreddevīpriyo hyasau || 578 ||
[Analyze grammar]

gurvājñāṃ pālayansarvaṃ tyajenmantramayo bhavet |
śāstrapūjājapadhyānavivekatadupakriyāḥ || 579 ||
[Analyze grammar]

akurvanniṣphalāṃ naiva ceṣṭeta trividhāṃ kriyām |
mantratantrairna vādaṃ ca kuryānno bhakṣayedviṣam || 580 ||
[Analyze grammar]

samayānāṃ vilope ca guruṃ pṛcchedasannidhau |
tadvargaṃ nijasantānamanyaṃ tasyāpyasaṃnidhau || 581 ||
[Analyze grammar]

tenoktamanutiṣṭhecca nirvikalpaṃ prayatnataḥ |
yataḥ śāstrādisaṃbodhatanmayīkṛtamānasaḥ || 582 ||
[Analyze grammar]

śiva eva gururnāsya vāgasatyā viniḥsaret |
śivasya svātmasaṃskṛtyai prahvībhāvo guroḥ punaḥ || 583 ||
[Analyze grammar]

hlādāyetyubhayārthāya tattuṣṭiḥ phaladā śiśoḥ |
gurvāyattaikasiddhirhisamayyapi vibodhabhāk || 584 ||
[Analyze grammar]

tadbodhabahumānena vidyādgurutamaṃ gurum |
ataḥ saṃprāpya vijñānaṃ yo gurau bāhyamānavān || 585 ||
[Analyze grammar]

nāsau vijñānaviśvasto nāsatyaṃ bhraṣṭa eva saḥ |
jñānānāśvastacittaṃ taṃ vacomātreṇa śāstritam || 586 ||
[Analyze grammar]

bhaktaṃ ca nārcayejjātu hṛdā vijñānadūṣakam |
tādṛk ca na guruḥ kāryastaṃ kṛtvāpi parityajet || 587 ||
[Analyze grammar]

mukhyabuddhyā na saṃpaśyedvaiṣṇavādigatāngurūn |
tathāca śrīmadūrmyākhye guroruktaṃ viśeṣaṇam || 588 ||
[Analyze grammar]

gurvājñā prāṇasaṃdehe nopekṣyā no vikalpyate |
kauladīkṣā kaulaśāstraṃ tattvajñānaṃ prakāśitam || 589 ||
[Analyze grammar]

yenāsau gururityukto hyanye vai nāmadhāriṇaḥ |
śrīmadānandaśāstre ca tathaivoktaṃ viśeṣaṇam || 590 ||
[Analyze grammar]

yasmāddīkṣā mantraśāstraṃ tattvajñānaṃ sa vai guruḥ |
tiṣṭhedavyaktaliṅgaśca na liṅgaṃ dhārayet kvacit || 591 ||
[Analyze grammar]

na liṅgibhiḥ samaṃ kaiścitkuryādācāramelanam |
kevalaṃ liṅginaḥ pālyā na bībhatsyā virūpakāḥ || 592 ||
[Analyze grammar]

śrīmadrātrikule coktaṃ mokṣaḥ śaṅkāpahānitaḥ |
aśuddhavāsasnayaiṣā mokṣavārtāpi durlabhā || 593 ||
[Analyze grammar]

na likhenmantrahṛdayaṃ śrīmanmāloditaṃ kila |
tadaṅgāduddharenmantraṃ natu lekhe vilekhayet || 594 ||
[Analyze grammar]

atattve'bhiniveśaṃ ca na kuryātpakṣapātataḥ |
jātividyākulācāradehadeśaguṇārthajān || 595 ||
[Analyze grammar]

grahāngrahānivāṣṭau drāktyajedgahvararśitān |
tathā śrīniśicārādau hayatvenopadarśitān || 596 ||
[Analyze grammar]

brāhmaṇo'haṃ mayā vedaśāstroktādaparaṃ katham |
anuṣṭheyamayaṃ jātigrahaḥ paranirodhakaḥ || 597 ||
[Analyze grammar]

evamanye'pyudāhāryāḥ kulagahvaravartmanā |
atatsvabhāve tādrūpyaṃ darśayannavaśe'pi yaḥ || 598 ||
[Analyze grammar]

svarūpācchādakaḥ so'tra graho graha ivoditaḥ |
saṃvitsvabhāve no jātiprabhṛtiḥ kāpi kalpanā || 599 ||
[Analyze grammar]

rūpaṃ sā tvasvarūpeṇa tadrūpaṃ chādayatyalam |
yā kācitkalpanā saṃvittattvasyākhaṇḍitātmanaḥ || 600 ||
[Analyze grammar]

saṃkocakāriṇī sarvaḥ sa grahastāṃ parityajet |
śrīmadānandaśāstre ca kathitaṃ parameṣṭhinā || 601 ||
[Analyze grammar]

nirapekṣaḥ prabhurvāmo na śuddhyā tatra kāraṇam |
devītṛptirmakhe raktamāṃsairno śaucayojanāt || 602 ||
[Analyze grammar]

dvijāntyajaiḥ samaṃ kāryā carcānte'pi marīcayaḥ |
avikārakṛtastena vikalpānnirayo bhavet || 603 ||
[Analyze grammar]

sarvadevamayaḥ kāyaḥ sarvaprāṇiṣviti sphuṭam |
śrīmadbhirnakuleśādyairapyetatsunirūpitam || 604 ||
[Analyze grammar]

śarīramevāyatanaṃ nānyadāyatanaṃ vrajet |
tīrthamekaṃ smarenmantramanyatīrthāni varjayet || 605 ||
[Analyze grammar]

vidhimenaṃ sukhaṃ jñātvā vidhijālaṃ parityajet |
samādhirniścayaṃ muktvā na cānyenopalabhyate || 606 ||
[Analyze grammar]

iti matvā vidhānajñaḥ saṃmohaṃ parivarjayet |
mantrasya hṛdayaṃ muktvā na cānyatparamaṃ kvacit || 607 ||
[Analyze grammar]

iti matvā vidhānajño mantrajālaṃ parityajet |
naivedyaṃ prāśayennadyāstaccheṣaṃ ca jale kṣipet || 608 ||
[Analyze grammar]

tairbhukte na bhaveddoṣo jalajaiḥ pūrvadīkṣitaiḥ |
avayaśpālanīyatvātparattvena saṃgamāt || 609 ||
[Analyze grammar]

jñānaprāptyabhyupāyatvātsamayāste prakīrtitāḥ |
evaṃ saṃśrāvya samayāndevaṃ saṃpūjya daiśikaḥ || 610 ||
[Analyze grammar]

visarjayetsvacidvyomni śānte mūrtivilāpanāt |
yadi putrakadīkṣāsya na kāryā samanantaram || 611 ||
[Analyze grammar]

tadābhiṣiñcetsāstreṇa śivakumbhena taṃ śiśum |
ātmānaṃ ca tato yasmājjalamūrtirmaheśvaraḥ || 612 ||
[Analyze grammar]

mantrayuṅnikhilāpyāyī kāryaṃ tadabhiṣecanam |
iti samayadīkṣaṇamidaṃ prakāśitaṃ vistarācca saṃkṣepāt || 613 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka pañcadaśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: