Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 16 - ṣoḍaśamāhnikam

atha śrītantrāloke ṣoḍaśamāhnikam |
atha putrakatvasiddhyai nirūpyate śivanirūpito'tra vidhiḥ |
yadā tu samayasthasya putrakatve niyojanam |
gurutve sādhakatve vā kartumicchati daiśikaḥ || 1 ||
[Analyze grammar]

tadādhivāsaṃ kṛtvāhni dvitīye maṇḍalaṃ likhet |
sāmudāyikayāge'tha tathānyatra yathoditam || 2 ||
[Analyze grammar]

ṣaḍaṣṭataddviguṇitacaturviṃśatisaṃkhyayā |
cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite || 3 ||
[Analyze grammar]

dvātriṃśattaddviguṇitaṃ śrīmattraiśirase mate |
asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ || 4 ||
[Analyze grammar]

tasmādyathātathā yāgaṃ yāvaccakreṇa saṃmitam |
pūjayedyena tenātra triśūlatrayamālikhet || 5 ||
[Analyze grammar]

triśūlatritaye devītrayaṃ paryāyavṛttitaḥ |
madhyasavyānyabhedena pūrṇaṃ saṃpūjitaṃ bhavet || 6 ||
[Analyze grammar]

vartanā maṇḍalasyāgre saṃkṣepādupadekṣyate |
ālikhya maṇḍalaṃ gandhavastreṇaivāsya mārjanam || 7 ||
[Analyze grammar]

kṛtvā snāto guruḥ prāgvanmaṇḍalāgre'tra devatāḥ |
bāhyagāḥ pūjayeddvāradeśe ca dvāradevatāḥ || 8 ||
[Analyze grammar]

maṇḍalasya purobhāge tadaiśānadiśaḥ kramāt |
āgneyyantaṃ gaṇeśādīn kṣetrapāntānprapūjayet || 9 ||
[Analyze grammar]

gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ |
iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ || 10 ||
[Analyze grammar]

tata ājñāṃ gṛhītvā tu puṣpadhūpādipūjitam |
pūjyamādhāraśaktyādi śūlamūlātprabhṛtyalam || 11 ||
[Analyze grammar]

śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt |
madhyaśūle madhyagaḥ syātsadbhāvaḥ parayā saha || 12 ||
[Analyze grammar]

vāme cāparayā sākaṃ navātmā dakṣagaṃ param |
triśūle dakṣiṇe madhyaśṛṅgastho ratiśekharaḥ || 13 ||
[Analyze grammar]

syātparāparayā sākaṃ dakṣe bhairavasatpare |
vāme triśūle madhyastho navātmāparayā saha || 14 ||
[Analyze grammar]

syātpare parayā sākaṃ vāmāre saṃśca bhairavaḥ |
itthaṃ sarvagatatve śrīparādevyāḥ sthite sati || 15 ||
[Analyze grammar]

yāgo bhavetsusaṃpūrṇastadadhiṣṭhānamātrataḥ |
ekaśūle'pyato yāge cintayettadadhiṣṭhitam || 16 ||
[Analyze grammar]

avidhijño vidhānajña ityevaṃ trīśikoditam |
tato madhye tathā dakṣe vāme śṛṅge ca sarvataḥ || 17 ||
[Analyze grammar]

lokapālāstraparyantamekātmatvena pūjayet |
paratvena ca sarvāsāṃ devatānāṃ prapūjayet || 18 ||
[Analyze grammar]

śrīmantaṃ mātṛsadbhāvabhaṭṭārakamanāmayam |
tato'pi bhogayāgena vidyāṅgaṃ bhairavāṣṭakam || 19 ||
[Analyze grammar]

yāmalaṃ cakradevīśca svasthāne pūjayedbahiḥ |
lokapālānastrayutāngandhapuṣpāsavādibhiḥ || 20 ||
[Analyze grammar]

pūjayetparayā bhaktyā vittaśāṭhyavivarjitaḥ |
tataḥ kumbhāstrakalaśīmaṇḍalasthānalātmanām || 21 ||
[Analyze grammar]

pañcānāmanusandhānaṃ kuryādadvayabhāvanāt |
ye tu tāmadvayavyāptiṃ na vindanti śivātmikām || 22 ||
[Analyze grammar]

mantranāḍīprayogeṇa te viśantyadvaye pathi |
svadakṣiṇena niḥsṛtya maṇḍalasthasya vāmataḥ || 23 ||
[Analyze grammar]

praviśyānyena niḥsṛtya kumbhasthe karkarīgate |
vahnisthe ca krameṇetthaṃ yāvatsvasminsvavāmataḥ || 24 ||
[Analyze grammar]

mūlānusandhānabalātprāṇatantūmbhane sati |
itthamaikyasphurattātmā vyāptisaṃvitprakāśate || 25 ||
[Analyze grammar]

tato viśeṣapūjāṃ ca kuryādadvayabhāvitām |
yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat || 26 ||
[Analyze grammar]

tenārghapuṣpagandhāderāsavasya paśoratha |
yā śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ || 27 ||
[Analyze grammar]

nivedayedvibhoragre jīvāndhātūṃstadutthitān |
siddhānasiddhānvyāmiśrānyadvā kiṃciccarācaram || 28 ||
[Analyze grammar]

dṛṣṭaprokṣitasaṃdraṣṭṛprālabdhopāttayojitaḥ |
nirvāpito vīrapaśuḥ so'ṣṭadhottaratottamaḥ || 29 ||
[Analyze grammar]

yathottaraṃ na dātavyamayogyebhyaḥ kadācana |
śivopayuktaṃ hi havirna sarvo bhoktumarhati || 30 ||
[Analyze grammar]

yastu dīkṣāvihīno'pi śivecchāvidhicoditaḥ |
bhaktyāśnāti sa saṃpūrṇaḥ samayī syātsubhāvitaḥ || 31 ||
[Analyze grammar]

dṛṣṭo'valokitaścaiva kiraṇeddhadṛgarpaṇāt |
prokṣitaḥ kevalaṃ hyarghapātravipruḍbhirukṣitaḥ || 32 ||
[Analyze grammar]

saṃdraṣṭā darśitāśeṣasamyakpūjitamaṇḍalaḥ |
prālabdha uktatritayasaṃskṛtaḥ so'pi dhūnayet || 33 ||
[Analyze grammar]

kampeta prasravetstabdhaḥ pralīno vā yathottaram |
upātto yāgasānnidhye śamitaḥ śastramārutaiḥ || 34 ||
[Analyze grammar]

yojitaḥ kāraṇatyāgakrameṇa śivayojanāt |
nirvāpitaḥ kṛtābhyāsaguruprāṇamanorpaṇāt || 35 ||
[Analyze grammar]

dakṣiṇenāgninā saumyakalājālavilāpanāt |
tathāhyādau paraṃ rūpamekībhāvena saṃśrayet || 36 ||
[Analyze grammar]

tasmādāgneyacāreṇa jvālāmālāmucāviśet |
paśorvāmena candrāṃśujālaṃ tāpena gālayet || 37 ||
[Analyze grammar]

nābhicakre'tha viśrāmyetprāṇaraśmigaṇaiḥ saha |
paro bhūtvā svaśaktyātra jīvaṃ jīvena veṣṭayet || 38 ||
[Analyze grammar]

svacitsūryeṇa saṃtāpya drāvayet kalāṃ kalām |
tato drutaṃ kalājālaṃ prāpayyaikatvamātmani || 39 ||
[Analyze grammar]

samastatattvasaṃpūrṇamāpyāyanavidhāyinam |
unmūlayeta saṃrambhātkarmabaddhamamuṃ rasāt || 40 ||
[Analyze grammar]

tata unmūlanodveṣṭayogādvāmaṃ paribhraman |
kuṇḍalyamṛtasaṃpūrṇasvakaprāṇaprasevakaḥ || 41 ||
[Analyze grammar]

vāmāvartakramopāttahṛtpadmāmṛtakesaraḥ |
hṛtkarṇikārūḍhilābhādojodhātuṃ vilāpitam || 42 ||
[Analyze grammar]

śuddhasomātmakaṃ sāramīṣallohitapītalam |
ādāya karihastāgrasadṛśe prāṇavigrahe || 43 ||
[Analyze grammar]

niḥsṛtya jhaṭiti svātmavāmamārgeṇa saṃviśet |
āpyāyayannapānākhyacandracakrahṛdambuje || 44 ||
[Analyze grammar]

sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet |
anena vidhinā sarvānrasaraktādikāṃstathā || 45 ||
[Analyze grammar]

dhātūnsamāharetsaṃghakramādekaikaśo'thavā |
kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam || 46 ||
[Analyze grammar]

jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet |
jīvaṃ samarasīkuryāddevīcakreṇa bhāvanāt || 47 ||
[Analyze grammar]

tadeva tarpaṇaṃ mukhyaṃ bhogyabhoktrātmataiva sā |
agnisaṃpuṭaphullārṇatryaśrakālātmako mahān || 48 ||
[Analyze grammar]

piṇḍo raktādisāraughacālanākarṣaṇādiṣu |
itthaṃ viśrāntiyogena ghaṭikārdhakrame sati || 49 ||
[Analyze grammar]

āvṛttiśatayogena paśornirvāpaṇaṃ bhavet |
kṛtvā katipayaṃ kālaṃ tatrābhyāsamananyadhīḥ || 50 ||
[Analyze grammar]

yathā cintāmaṇau proktaṃ tena rūpeṇa yogavit |
niḥśaṅkaḥ siddhimāpnoti gopyaṃ tatprāṇavatsphuṭam || 51 ||
[Analyze grammar]

parokṣe'pi paśāvevaṃ vidhiḥ syādyojanaṃ prati |
praveśito yāgabhuvi hatastatraiva sādhitaḥ || 52 ||
[Analyze grammar]

cakrajuṣṭaśca tatraiva sa vīrapaśurucyate |
yastvanyatrāpi nihataḥ sāmastyenāṃśato'pivā || 53 ||
[Analyze grammar]

devāya vinivedyeta sa vai bāhyapaśurmataḥ |
rājyaṃ lābho'tha tatsthairyaṃ śive bhaktistadātmatā || 54 ||
[Analyze grammar]

śivajñānaṃ mantralokaprāptistatparivāratā |
tatsāyujyaṃ paśoḥ sāmyādbāhyādervīradharmaṇaḥ || 55 ||
[Analyze grammar]

puṣpādayo'pi tallābhabhāginaḥ śivapūjayā |
ekopāyena deveśo viśvānugrahaṇātmakaḥ || 56 ||
[Analyze grammar]

yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram |
tenāvīro'pi śaṅkādiyuktaḥ kāruṇiko'pica || 57 ||
[Analyze grammar]

na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit |
paśormahopakāro'yaṃ tadātve'pyapriyaṃ bhavet || 58 ||
[Analyze grammar]

vyādhicchedauṣadhatapoyojanātra nidarśanam |
śrīmanmṛtyuñjaye proktaṃ pāśacchede kṛte paśoḥ || 59 ||
[Analyze grammar]

malatrayaviyogena śarīraṃ na prarohati |
dharmādharmaughavicchedāccharīraṃ cyacate kila || 60 ||
[Analyze grammar]

tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī |
rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat || 61 ||
[Analyze grammar]

iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe |
tasmāddevoktimāśritya paśūndadyādbahūniti || 62 ||
[Analyze grammar]

niveditaḥ punaḥprāptadeho bhūyoniveditaḥ |
ṣaṭkṛtva itthaṃ yaḥ so'tra ṣaḍjanmā paśuruttamaḥ || 63 ||
[Analyze grammar]

yathā pākakramācchuddhaṃ hema tadvatsa kīrtitaḥ |
kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate || 64 ||
[Analyze grammar]

uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet |
samayānkutsayeddevīrdadyānmantrānvinā nayāt || 65 ||
[Analyze grammar]

dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ |
tato manuṣyatāmetya punarevaṃ karotyapi || 66 ||
[Analyze grammar]

itthamekādisaptāntajanmāsau dvividho dvipāt |
catuṣpādvā paśurdevīcarukārthaṃ prajāyate || 67 ||
[Analyze grammar]

dātrarpito'sau taddvārā yāti sāyujyataḥ śivam |
iti saṃbhāvya citraṃ tatpaśūnāṃ praviceṣṭitam || 68 ||
[Analyze grammar]

bhogyīcikīrṣitaṃ naiva kuryādanyatra taṃ paśum |
nāpi naiṣa bhavedyogya iti buddhvāpasārayet || 69 ||
[Analyze grammar]

taṃ paśuṃ kiṃtu kāṅkṣā cedviśeṣe taṃ tu ḍhaukayet |
tāvatastānpaśūndadyāttathācoktaṃ maheśinā || 70 ||
[Analyze grammar]

paśorvapāmedasī ca gālite vahnimadhyataḥ |
arpayecchakticakrāya paramaṃ tarpaṇaṃ matam || 71 ||
[Analyze grammar]

hṛdantramuṇḍāṃsayakṛtpradhānaṃ vinivedayet |
karṇikākuṇḍalīmajjaparśu mukhyataraṃ ca vā || 72 ||
[Analyze grammar]

tato'gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ |
tannivedya ca devāya tato vijñāpayetprabhum || 73 ||
[Analyze grammar]

gurutvena tvayaivāhamājñātaḥ parameśvara |
sākṣātsvapnopadeśādyairjapairgurumukhena vā || 74 ||
[Analyze grammar]

anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ |
tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham || 75 ||
[Analyze grammar]

samāveśaya māṃ svātmaraśmibhiryadahaṃ śivaḥ |
evaṃ bhavatviti tataḥ śivoktimabhinandayet || 76 ||
[Analyze grammar]

śivābhinnamathātmānaṃ pañcakṛtyakaraṃ smaret |
svātmanaḥ karaṇaṃ mantrānmūrtiṃ cānujighṛkṣayā || 77 ||
[Analyze grammar]

tato baddhvā sitoṣṇīṣaṃ hastayorarcayetkramāt |
anyonyaṃ pāśadāhāya śuddhatattvavisṛṣṭaye || 78 ||
[Analyze grammar]

tejorūpeṇa mantrāṃśca śivahaste samarcayet |
garbhāvaraṇagānaṅgaparivārāsanojjhitān || 79 ||
[Analyze grammar]

ātmānaṃ bhāvayetpaścādekakaṃ jalacandravat |
kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ || 80 ||
[Analyze grammar]

maṇḍalastho'hamevāyaṃ sākṣī cākhilakarmaṇām |
śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā || 81 ||
[Analyze grammar]

homādhikaraṇatvena vahnāvahamavasthitaḥ |
yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam || 82 ||
[Analyze grammar]

sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ |
tarpitāḥ śrāvitāścāṇornādhikāraṃ pratanvate || 83 ||
[Analyze grammar]

ā yāgāntamahaṃ kumbhe saṃsthito vighnaśāntaye |
sāmānyarūpatā yena viśeṣāpyāyakāriṇī || 84 ||
[Analyze grammar]

śiṣyadehe ca tatpāśaśithilatvaprasiddhaye |
sa hi svecchāvaśātpāśānvidhunvanniva vartate || 85 ||
[Analyze grammar]

sākṣātsvadehasaṃstho'haṃ kartānugrahakarmaṇām |
jñānakriyāsvatantratvāddīkṣākarmaṇi peśalaḥ || 86 ||
[Analyze grammar]

bhinnakāryākṛtivrātendriyacakrānusandhimān |
eko yathāhaṃ vahnyādiṣaḍrūpo'smi tathā sphuṭam || 87 ||
[Analyze grammar]

evamālocya yenaiṣo'dhvanā dīkṣāṃ cikīrṣati |
anusaṃhitaye śiṣyavarjaṃ pañcasu taṃ yajet || 88 ||
[Analyze grammar]

anusandhibalānte ca samāsavyāsabhedataḥ |
kuryādatyantamabhyastamanyāntarbhāvapūritam || 89 ||
[Analyze grammar]

tato'pi cintayā bhūyo'nusandadhyācchivātmatām |
ahameva paraṃ tattvaṃ naca paddhaṭavat kvacit || 90 ||
[Analyze grammar]

mahāprakāśastattena mayi sarvamidaṃ jagat |
naca tatkenacidbāhyapratibimbavadarpitam || 91 ||
[Analyze grammar]

kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam |
itthaṃbhūtamahāvyāptisaṃvedanapavitritaḥ || 92 ||
[Analyze grammar]

matsamatvaṃ gato janturmukta ityabhidhīyate |
tāpanirgharṣasekādipāramparyeṇa vahnitām || 93 ||
[Analyze grammar]

yathāyogolako yāti gururevaṃ śivātmatām |
tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham || 94 ||
[Analyze grammar]

parokṣadīkṣaṇe yadvā darbhādyaiḥ kalpite mṛte |
śiṣye vīkṣyārcya puṣpādyairnyasedadhvānamasya tam || 95 ||
[Analyze grammar]

yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ |
taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ || 96 ||
[Analyze grammar]

śodhyādhvani ca vinyaste tatraiva pariśodhakam |
nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ || 97 ||
[Analyze grammar]

kvacicchodhyaṃ tvavinyasya śodhakanyāsamātrataḥ |
svayaṃ śuddhyati saṃśodhyaṃ śodhakasya prabhāvataḥ || 98 ||
[Analyze grammar]

aparaṃ parāparaṃ ca paraṃ ca vidhimicchayā |
tadyojanānusāreṇa śritvā nyāsaḥ ṣaḍadhvanaḥ || 99 ||
[Analyze grammar]

lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake |
vasukhendau dvādaśāntamityeṣa trividho vidhiḥ || 100 ||
[Analyze grammar]

krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite |
tatra tattveṣu vinyāso gulphānte caturaṅgule || 101 ||
[Analyze grammar]

dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt |
rasaśrutyaṅgulaṃ nābherūrdhvamitthaṃ ṣaḍaṅgule || 102 ||
[Analyze grammar]

puṃsaḥ kalāntaṃ ṣaṭtattvīṃ pratyekaṃ tryaṅgule kṣipet |
aṣṭādaśāṅgulaṃ tvevaṃ kaṇṭhakūpāvasānakam || 103 ||
[Analyze grammar]

sadāśivāntaṃ māyādicatuṣkaṃ caturaṅgule |
pratyekamityabdhivasusaṃkhyamālikadeśataḥ || 104 ||
[Analyze grammar]

śivatattvaṃ tataḥ paścāttejorūpamanākulam |
sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret || 105 ||
[Analyze grammar]

jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ |
dvādaśāṅgulatādhikyādvidhireṣa parāparaḥ || 106 ||
[Analyze grammar]

jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye |
taccaturviṃśatyādhikyātparo'pyaṣṭaśate vidhiḥ || 107 ||
[Analyze grammar]

trividhonmānakaṃ vyaktaṃ vasudigbhyo ravikṣayāt |
mayatantre tathācoktaṃ tattatsvaphalavāñchayā || 108 ||
[Analyze grammar]

navapañcacatustryekatattvanyāse svayaṃ dhiyā |
nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt || 109 ||
[Analyze grammar]

kalāpañcakavedāṇḍanyāso'nenaiva lakṣitaḥ |
uktaṃ ca triśirastantre svādhārasthaṃ yathāsthitam || 110 ||
[Analyze grammar]

dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ |
dvāsaptatirdaśa dve ca dehasthaṃ śiraso'ntataḥ || 111 ||
[Analyze grammar]

pādādārabhya suśroṇi anāhatapadāvadhi |
dehātīte'pi viśrāntyā saṃvitteḥ kalpanāvaśāt || 112 ||
[Analyze grammar]

dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam |
iti nirṇetumatraitaduktamaṣṭottaraṃ śatam || 113 ||
[Analyze grammar]

puranyāso'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa |
tasmādekāṅgulavyāptyā pratyekaṃ lakulāditaḥ || 114 ||
[Analyze grammar]

dviraṇḍāntaṃ tryaṅgulaṃ tu cchagalāṇḍamathābdhiṣu |
devayogāṣṭake dve hi pratyekāṅgulapādataḥ || 115 ||
[Analyze grammar]

iti pradhānaparyantaṃ ṣaṭcatvāriṃśadaṅgulam |
ṣaṭpañcāśatpurāṇītthaṃ prāgdharāyāṃ tu ṣoḍaśa || 116 ||
[Analyze grammar]

tato'pyardhāṅgulavyāptyā ṣaṭpurāṇyaṅgulatraye |
catvāri yugma ekasminnekaṃ ca puramaṅgule || 117 ||
[Analyze grammar]

sarāge puṃspurāṇīśasaṃkhyānītthaṃ ṣaḍaṅgule |
krodheśapuramekasmindvaye cāṇḍamiyaṃ ca vit || 118 ||
[Analyze grammar]

saṃvartajyotiṣorevaṃ kalātattvagayoḥ kramāt |
śūrapañcāntapurayorniyatau caikayugmatā || 119 ||
[Analyze grammar]

śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā |
uttarādikramādadvyekabhedo vidyādike traye || 120 ||
[Analyze grammar]

asāratvātkramasyādau niyatiḥ parataḥ kalā |
athavānyonyasaṃjñābhyāṃ tattvayorvyapadeśyatā || 121 ||
[Analyze grammar]

ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye |
kālasya pūrvaṃ vinyāso niyaterabhidhīyate || 122 ||
[Analyze grammar]

athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate |
evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule || 123 ||
[Analyze grammar]

tato'pyaṅguṣṭhamātrāntaṃ māyātattvasthamaṣṭakam |
pratyekamardhāṅgulataḥ syādaṅgulacatuṣṭaye || 124 ||
[Analyze grammar]

itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi |
puratrayaṃ dvayostryaṃśanyūnāṅgulamiti kramāt || 125 ||
[Analyze grammar]

dvayordvayaṃ pañcapurī vaidyīye caturaṅgule |
tata aiśapurāṇyaṣṭau catuṣke'rdhāṅgulakramāt || 126 ||
[Analyze grammar]

tatastrīṇi dvaye dve ca dvayoritthaṃ catuṣṭaye |
sādāśivaṃ pañcakaṃ syāditthaṃ vasvekakaṃ ravau || 127 ||
[Analyze grammar]

ṣoḍaśakaṃ rasaviśikhaṃ vasudvikaṃ vasuśaśīti puravargāḥ |
vedā rasābdhi yugmākṣi ca ravayastatra cāṅgulāḥ kramaśaḥ || 128 ||
[Analyze grammar]

aṣṭādaśādhikaśataṃ purāṇi dehe'tra caturaśītimite |
vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam || 129 ||
[Analyze grammar]

iti vidhiraparaḥ kathitaḥ parāparākhyo rasaśrutisthāne |
aṣṭaśaraṃ saṃkhyānaṃ khamunikṛtaṃ tatpare vidhau jñeyam || 130 ||
[Analyze grammar]

lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya |
adhikīkuryādgaṇanāvaśena bhāgaṃ vidhidvaye kramaśaḥ || 131 ||
[Analyze grammar]

aparādividhitraitādatha nyāsaḥ padādhvanaḥ |
pūrvaṃ daśapadī coktā svatantrā nyasyate yadā || 132 ||
[Analyze grammar]

tayaiva dīkṣā kāryā cettadeyaṃ nyāsakalpanā |
tattvādimukhyatāyogāddīkṣāyāṃ tu padāvalī || 133 ||
[Analyze grammar]

tattattvādyanusāreṇa tatrāntarbhāvyate tathā |
svapradhānatvayoge tu dīkṣāyāṃ padapaddhatim || 134 ||
[Analyze grammar]

nyasyetkrameṇa tattvādivadanānavalokinīm |
caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha || 135 ||
[Analyze grammar]

daśasvatho pañcadaśasvatha vedaśarenduṣu |
dharāpadānnavapadīṃ mātṛkāmālinīgatām || 136 ||
[Analyze grammar]

yojayedvyāptṛ daśamaṃ padaṃ tu śivasaṃjñitam |
dharāpadaṃ varjayitvā pañca yāni padāni tu || 137 ||
[Analyze grammar]

vidhidvayaṃ syānnikṣipya dvādaśa dvādaśāṅgulān |
mantrādhvano'pyeṣa eva vidhirvinyāsayojane || 138 ||
[Analyze grammar]

vyāptimātraṃ hi bhidyetetyuktaṃ prāgeva tattathā |
varṇādhvano'tha vinyāsaḥ kathyate'tra vidhitraye || 139 ||
[Analyze grammar]

ekaṃ caturṣu pratyekaṃ dvayoraṅgulayoḥ kramāt |
trayoviṃśativarṇī syāt ṣaḍvarṇyekaikaśastriṣu || 140 ||
[Analyze grammar]

pratyekamatha catvāraścaturṣviti vilomataḥ |
mālinīmātṛkārṇāḥ syurvyāptṛ śaivaṃ rasendutaḥ || 141 ||
[Analyze grammar]

varjayitvādyavarṇaṃ tu tattvavatsyādravīnnavīn |
tāṃ trayoviṃśatau varṇeṣvapyanyatsyādvidhidvayam || 142 ||
[Analyze grammar]

śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam |
atidiṣṭaṃ tu tadbhinnābhinnavarṇadvaye samam || 143 ||
[Analyze grammar]

dvividho'pi hi varṇānāṃ ṣaḍvidho bheda ucyate |
tattvamārgavidhānena jñātavyaḥ paramārthataḥ || 144 ||
[Analyze grammar]

upadeśātideśābhyāṃ yaduktaṃ tatpadādiṣu |
bhūyo'tidiṣṭaṃ tatraiva śāstre'smaddhṛdayeśvare || 145 ||
[Analyze grammar]

padamantrakalādīnāṃ pūrvasūtrānusārataḥ |
tritayatvaṃ prakurvīta tattvavarṇoktavartmanā || 146 ||
[Analyze grammar]

uktaṃ tatpadamantreṣu kalāsvatha nirūpyate |
caturṣu rasavede dvāviṃśatau dvādaśasvatha || 147 ||
[Analyze grammar]

nivṛttyādyāścatasraḥ syurvyāptrī syācchāntyatītikā |
dvitīyasyāṃ kalāyāṃ tu dvādaśa dvādaśāṅgulān || 148 ||
[Analyze grammar]

kramātkṣiptvā vidhidvaitaṃ parāparaparātmakam |
caturaṇḍavidhistvādiśabdeneha pragṛhyate || 149 ||
[Analyze grammar]

kalācatuṣkavattena tasminvācyaṃ vidhitrayam |
evaṃ ṣaḍvidhamadhvānaṃ śodhyaśiṣyatanau purā || 150 ||
[Analyze grammar]

nyasyaikatamamukhyatvānnyasyecchodhakasaṃmatam |
adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ || 151 ||
[Analyze grammar]

śabdarāśirmālinī ca samastavyastato dvidhā |
ekavīratayā yadvā ṣaṭkaṃ yāmalayogataḥ || 152 ||
[Analyze grammar]

pañcavaktrī śaktitadvadbhedātṣoḍhā punardvidhā |
ekākiyāmalatvenetyevaṃ sā dvādaśātmikā || 153 ||
[Analyze grammar]

ṣaḍaṅgī sakalānyatvāddvividhā vaktravatpunaḥ |
dvādaśatvena guṇitā caturviṃśatibhedikā || 154 ||
[Analyze grammar]

aghorādyaṣṭake dve ca tṛtīyaṃ yāmalodayāt |
mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ || 155 ||
[Analyze grammar]

ekadvitricaturbhedāttrayodaśabhidātmakaḥ |
ekavīratayā so'yaṃ caturdaśatayā sthitaḥ || 156 ||
[Analyze grammar]

anāmasaṃhṛtisthairyasṛṣṭicakraṃ caturvidham |
devatābhirnijābhistanmātṛsadbhāvavṛṃhitam || 157 ||
[Analyze grammar]

itthaṃ śodhakavargo'yaṃ mantrāṇāṃ saptatiḥ smṛtā |
ṣaḍardhaśāstreṣu śrīmatsāraśāstre ca kathyate || 158 ||
[Analyze grammar]

aghorādyaṣṭakeneha śodhanīyaṃ vipaścitā |
athavaikākṣarāmantrairathavā mātṛkākramāt || 159 ||
[Analyze grammar]

bhairavīyahṛdā vāpi khecarīhṛdayena vā |
bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ || 160 ||
[Analyze grammar]

yena yena hi mantreṇa tantre'sminnudbhavaḥ kṛtaḥ |
tenaiva dīkṣayenmantrī ityājñā pārameśvarī || 161 ||
[Analyze grammar]

evaṃ śodhakabhedena saptatiḥ kīrtitā bhidaḥ |
śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet || 162 ||
[Analyze grammar]

tadā saptatidhā jñeyā jananādivivarjitā |
śodhyabhedo'tha vaktavyaḥ saṃkṣepātso'pi kathyate || 163 ||
[Analyze grammar]

ekatripañcaṣaṭtriṃśadbhedāttāttvaścaturvidhaḥ |
pañcaikabhedāccādhvānastathaivāṇḍacatuṣṭayam || 164 ||
[Analyze grammar]

evaṃ daśavidhaṃ śodhyaṃ triṃśaddhā tadvidhitrayāt |
śodhyaśodhakabhedena śatāni tvekaviṃśatiḥ || 165 ||
[Analyze grammar]

atrāpi nyāsayogena śodhye'dhvani tathākṛteḥ |
śataikaviṃśatibhidā jananādyujjhitā bhavet || 166 ||
[Analyze grammar]

jananādimayī tāvatyevaṃ śatadṛśi śrutiḥ |
syātsaptatyadhikā sāpi dravyavijñānabhedataḥ || 167 ||
[Analyze grammar]

dvidheti pañcāśītiḥ syācchatānyadhikakhābdhikā |
bhogamokṣānusandhānāddvividhā sā prakīrtitā || 168 ||
[Analyze grammar]

aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt |
dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini || 169 ||
[Analyze grammar]

ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ |
guruśiṣyakramātso'pi dvidhetyevaṃ vibhidyate || 170 ||
[Analyze grammar]

pratyakṣadīkṣaṇe yasmāddvayorekānusandhitaḥ |
tādṛgdīkṣāphalaṃ pūrṇaṃ visaṃvāde tu viplavaḥ || 171 ||
[Analyze grammar]

parokṣamṛtadīkṣādau gururevānusandhimān |
kriyājñānamahimnā taṃ śiṣyaṃ dhāmnīpsite nayet || 172 ||
[Analyze grammar]

avibhinne kriyājñāne karmaśuddhau tathaiva te |
anusandhiḥ punarbhinnaḥ karma yasmāttadātmakam || 173 ||
[Analyze grammar]

śrīmatsvacchandaśāstre ca vāsanābhedataḥ phalam |
śiṣyāṇāṃ ca guroścoktamabhinne'pi kriyādike || 174 ||
[Analyze grammar]

bhogasya śodhakācchodhyādanusandheśca tādṛśāt |
vaicitryamasti bhedasya vaicitryaprāṇatā yataḥ || 175 ||
[Analyze grammar]

tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ |
bhoktumiṣṭe kvacittattve sa bhoktā tadbalānvitaḥ || 176 ||
[Analyze grammar]

śubhānāṃ karmaṇāṃ cātra sadbhāve bhogacitratā |
tādṛgeva bhavetkarmaśuddhau tvanyaiva citratā || 177 ||
[Analyze grammar]

bhogaśca sadya utkrāntyā dehenaivātha saṃgataḥ |
tadaivābhyāsato vāpi dehānte vetyasau catuḥ || 178 ||
[Analyze grammar]

prāktanāṣṭabhidā yogāddvātriṃśadbheda ucyate |
mokṣa eko'pi bījasya samayākhyasya tādṛśam || 179 ||
[Analyze grammar]

bālādikaṃ jñātaśīghramaraṇaṃ śaktivarjitam |
vṛddhaṃ voddiśya śaktaṃ vā śodhanāśodhanāddvidhā || 180 ||
[Analyze grammar]

sadya utkrāntitastraidhaṃ sā cāsannamṛtau guroḥ |
kāryetyājñā maheśasya śrīmadgahvarabhāṣitā || 181 ||
[Analyze grammar]

dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam |
utkramayya tatastvenaṃ paratattve niyojayet || 182 ||
[Analyze grammar]

pañcatriṃśadamī bhedā gurorvā guruśiṣyayoḥ |
uktadvaividhyakalanātsaptatiḥ parikīrtitāḥ || 183 ||
[Analyze grammar]

etairbhedaiḥ puroktāṃstānbhedāndīkṣāgatānguruḥ |
hatvā vadetprasaṃkhyānaṃ svabhyastajñānasiddhaye || 184 ||
[Analyze grammar]

pañcāśītiśatī yā catvāriṃśatsamuttarā kathitā |
tāṃ saptatyā bhittvā dīkṣābhedānsvayaṃ kalayet || 185 ||
[Analyze grammar]

pañcakamiha lakṣāṇāṃ ca saptanavatiḥ sahasraparisaṃkhyā |
aṣṭau śatāni dīkṣābhedo'yaṃ mālinītantre || 186 ||
[Analyze grammar]

saptatidhā śoddhṛgaṇastriṃśaddhā śodhya ekatattvādiḥ |
sāṇḍaḥ ṣaḍadhvarūpastathetikartavyatā caturbhedā || 187 ||
[Analyze grammar]

dravyajñānamayī sā jananādivivarjitātha tadyuktā |
pañcatriṃśaddhā punareṣā bhogāpavargasandhānāt || 188 ||
[Analyze grammar]

yasmāddvātriṃśaddhā bhogaḥ śubhaśuddhyaśuddhikālabhidā |
mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ || 189 ||
[Analyze grammar]

śodhanaśodhyavibhedāditikartavyatvabhedataścaiṣā |
dīkṣā bahudhā bhinnā śodhyavihīnā tu saptatidhā || 190 ||
[Analyze grammar]

mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt |
śyodhyasya ca tattvādeḥ pañcadaśādyuktabhedaparigaṇanāt || 191 ||
[Analyze grammar]

bhedānāṃ parigaṇanā na śakyate kartumityasaṃkīrṇāḥ |
bhedāḥ saṃkīrṇāḥ punaranye bhūyastvakāriṇo bahudhā || 192 ||
[Analyze grammar]

śodhakaśodhyādīnāṃ dvitrādivibhedasadbhāvāt |
bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān || 193 ||
[Analyze grammar]

kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram |
apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā || 194 ||
[Analyze grammar]

alpāpyāśrayaṇīyā kriyātha vijñānamātre vā |
abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau || 195 ||
[Analyze grammar]

apavarge'pi hi vistīrṇakarmavijñānasaṃgrahaḥ kāryaḥ |
cidvṛttervaicitryāccāñcalye'pi krameṇa sandhānāt || 196 ||
[Analyze grammar]

tasmiṃstasminvastuni rūḍhiravaśyaṃ śivātmikā bhavati |
tattvamidametadātmakametasmātproddhṛto mayā śiṣyaḥ || 197 ||
[Analyze grammar]

itthaṃ kramasaṃvittau mūḍho'pi śivātmako bhavati |
kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan || 198 ||
[Analyze grammar]

śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam |
yadyapi vikalpavṛtterapi mokṣaṃ dīkṣayaiva dehānte || 199 ||
[Analyze grammar]

śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā |
mokṣe'pyasti viśeṣaḥ kriyālpabhūyastvajaḥ salokādiḥ || 200 ||
[Analyze grammar]

iti kecittadayuktaṃ sa vicitro bhoga eva kathitaḥ syāt |
saṃskāraśeṣavartanajīvitamadhye'sya samayalopādyam || 201 ||
[Analyze grammar]

nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat |
yasmāt sabījadīkṣāsaṃskṛtapuruṣasya samayalopādye || 202 ||
[Analyze grammar]

bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām |
iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre || 203 ||
[Analyze grammar]

samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ || 204 ||
[Analyze grammar]

tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham |
kramikaṃ tattvoddharaṇādi karma mokṣe'pi yuktamativitatam || 205 ||
[Analyze grammar]

yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ |
apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet || 206 ||
[Analyze grammar]

evaṃ śiṣyatanau śodhyaṃ nyasyādhvānaṃ yathepsitam |
śodhakaṃ mantramupari nyasyettattvānusārataḥ || 207 ||
[Analyze grammar]

dvayormātṛkayostattvasthityā varṇakramaḥ purā |
kathitastaṃ tathā nyasyettattattattvaviśuddhaye || 208 ||
[Analyze grammar]

varṇādhvā yadyapi proktaḥ śodhyaḥ pāśātmakastu saḥ |
māyīyaḥ śodhakastvanyaḥ śivātmā paravāṅmayaḥ || 209 ||
[Analyze grammar]

uvāca sadyojyotiśca vṛttau svāyambhuvasya tat |
bāḍhameko hi pāśātmā śabdo'nyaśca śivātmakaḥ || 210 ||
[Analyze grammar]

tasmāttasyaiva varṇasya yuktā śodhakaśodhyatā |
śrīpūrvaśāstre cāpyuktaṃ te tairāliṅgitā iti || 211 ||
[Analyze grammar]

sadyojātādivaktrāṇi hṛdādyaṅgāni pañca ca |
ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ || 212 ||
[Analyze grammar]

parāparāyā vailomyāddharāyāṃ syātpadatrayam |
tato jalādahaṅkāre pañcāṣṭakasamāśrayāt || 213 ||
[Analyze grammar]

padāni pañca dhīmūlapuṃrāgākhye traye trayam |
ekaṃ tvaśuddhavitkāladvaye caikaṃ niyāmake || 214 ||
[Analyze grammar]

kalāmāyādvaye caikaṃ padamuktamiha kramāt |
vidyeśvarasadāśaktiśiveṣu padapañcakam || 215 ||
[Analyze grammar]

ekonaviṃśatiḥ seyaṃ padānāṃ syātparāparā |
sārdhaṃ caikaṃ caikaṃ sārdhaṃ dve dve śaśī dṛgatha yugmam || 216 ||
[Analyze grammar]

trāṇi dṛgabdhiścandraḥ śrutiḥ śaśī pañca vidhumahaścandrāḥ |
ekānnaviṃśatau syādakṣarasaṃkhyā padeṣviyaṃ devyāḥ || 217 ||
[Analyze grammar]

haldvayayutavasucitraguparisaṃkhyātasvavarṇāyāḥ |
mūlāntaṃ sārdhavarṇaṃ syānmāyāntaṃ varṇamekakam || 218 ||
[Analyze grammar]

śaktyantamekamaparānyāse vidhirudīritaḥ |
māyāntaṃ haltataḥ śaktiparyante svara ucyate || 219 ||
[Analyze grammar]

niṣkale śivatattve vai paro nyāsaḥ paroditaḥ |
parāparāpadānyeva hyaghoryādyaṣṭakadvaye || 220 ||
[Analyze grammar]

mantrāstadanusāreṇa tattveṣvetaddvayaṃ kṣipet |
piṇḍākṣarāṇāṃ sarveṣāṃ varṇasaṃkhyā vibhedataḥ || 221 ||
[Analyze grammar]

avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet |
bījāni sarvatattveṣu vyāptṛtvena prakalpayet || 222 ||
[Analyze grammar]

piṇḍānāṃ bījavannyāsamanye tu pratipedire |
akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ || 223 ||
[Analyze grammar]

śodhakanyāsamātreṇa sarvaṃ śodhyaṃ viśudhyati |
śrīmanmṛtyuñjayādau ca kathitaṃ parameṣṭhinā || 224 ||
[Analyze grammar]

adhunā nyāsamātreṇa bhūtaśuddhiḥ prajāyate |
dehaśuddhyarthamapyetattulyametena vastutaḥ || 225 ||
[Analyze grammar]

anyaprakaraṇoktaṃ yadyuktaṃ prakaraṇāntare |
jñāpakatvena sākṣādvā tatkiṃ nānyatra gṛhyate || 226 ||
[Analyze grammar]

mālinīmātṛkāṅgasya nyāso yo'rcāvidhau purā |
proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu || 227 ||
[Analyze grammar]

tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni |
dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane || 228 ||
[Analyze grammar]

aṅgulamāne devyā aṣṭādaśa vaibhavena padamanyat |
aparaṃ mānamidaṃ syāt kevalaśodhakamanunyāse || 229 ||
[Analyze grammar]

turyapadātpadaṣaṭke mānadvitayaṃ parāparaparākhyam |
dvādaśakaṃ dvādaśakaṃ tattvopari pūrvavattvanyat || 230 ||
[Analyze grammar]

kevalaśodhakamantranyāsābhiprāyato mahādevaḥ |
tattvakramoditamapi nyāsaṃ punarāha tadviruddhamapi || 231 ||
[Analyze grammar]

niṣkale padamekārṇaṃ yāvattrīṇi tu pārthive |
ityādinā tattvagatakramanyāsa udīritaḥ || 232 ||
[Analyze grammar]

punaśca mālinītantre vargavidyāvibhedataḥ |
dvidhā padānītyuktvākhyannyāsamanyādṛśaṃ vibhuḥ || 233 ||
[Analyze grammar]

ekaikaṃ dvyaṅgulaṃ jñeyaṃ tatra pūrvaṃ padatrayam |
aṣṭāṅgulāni catvāri daśāṅgulamataḥ param || 234 ||
[Analyze grammar]

dvyaṅgule dve pade cānye ṣaḍaṅgulamataḥ param |
dvādaśāṅgulamanyacca dve'nye pañcāṅgule pṛthak || 235 ||
[Analyze grammar]

padadvayaṃ catuṣparva tathānye dve dviparvaṇī |
evaṃ parāparādevyāḥ svatantro nyāsa ucyate || 236 ||
[Analyze grammar]

vidyādvayaṃ śiṣyatanau vyāptṛtvenaiva yojayet |
iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat || 237 ||
[Analyze grammar]

evaṃ śodhakamantrasya nyāse tadraśmiyogataḥ |
pāśajālaṃ vilīyeta taddhyānabalato guroḥ || 238 ||
[Analyze grammar]

śodhyatattve samastānāṃ yonīnāṃ tulyakālataḥ |
jananādbhogataḥ karmakṣaye syādapavṛktatā || 239 ||
[Analyze grammar]

dehaistāvadbhirasyāṇościtraṃ bhokturapi sphuṭam |
mano'nusandhirno viśvasaṃyogapravibhāgavat || 240 ||
[Analyze grammar]

niyatyā manaso dehamātre vṛttistataḥ param |
nānusandhā yataḥ saikasvāntayuktākṣakalpitā || 241 ||
[Analyze grammar]

pradeśavṛtti ca jñānamātmanastatra tatra tat |
bhogyajñānaṃ nānyadeheṣvanusandhānamarhati || 242 ||
[Analyze grammar]

yadā tu manasastasya dehavṛtterapi dhruvam |
yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā || 243 ||
[Analyze grammar]

yathāmalaṃ mano dūrasthitamapyāśu paśyati |
tathā pratyayadīkṣāyāṃ tattadbhuvanadarśanam || 244 ||
[Analyze grammar]

jananādiviyuktāṃ tu yadā dīkṣāṃ cikīrṣati |
tadāsmāduddharāmīti yuktamūhaprakalpanam || 245 ||
[Analyze grammar]

yadā śodhyaṃ vinā śoddhṛnyāsastatrāpi mantrataḥ |
jananādikramaṃ kuryāttattvasaṃśleṣavarjitam || 246 ||
[Analyze grammar]

ekākiśoddhṛnyāse ca jananādivivarjane |
tacchoddhṛsaṃpuṭaṃ nāma kevalaṃ parikalpayet || 247 ||
[Analyze grammar]

dravyayogena dīkṣāyāṃ tilājyākṣatataṇḍulam |
tattanmantreṇa juhuyājjanmayogaviyogayoḥ || 248 ||
[Analyze grammar]

yadā vijñānadīkṣāṃ tu kuryācchiṣyaṃ tadā bhṛśam |
tanmantrasaṃjalpabalāt paśyedā cāvikalpakāt || 249 ||
[Analyze grammar]

vikalpaḥ kila saṃjalpamayo yatsa vimarśakaḥ |
mantrātmāsau vimarśaśca śuddho'pāśavatātmakaḥ || 250 ||
[Analyze grammar]

nityaścānādivaradaśivābhedopakalpitaḥ |
tadyogāddaiśikasyāpi vikalpaḥ śivatāṃ vrajet || 251 ||
[Analyze grammar]

śrīsāraśāstre tadidaṃ parameśena bhāṣitam |
arthasya pratipattiryā grāhyagrāhakarūpiṇī || 252 ||
[Analyze grammar]

sā eva mantraśaktistu vitatā mantrasantatau |
parāmarśasvabhāvetthaṃ mantraśaktirudāhṛtā || 253 ||
[Analyze grammar]

parāmarśo dvidhā śuddhāśuddhatvānmantrabhedakaḥ |
uktaṃ śrīpauṣkare'nye ca brahmaviṣṇvādayo'ṇḍagāḥ || 254 ||
[Analyze grammar]

prādhānikāḥ sāñjanāste sāttvarājasatāmasāḥ |
tairaśuddhaparāmarśāttanmayībhāvito guruḥ || 255 ||
[Analyze grammar]

vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane |
ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ || 256 ||
[Analyze grammar]

śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ |
nanu svatantrasaṃjalpayogādastu vimarśitā || 257 ||
[Analyze grammar]

prākkutaḥ sa vimarśāccetkutaḥ so'pi nirūpaṇe |
ādyastathāvikalpatvapradaḥ syādupadeṣṭṛtaḥ || 258 ||
[Analyze grammar]

yaḥ saṃkrānto'bhijalpaḥ syāttasyāpyanyopadeṣṭṛtaḥ |
pūrvapūrvakramāditthaṃ ya evādiguroḥ purā || 259 ||
[Analyze grammar]

saṃjalpo hyabhisaṃkrāntaḥ so'dyāpyastīti gṛhyatām |
yastathāvidhasaṃjalpabalātko'pi svatantrakaḥ || 260 ||
[Analyze grammar]

vimarśaḥ kalpyate so'pi tadātmaiva suniścitaḥ |
ghaṭakumbha itītthaṃ vā yadi bhedo nirūpyate || 261 ||
[Analyze grammar]

so'pyanyakalpanādāyī hyanādṛtyaḥ prayatnataḥ |
paṇāyate karotīti vikalpasyocitau sphuṭam || 262 ||
[Analyze grammar]

karapāṇyabhijalpau tau saṃkīryetāṃ kathaṃ kila |
śabdācchabdāntare tena vyutpattirvyavadhānataḥ || 263 ||
[Analyze grammar]

vyavahārāttu sā sākṣāccitropākhyāvimarśinī |
tadvimarśodayaḥ prācyasvavimarśamayaḥ sphuret || 264 ||
[Analyze grammar]

yāvadbālasya saṃvittirakṛtrimavimarśane |
tena tanmantraśabdārthaviśeṣotthaṃ vikalpanam || 265 ||
[Analyze grammar]

śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ |
yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam || 266 ||
[Analyze grammar]

tattasyaiva kuto'nyasya tatkasmādanyakalpanā |
etadarthaṃ guroryatnāllakṣaṇe tatra tatra tat || 267 ||
[Analyze grammar]

lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ |
tena mantrārthasaṃbodhe mantravārtikamādarāt || 268 ||
[Analyze grammar]

ūhāpohaprayogaṃ vā sarvathā gururācaret |
mantrārthavidabhāve tu sarvathā mantratanmayam || 269 ||
[Analyze grammar]

guruṃ kuryāt tadabhyāsāttatsaṃkalpamayo hyasau |
tatsamānābhisaṃjalpo yadā mantrārthabhāvanāt || 270 ||
[Analyze grammar]

gurorbhavettadā sarvasāmye ko bheda ucyatām |
aṃśenāpyatha vaiṣamye na tato'rthakriyā hi sā || 271 ||
[Analyze grammar]

gomayātkīṭataḥ kīṭa ityevaṃ nyāyato yadā |
saṃjalpāntarato'pyarthakriyāṃ tāmeva paśyati || 272 ||
[Analyze grammar]

tadaiṣa satyasaṃjalpaḥ śiva eveti kathyate |
sa yadvakti tadeva syānmantro bhogāpavargadaḥ || 273 ||
[Analyze grammar]

naiṣo'bhinavaguptasya pakṣo mantrārpitātmanaḥ |
yo'rthakriyāmāha bhinnāṃ kīṭayorapi tādṛśoḥ || 274 ||
[Analyze grammar]

mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret |
tanmantra eva śabdaḥ sa paraṃ tatra ghaṭādivat || 275 ||
[Analyze grammar]

kāntāsaṃbhogasaṃjalpasundaraḥ kāmukaḥ sadā |
tatsaṃskṛto'pyanyadeṣa kurvansvātmani tṛpyati || 276 ||
[Analyze grammar]

tathā tanmantrasaṃjalpabhāvito'nyadapi bruvan |
anicchurapi tadrūpastathā kāryakaro dhruvam || 277 ||
[Analyze grammar]

vikalpayannapyekārthaṃ yato'nyadapi paśyati |
viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane || 278 ||
[Analyze grammar]

yadi vā viṣanāśe'pi hetubhedādvicitratā |
dhātvāpyāyādikānantakāryabhedādbhaviṣyati || 279 ||
[Analyze grammar]

tadevaṃ mantrasaṃjalpavikalpābhyāsayogataḥ |
bhāvyavastusphuṭībhāvaḥ saṃjalpahrāsayogataḥ || 280 ||
[Analyze grammar]

vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ |
gṛhṇāti bhāsanopāyaṃ bhāte tatra tu tena kim || 281 ||
[Analyze grammar]

evaṃ saṃjalpanirhrāse suparisphuṭatātmakam |
akṛttrimavimarśātma sphuredvastvavikalpakam || 282 ||
[Analyze grammar]

nirvikalpā ca sā saṃvidyadyathā paśyati sphuṭam |
tattathaiva tathātmatvādvastuno'pi bahiḥsthiteḥ || 283 ||
[Analyze grammar]

viśeṣatastvamāyīyaśivatābhedaśālinaḥ |
mokṣe'bhyupāyaḥ saṃjalpo bandhamokṣau tataḥ kila || 284 ||
[Analyze grammar]

vikalpe'pi guroḥ samyagabhinnaśivatājuṣaḥ |
avikalpakaparyantapratīkṣā nopayujyate || 285 ||
[Analyze grammar]

tadvimarśasvabhāvā hi sā vācyā mantradevatā |
mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane || 286 ||
[Analyze grammar]

nikaṭasthā yathā rājñāmanyeṣāṃ sādhayantyalam |
siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ parām || 287 ||
[Analyze grammar]

uktābhiprāyagarbhaṃ taduktaṃ śrīmālinīmate |
mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila || 288 ||
[Analyze grammar]

yogamekatvamicchanti vastuno'nyena vastunā |
tadvastu jñeyamityuktaṃ heyatvādiprasiddhaye || 289 ||
[Analyze grammar]

tatprasiddhyai śivenoktaṃ jñānaṃ yadupavarṇitam |
sabījayogasaṃsiddhyai mantralakṣaṇamapyalam || 290 ||
[Analyze grammar]

na cādhikāritā dīkṣāṃ vinā yoge'sti śāṅkare |
kriyājñānavibhedena sā ca dvedhā nigadyate || 291 ||
[Analyze grammar]

dvividhā sā prakartavyā tena caitadudāhṛtam |
naca yogādhikāritvamekamevānayā bhavet || 292 ||
[Analyze grammar]

api mantrādhikāritvaṃ muktiśca śivadīkṣayā |
anenaitadapi proktaṃ yogī tattvaikyasiddhaye || 293 ||
[Analyze grammar]

mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ |
mantrābhyāsena bhogaṃ vā mokṣaṃ vāpi prasādhayan || 294 ||
[Analyze grammar]

tatrādhikāritālabdhyai dīkṣāṃ gṛhṇīta daiśikāt |
tena mantrajñānayogabalādyadyatprasādhayet || 295 ||
[Analyze grammar]

tatsyādasyānyatattve'pi yuktasya guruṇā śiśoḥ |
dīkṣā hyasyopayujyeta saṃskriyāyāṃ sa saṃskṛtaḥ || 296 ||
[Analyze grammar]

svabalenaiva bhogaṃ vā mokṣaṃ vā labhate budhaḥ |
tena vijñānayogādibalī prāk samayī bhavan || 297 ||
[Analyze grammar]

putrako vā na tāvānsyādapitu svabalocitaḥ |
yastu vijñānayogādivandhyaḥ so'ndho yathā pathi || 298 ||
[Analyze grammar]

daiśikāyatta eva syādbhoge muktau ca sarvathā |
dīkṣā ca kevalā jñānaṃ vināpi nijamāntaram || 299 ||
[Analyze grammar]

mocikaiveti kathitaṃ yuktyā cāgamataḥ purā |
yastu dīkṣākṛtāmevāpekṣya yojanikāṃ śiśuḥ || 300 ||
[Analyze grammar]

sphuṭībhūtyai taducitaṃ jñānaṃ yogamathāśritaḥ |
so'pi yatraiva yuktaḥ syāttanmayatvaṃ prapadyate || 301 ||
[Analyze grammar]

gurudīkṣāmantraśāstrādhīnasarvasthitistataḥ |
duṣṭānāmeva sarveṣāṃ bhūtabhavyabhaviṣyatām || 302 ||
[Analyze grammar]

karmaṇāṃ śodhanaṃ kāryaṃ bubhukṣorna śubhātmanām |
yaḥ punarlaukikaṃ bhogaṃ rājyasvargādikaṃ śiśuḥ || 303 ||
[Analyze grammar]

tyaktvā lokottaraṃ bhogamīpsustasya śubheṣvapi |
tatra dravyamayīṃ dīkṣāṃ kurvannājyatilādikaiḥ || 304 ||
[Analyze grammar]

karmāsya śodhayāmīti juhuyāddaiśikottamaḥ |
jñānamayyāṃ tu dīkṣāyāṃ tadviśuddhyati sandhitaḥ || 305 ||
[Analyze grammar]

guroḥ svasaṃvidrūḍhasya balāttatprakṣayo bhavet |
yadāsyāśubhakarmāṇi śuddhāni syustadā śubham || 306 ||
[Analyze grammar]

svatāratamyāśrayaṇādadhvamadhye prasūtidam |
śubhapākakramopāttaphalabhogasamāptitaḥ || 307 ||
[Analyze grammar]

yatraiṣa yojitastatstho bhāvikarmakṣaye kṛte |
bhāvināṃ cādyadehasthadehāntaravibhedinām || 308 ||
[Analyze grammar]

aśubhāṃśaviśuddhau syādbhogasyaivānupakṣayaḥ |
bhuñjānasyāsya satataṃ bhogānmāyālayāntataḥ || 309 ||
[Analyze grammar]

na duḥkhaphaladaṃ dehādyadhvamadhye'pi kiṃcana |
tato māyālaye bhuktasamastasukhabhogakaḥ || 310 ||
[Analyze grammar]

niṣkale sakale vaiti layaṃ yojanikābalāt |
iti prameyaṃ kathitaṃ dīkṣā kāle guroryathā || 311 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka ṣoḍaśamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: