Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 10 - daśamamāhnikam

atha śrītantrāloke daśamamāhnikam |
ucyate trikaśāstrekarahasyaṃ tattvabhedanam || 1 ||
[Analyze grammar]

teṣāmamīṣāṃ tattvānāṃ svavargeṣvanugāminām |
bhedāntaramapi proktaṃ śāstre'tra śrītrikābhidhe || 2 ||
[Analyze grammar]

śaktimacchaktibhedena dharādyaṃ mūlapaścimam |
bhidyate pañcadaśadhā svarūpeṇa sahānarāt || 3 ||
[Analyze grammar]

kalāntaṃ bhedayugghīnaṃ rudravatpralayākalaḥ |
tadvanmāyā ca navadhā jñākalāḥ saptadhā punaḥ || 4 ||
[Analyze grammar]

mantrāstadīśāḥ pāñcadhye mantreśapatayastridhā |
śivo na bhidyate svaikaprakāśaghanacinmayaḥ || 5 ||
[Analyze grammar]

śivo mantramaheśeśamantrā akalayukkalī |
śaktimantaḥ sapta tathā śaktayastaccaturdaśa || 6 ||
[Analyze grammar]

svaṃ svarūpaṃ pañcadaśaṃ tadbhūḥ pañcadaśātmikā |
tathāhi tisro devasya śaktayo varṇitāḥ purā || 7 ||
[Analyze grammar]

tā eva mātṛmāmeyatrairūpyeṇa vyavasthitāḥ |
parāṃśo mātṛrūpo'tra pramāṇāṃśaḥ parāparaḥ || 8 ||
[Analyze grammar]

meyo'paraḥ śaktimāṃśca śaktiḥ svaṃ rūpamityadaḥ |
tatra svarūpaṃ bhūmeryatpṛthagjaḍamavasthitam || 9 ||
[Analyze grammar]

mātṛmānādyupadhibhirasaṃjātoparāgakam |
sakalādiśivāntaistu mātṛbhirvedyatāsya yā || 10 ||
[Analyze grammar]

śaktimadbhiranudbhūtaśaktibhiḥ sapta tadbhidaḥ |
sakalādiśivāntānāṃ śaktiṣūdrecitātmasu || 11 ||
[Analyze grammar]

vedyatājanitāḥ sapta bhedā iti caturdaśa |
sakalasya pramāṇāṃśo yo'sau vidyākalātmakaḥ || 12 ||
[Analyze grammar]

sāmānyātmā sa śaktitve gaṇito natu tadbhidaḥ |
layākalasya mānāṃśaḥ sa eva paramasphuṭaḥ || 13 ||
[Analyze grammar]

jñānākalasya mānaṃ tu galadvidyākalāvṛti |
aśuddhavidyākalanādhvaṃsasaṃskārasaṃgatā || 14 ||
[Analyze grammar]

prabubhutsuḥ śuddhavidyā santrāṇāṃ karaṇaṃ bhavet |
prabuddhā śuddhavidyā tu tatsaṃskāreṇa saṃgatā || 15 ||
[Analyze grammar]

mānaṃ mantreśvarāṇāṃ syāttatsaṃskāravivarjitā |
mānaṃ mantramaheśānāṃ karaṇaṃ śaktirucyate || 16 ||
[Analyze grammar]

svātantryamātrasadbhāvā yā tvicchā śaktiraiśvarī |
śivasya saiva karaṇaṃ tayā vetti karoti ca || 17 ||
[Analyze grammar]

ā śivātsakalāntaṃ ye mātāraḥ sapta te dvidhā |
nyagbhūtodriktaśaktitvāttadbhedo vedyabhedakaḥ || 18 ||
[Analyze grammar]

tathāhi vedyatā nāma bhāvasyaiva nijaṃ vapuḥ |
caitreṇa vedyaṃ vedmīti kiṃhyatra pratibhāsatām || 19 ||
[Analyze grammar]

nanu caitrīyavijñānamātramatra prakāśate |
vedyatākhyastu no dharmo bhāti bhāvasya nīlavat || 20 ||
[Analyze grammar]

vedyatā ca svabhāvena dharmo bhāvasya cettataḥ |
sarvānpratyeva vedyaḥ syāddhaṭanīlādidharmavat || 21 ||
[Analyze grammar]

atha vedakasaṃvittibalādvedyatvadharmabhāk |
bhāvastathāpi doṣo'sau kuvindakṛtavastravat || 22 ||
[Analyze grammar]

vedyatākhyastu yo dharmaḥ so'vedyaścetkhapuṣpavat |
vedyaścedasti tatrāpi vedyetatyanavasthitiḥ || 23 ||
[Analyze grammar]

tato na kiṃcidvedyaṃ syānmūrchitaṃ tu jagadbhavet |
nanu vijñātrupādhyaṃ śo paskṛtaṃ vapurucyatām || 24 ||
[Analyze grammar]

bhāvasyārthaprakāśātma yathā jñānamidaṃ tvasat |
ekavijñātṛvedyatve na jñātrantaravedyatā || 25 ||
[Analyze grammar]

samastajñātṛvedyatve naikavijñātṛvedyatā |
tasmānna vedyatā nāma bhāvadharmo'sti kaścana || 26 ||
[Analyze grammar]

bhāvasya vedyatā saiva saṃvido yaḥ samudbhavaḥ |
arthagrahaṇarūpaṃ hi yatra vijñānamātmani || 27 ||
[Analyze grammar]

samavaiti prakāśyo'rthastaṃ pratyeṣaiva vedyatā |
atra brūmaḥ padārthānāṃ na dharmo yadi vedyatā || 28 ||
[Analyze grammar]

avedyā eva te saṃsyurjñāne satyapi varṇite |
yathāhi pṛthubudhnādirūpe kumbhasya satyapi || 29 ||
[Analyze grammar]

atadātmā paṭo naiti pṛthubudhnādirūpatām |
tathā satyapi vijñāne vijñātṛsamavāyini || 30 ||
[Analyze grammar]

avedyadharmakā bhāvāḥ kathaṃ vedyatvamāpnuyuḥ |
anarthaḥ sumahāṃścaiṣa dṛśyatāṃ vastu yatsvayam || 31 ||
[Analyze grammar]

prakāśātma na tatsaṃviccāprakāśā tadāśrayaḥ |
aprakāśo manodīpacakṣurādi tathaiva tat || 32 ||
[Analyze grammar]

kiṃ tatprakāśatāṃ nāma supte jagati sarvataḥ |
jñānasyārthaprakāśatvaṃ nanu rūpaṃ pradīpavat || 33 ||
[Analyze grammar]

apūrvamatra viditaṃ narīnṛtyāmahe tataḥ |
arthaprakāśo jñānasya yadrūpaṃ tannirūpyatām || 34 ||
[Analyze grammar]

arthaḥ prakāśaścedrūpamartho vā jñānameva vā |
athārthasya prakāśo yastadrūpamiti bhaṇyate || 35 ||
[Analyze grammar]

ṣaṣṭhī kartari cedukto doṣa eva duruddharaḥ |
atha karmaṇi ṣaṣṭhyeṣā ṇyarthastatra hṛdi sthitaḥ || 36 ||
[Analyze grammar]

tathā cedaṃ darśayāmaḥ kiṃ prakāśaḥ prakāśate |
aprakāśo'pi naivāsau tathāpi ca na kiṃcana || 37 ||
[Analyze grammar]

tarhi loke kathaṃ ṇyarthaḥ ucyate cetanasthitau |
mukhyo ṇyarthasya viṣayo jaḍeṣu tvaupacārikaḥ || 38 ||
[Analyze grammar]

tathāhi gantuṃ śakto'pi caitro'nyāyattatāṃ gateḥ |
manvāna eva vaktyasmi gamitaḥ svāmineti hi || 39 ||
[Analyze grammar]

svāmyapyasya gatau śaktiṃ buddhvā svādhīnatāṃ sphuṭam |
paśyannivṛttimāśaṃkya gamayāmīti bhāṣate || 40 ||
[Analyze grammar]

preryaprerakayorevaṃ maulikī ṇyarthasaṃgatiḥ |
tadabhiprāyato'nyo'pi loke vyavaharettathā || 41 ||
[Analyze grammar]

śaraṃ gamayatītyatra punarvegākhyasaṃskriyām |
vidadhatprerakammanya upacāreṇa jāyate || 42 ||
[Analyze grammar]

vāyuradriṃ pātayatītyatra dvāvapi tau jaḍau |
draṣṭṛbhiḥ prerakapreryavapuṣā parikalpitau || 43 ||
[Analyze grammar]

itthaṃ jaḍena saṃbandhe na mukhyā ṇyarthasaṃgatiḥ |
āstāmanyatra vitatametadvistarato mayā || 44 ||
[Analyze grammar]

arthe prakāśanā seyamupacārastato bhavet |
astu cedbhāsate tarhi sa eva patadadrivat || 45 ||
[Analyze grammar]

upacāre nimittena kenāpi kila bhūyate |
vāyuḥ pātayatītyatra nimittaṃ tatkṛtā kriyā || 46 ||
[Analyze grammar]

girau yenaiṣa saṃyoganāśādbhraṃśaṃ prapadyate |
iha tu jñānamarthasya na kiṃcitkarameva tat || 47 ||
[Analyze grammar]

upacāraḥ kathaṃ nāma bhavetso'pi hyavastusan |
aprakāśita evārthaḥ prakāśatvopacārataḥ || 48 ||
[Analyze grammar]

tādṛgeva śiśuḥ kiṃ hi dahatyagnyupacārataḥ |
śiśau vahnyupacāre yadbījaṃ taikṣṇyādi tacca sat || 49 ||
[Analyze grammar]

prakāśatvopacāre tu kiṃ bījaṃ yatra satyatā |
siddhe hi cetane yukta upacāraḥ sa hi sphuṭam || 50 ||
[Analyze grammar]

adhyāropātmakaḥ so'pi pratisaṃdhānajīvitaḥ |
na cādyāpi kimapyasti cetanaṃ jñānamapyadaḥ || 51 ||
[Analyze grammar]

aprakāśaṃ tadanyena tatprakāśe'pyayaṃ vidhiḥ |
nanu pradīpo rūpasya prakāśaḥ kathamīdṛśam || 52 ||
[Analyze grammar]

atrāpi na vahantyetāḥ kiṃ nu yuktivikalpanāḥ |
yādṛśā svena rūpeṇa dīpo rūpaṃ prakāśayet || 53 ||
[Analyze grammar]

tādṛśā svayamapyeṣa bhāti jñānaṃ tu no tathā |
pradīpaścaiṣa bhāvānāṃ prakāśatvaṃ dadātyalam || 54 ||
[Analyze grammar]

anyathā na prakāśerannabhede cedṛśo vidhiḥ |
tasmātprakāśa evāyaṃ pūrvoktaḥ paramaḥ śivaḥ || 55 ||
[Analyze grammar]

yathā yathā prakāśeta tattadbhāvavapuḥ sphuṭam |
evaṃ ca nīlatā nāma yathā kācitprakāśate || 56 ||
[Analyze grammar]

tadvaccakāsti vedyatvaṃ tacca bhāvāṃśapṛṣṭhagam |
phalaṃ prakaṭatārthasya saṃvidveti dvayaṃ tataḥ || 57 ||
[Analyze grammar]

vipakṣato rakṣitaṃ ca saṃdhānaṃ cāpi tanmithaḥ |
tathāhi nibhṛtaścauraścaitravedyamiti sphuṭam || 58 ||
[Analyze grammar]

buddhvā nādatta evāśu parīpsāvivaśo'pi san |
seyaṃ paśyati māṃ netratribhāgeneti sādaram || 59 ||
[Analyze grammar]

svaṃ dehamamṛteneva siktaṃ paśyati kāmukaḥ |
na caitajjñānasaṃvittimātraṃ bhāvāṃśapṛṣṭhagam || 60 ||
[Analyze grammar]

arthakriyākaraṃ taccenna dharmaḥ konvasau bhavet |
yaccoktaṃ vedyatādharmā bhāvaḥ sarvānapi prati || 61 ||
[Analyze grammar]

syādityetatsvapakṣaghnaṃ duṣprayogāstravattava |
asmākaṃ tu svaprakāśaśivatāmātravādinām || 62 ||
[Analyze grammar]

anyaṃ prati cakāstīti vaca eva na vidyate |
sarvānprati ca tannīlaṃ sa ghaṭaśceti yadvacaḥ || 63 ||
[Analyze grammar]

tadapyaviditaprāyaṃ gṛhītaṃ mugdhabuddhibhiḥ |
nahi kālāgnirudrīyakāyāvagatanīlimā || 64 ||
[Analyze grammar]

tava nīlaḥ kiṃ nu pīto maivaṃ bhūnnatu nīlakaḥ |
na kaṃcitprati nīlo'sau nīlo vā yaṃ prati sthitaḥ || 65 ||
[Analyze grammar]

taṃ pratyeva sa vedyaḥ syātsaṃkalpadvārako'ntataḥ |
yathā cārthaprakāśātma jñānaṃ saṃgīryate tvayā || 66 ||
[Analyze grammar]

tathā tajjñātṛvedyatvaṃ bhāvīyaṃ rūpamucyatām |
na ca jñātātra niyataḥ kaścijjñāne yathā tava || 67 ||
[Analyze grammar]

arthe jñātā yadā yo yastadvedyaṃ vapurucyatām |
tattadvijñātṛvedyatvaṃ sarvānpratyeva bhāsatām || 68 ||
[Analyze grammar]

ityevaṃ codayanmanye vrajedbadhiradhuryatām |
nahyanyaṃ prati vai kaṃcidbhāti sā vedyatā tathā || 69 ||
[Analyze grammar]

bhāvasya rūpamityukte keyamasthānavaidhurī |
anena nītimārgeṇa nirmūlamapasāritā || 70 ||
[Analyze grammar]

anavasthā tathā hyanyairnīlādyaiḥ sadṛśī na sā |
vedyatā kiṃtu dharmo'sau yadyogātsarvadharmavān || 71 ||
[Analyze grammar]

dharmī vedyatvamabhyeti sa sattāsamavāyavat |
brūṣe yathā hi kurute sattā satyasataḥ sataḥ || 72 ||
[Analyze grammar]

samavāyo'pi saṃśliṣṭaḥ śliṣṭānaśliṣṭatājuṣaḥ |
antyo viśeṣo vyāvṛttirūpo vyāvṛttivarjitān || 73 ||
[Analyze grammar]

vyāvṛttān śvetimā śuklamaśuklaṃ gamanaṃ tathā |
tadvannīlādidharmāṃśayukto dharmī svayaṃ sthitaḥ || 74 ||
[Analyze grammar]

avedyo vedyatārūpāddharmādvedyatvamāgataḥ |
vedyatā bhāsamānā ca svayaṃ nīlādidharmavat || 75 ||
[Analyze grammar]

aprakāśā svaprakāśāddharmādeti prakāśatām |
prakāśe khalu viśrāntiṃ viśvaṃ śrayati cettataḥ || 76 ||
[Analyze grammar]

nānyā kācidapekṣāsya kṛtakṛtyasya sarvataḥ |
yathā ca śivanāthena svātantryādbhāsyate bhidā || 77 ||
[Analyze grammar]

nīlādivattathaivāyaṃ vedyatā dharma ucyate |
evaṃ siddhaṃ hi vedyatvaṃ bhāvadharmo'stu kā ghṛṇā || 78 ||
[Analyze grammar]

idaṃ tu cintyaṃ sakalaparyantoktapramātṛbhiḥ |
vedyatvamekarūpaṃ syāccāturdaśyamataḥ kutaḥ || 79 ||
[Analyze grammar]

ucyate paripūrṇaṃ cedbhāvīyaṃ rūpamucyate |
tadvibhurbhairavo devo bhagavāneva bhaṇyate || 80 ||
[Analyze grammar]

atha tannijamāhātmyakalpitoṃ'śāṃśikākramaḥ |
sahyate kiṃ kṛtaṃ tarhi proktakalpanayānayā || 81 ||
[Analyze grammar]

ata eva yadā yena vapuṣā bhāti yadyathā |
tadā tathā tattadrūpamityeṣopaniṣatparā || 82 ||
[Analyze grammar]

caitreṇa vedyaṃ jānāmi dvābhyāṃ bahubhirapyatha |
mantreṇa tanmaheśena śivenodriktaśaktinā || 83 ||
[Analyze grammar]

anyādṛśena vetyevaṃ bhāvo bhāti yathā tathā |
arthakriyādivaicitryamabhyetyaparisaṃkhyayā || 84 ||
[Analyze grammar]

tathā hyekāgrasakalasāmājikajanaḥ khalu |
nṛttaṃ gītaṃ sudhāsārasāgaratvena manyate || 85 ||
[Analyze grammar]

tata evocyate mallanaṭaprekṣopadeśane |
sarvapramātṛtādātmyaṃ pūrṇarūpānubhāvakam || 86 ||
[Analyze grammar]

tāvanmātrārthasaṃvittituṣṭāḥ pratyekaśo yadi |
kaḥ saṃbhūya guṇasteṣāṃ pramātraikyaṃ bhavecca kim || 87 ||
[Analyze grammar]

yadā tu tattadvedyatvadharmasaṃdarbhagarbhitam |
tadvastu śuṣkātprāgrūpādanyadyuktamidaṃ tadā || 88 ||
[Analyze grammar]

śāstre'pi tattadvedyatvaṃ viśiṣṭārthakriyākaram |
bhūyasaiva tathāca śrīmālinīvijayottare || 89 ||
[Analyze grammar]

tathā ṣaḍvidhamadhvānamanenādhiṣṭhitaṃ smaret |
adhiṣṭhānaṃ hi devena yadviśvasya pravedanam || 90 ||
[Analyze grammar]

tadīśavedyatvenetthaṃ jñātaṃ prakṛtakāryakṛt |
evaṃ siddhaṃ vedyatākhyo dharmo bhāvasya bhāsate || 91 ||
[Analyze grammar]

tadanābhāsayoge tu svarūpamiti bhaṇyate |
upādhiyogitāśaṅkāmapahastayato'sphuṭam || 92 ||
[Analyze grammar]

svātmano yena vapuṣā bhātyarthastatsvakaṃ vapuḥ |
jānāmi ghaṭamityatra vedyatānuparāgavān || 93 ||
[Analyze grammar]

ghaṭa eva svarūpeṇa bhāta ityapadiśyate |
nanu tatra svayaṃvedyabhāvo mantrādyapekṣayā || 94 ||
[Analyze grammar]

api cāstyeva nanvastu natu sanpratibhāsate |
avedyameva kālāgnivapurmeroḥ parā diśaḥ || 95 ||
[Analyze grammar]

mameti saṃvidi paraṃ śuddhaṃ vastu prakāśate |
bhātatvādvedyamapi tanna vedyatvena bhāsanāt || 96 ||
[Analyze grammar]

avedyameva bhānaṃ hi tathā kamanuyuñjmahe |
evaṃ pañcadaśātmeyaṃ dharā tadvajjalādayaḥ || 97 ||
[Analyze grammar]

avyaktāntā yato'styeṣāṃ sakalaṃ prati vedyatā |
yattūcyate kalādyena dharāntena samanvitāḥ || 98 ||
[Analyze grammar]

sakalā iti tatkośaṣaṭkodrekopalakṣaṇam |
udbhūtāśuddhacidrāgakalādirasakañcukāḥ || 99 ||
[Analyze grammar]

sakalālayasaṃjñāstu nyagbhūtākhilakañcukāḥ |
jñānākalāstu dhvastaitatkañcukā iti nirṇayaḥ || 100 ||
[Analyze grammar]

tena pradhāne vedye'pi pumānudbhūtakañcukaḥ |
pramātāstyeva sakalaḥ pāñcadaśyamataḥ sthitam || 101 ||
[Analyze grammar]

pāñcadaśyaṃ dharādhantarniviṣṭe sakale'pi ca |
sakalāntaramastyeva prameye'trāpi mātṛ hi || 102 ||
[Analyze grammar]

sthūlāvṛtādisaṃkocatadanyavyāptṛtājuṣaḥ |
pītādyāḥ sthirakampratvāccaturdaśa dharādiṣu || 103 ||
[Analyze grammar]

svarūpībhūtajaḍatāḥ prāṇadehapathe tataḥ |
pramātṛtājuṣaḥ proktā dhāraṇā vijayottare || 104 ||
[Analyze grammar]

yadā tu meyatā puṃsaḥ kalāntasya prakalpyate |
tadudbhūtaḥ kañcukāṃśo meyo nāsya pramātṛtā || 105 ||
[Analyze grammar]

ataḥ sakalasaṃjñasya pramātṛtvaṃ na vidyate |
trayodaśatvaṃ tacchaktiśaktimaddvayavarjanāt || 106 ||
[Analyze grammar]

nyagbhūtakañcuko mātā yuktastatra layākalaḥ |
māyāniviṣṭo vijñānākalādyāḥ prāgvadeva tu || 107 ||
[Analyze grammar]

māyātattve jñeyarūpe kañcukanyagbhavo'pi yaḥ |
so'pi meyaḥ kañcukaikyaṃ yato māyā susūkṣmikā || 108 ||
[Analyze grammar]

vijñānākala evātra tato mātāpakañcukaḥ |
māyāniviṣṭe'pyakale tathetyekādaśātmatā || 109 ||
[Analyze grammar]

vijñānakevale vedye kañcukadhvaṃsasusthite |
udbubhūṣuprabodhānāṃ mantrāṇāmeva mātṛtā || 110 ||
[Analyze grammar]

te'pi mantrā yadā meyāstadā mātā tadīśvaraḥ |
sa hyudbhavātpūrṇabodhastasminprāpte tu meyatām || 111 ||
[Analyze grammar]

udbhūtapūrṇarūpo'sau mātā mantramaheśvaraḥ |
tasminvijñeyatāṃ prāpte svaprakāśaḥ paraḥ śivaḥ || 112 ||
[Analyze grammar]

pramātā svakatādātmyabhāsitākhilavedyakaḥ |
śivaḥ pramātā no meyo hyanyādhīnaprakāśatā || 113 ||
[Analyze grammar]

meyatā sā na tatrāsti svaprakāśo hyasau prabhuḥ |
svaprakāśe'tra kasmiṃścidanabhyupagate sati || 114 ||
[Analyze grammar]

aprakāśātprakāśatve hyanavasthā duruttarā |
tataśca suptaṃ viśvaṃ syānna caivaṃ bhāsate hi tat || 115 ||
[Analyze grammar]

anyādhīnaprakāśaṃ hi tadbhātyanyastvasau śivaḥ |
ityasya svaprakāśatve kimanyairyuktiḍambaraiḥ || 116 ||
[Analyze grammar]

mānānāṃ hi paro jīvaḥ sa evetyuktamāditaḥ |
nanvasti svaprakāśe'pi śive vedyatvamīdṛśaḥ || 117 ||
[Analyze grammar]

upadeśopadeṣṭṛtvavyavahāro'nyathā katham |
satyaṃ sa tu tathā sṛṣṭaḥ parameśena vedyatām || 118 ||
[Analyze grammar]

nīto mantramaheśādikakṣyāṃ samadhiśāyyate |
tathābhūtaśca vedyo'sau nānavacchinnasaṃvidaḥ || 119 ||
[Analyze grammar]

pūrṇasya vedyatā yuktā parasparavirodhataḥ |
tathā vedyasvabhāve'pi vastuto na śivātmatām || 120 ||
[Analyze grammar]

ko'pi bhāvaḥ projjhatīti satyaṃ tadbhāvanā phalet |
śrīpūrvaśāstre tenoktaṃ śivaḥ sākṣānna bhidyate || 121 ||
[Analyze grammar]

sākṣātpadenāyamarthaḥ samastaḥ prasphuṭīkṛtaḥ |
nanvekarūpatāyuktaḥ śivastadvaśato bhavet || 122 ||
[Analyze grammar]

trivedatāmantramahānāthe kātra vivāditā |
maheśvareśamantrāṇāṃ tathā kevalinordvayoḥ || 123 ||
[Analyze grammar]

anantabhedataikaikaṃ sthitā sakalavatkila |
tato layākale meye pramātāsti layākalaḥ || 124 ||
[Analyze grammar]

atastrayodaśatvaṃ syāditthaṃ naikādaśātmatā |
vijñānākalavedyatve'pyanyo jñānākalo bhavet || 125 ||
[Analyze grammar]

mātā tadekādaśatā syānnaiva tu navātmatā |
evaṃ mantratadīśānāṃ mantreśāntarasaṃbhave || 126 ||
[Analyze grammar]

vedyatvānnava sapta syuḥ sapta pañca tu te katham |
ucyate satyamastyeṣā kalanā kiṃtu susphuṭaḥ || 127 ||
[Analyze grammar]

yathātra sakale bhedo na tathā tvakalādike |
anantāvāntaredṛkṣayonibhedavataḥ sphuṭam || 128 ||
[Analyze grammar]

caturdaśavidhasyāsya sakalasyāsti bheditā |
layākale tu saṃskāramātrātsatyapyasau bhidā || 129 ||
[Analyze grammar]

akalena viśeṣāya sakalasyaiva yujyate |
vijñānakevalādīnāṃ tāvatyapi na vai bhidā || 130 ||
[Analyze grammar]

śivasvācchandyamātraṃ tu bhedāyaiṣāṃ vijṛmbhate |
ityāśayena saṃpaśyanviśeṣaṃ sakalādiha || 131 ||
[Analyze grammar]

layākalādau novāca trāyodaśyādikaṃ vibhuḥ |
nanvastu vedyatā bhāvadharmaḥ kiṃtu layākalau || 132 ||
[Analyze grammar]

manvāte neha vai kiṃcittadapekṣā tvasau katham |
śrūyatāṃ saṃvidaikātmyatattve'sminsaṃvyavasthite || 133 ||
[Analyze grammar]

jaḍe'pi citirastyeva bhotsyamāne tu kā kathā |
svabodhāvasare tāvadbhotsyate layakevalī || 134 ||
[Analyze grammar]

dvividhaśca prabodho'sya mantratvāya bhavāya ca |
bhāvanādibalādanyavaiṣṇavādinayoditāt || 135 ||
[Analyze grammar]

yathāsvamādharauttaryavicitrātsaṃskṛtastathā |
līnaḥ prabuddho mantratvaṃ tadīśatvamathaiti vā || 136 ||
[Analyze grammar]

svātantryavarjitā ye tu balānmohavaśīkṛtāḥ |
layākalātsvasaṃskārātprabuddhyante bhavāya te || 137 ||
[Analyze grammar]

jñānākalo'pi mantreśamaheśatvāya budhyate |
mantrāditvāya vā jātu jātu saṃsṛtaye'pi vā || 138 ||
[Analyze grammar]

avatāro hi vijñāniyogibhāve'sya bhidyate |
uktaṃ ca bodhayāmāsa sa sisṛkṣurjagatprabhuḥ || 139 ||
[Analyze grammar]

vijñānakevalānaṣṭāviti śrīpūrvaśāsane |
ataḥ prabhotsyamānatve yānayorbodhayogyatā || 140 ||
[Analyze grammar]

tadbalādvedyatāyogyabhāvenaivātra vedyatā |
tathāhi gāḍhanidre'pi priye'nāśaṅkitāgatām || 141 ||
[Analyze grammar]

māṃ drakṣyatīti nāṅgeṣu sveṣu mātyabhisārikā |
evaṃ śivo'pi manute etasyaitatpravedyatām || 142 ||
[Analyze grammar]

yāsyatīti sṛjāmīti tadānīṃ yogyataiva sā |
vedyatā tasya bhāvasya bhoktṛtā tāvatī ca sā || 143 ||
[Analyze grammar]

layākalasya citro hi bhogaḥ kena vikalpyate |
yathā yathā hi samvittiḥ sa hi bhogaḥ sphuṭo'sphuṭaḥ || 144 ||
[Analyze grammar]

smṛtiyogyo'pyanyathā vā bhogyabhāvaṃ na tūjjhati |
gāḍhanidrāvimūḍho'pi kāntāliṅgitavigrahaḥ || 145 ||
[Analyze grammar]

bhoktaiva bhaṇyate so'pi manute bhoktṛtāṃ purā |
utprekṣāmātrahīno'pi kāṃcitkulavadhūṃ puraḥ || 146 ||
[Analyze grammar]

saṃbhokṣyamāṇāṃ dṛṣṭvaiva rabhasādyāti saṃmadam |
tāmeva dṛṣṭvā ca tadā samānāśayabhāgapi || 147 ||
[Analyze grammar]

anyastathā na saṃvitte kamatropalabhāmahe |
loke rūḍhamidaṃ dṛṣṭirasminkāraṇamantarā || 148 ||
[Analyze grammar]

prasīdatīva magneva nirvātīvetivādini |
itthaṃ vistaratastattvabhedo'yaṃ samudāhṛtaḥ || 149 ||
[Analyze grammar]

śaktiśaktimatāṃ bhedādanyonyaṃ tatkṛteṣvapi |
bhedeṣvanyonyato bhedāttathā tattvāntaraiḥ saha || 150 ||
[Analyze grammar]

bhedopabhedagaṇanāṃ karvato nāvadhiḥ kvacit |
tata eva vicitro'yaṃ bhuvanādividhiḥ sthitaḥ || 151 ||
[Analyze grammar]

pārthivatve'pi no sāmyaṃ rudravaiṣṇavalokayoḥ |
kā kathānyatra tu bhavedbhoge vāpi svarūpake || 152 ||
[Analyze grammar]

sa ca no vistaraḥ sākṣācchakyo yadyapi bhāṣitum |
tathāpi mārgamātreṇa kathyamāno vivicyatām || 153 ||
[Analyze grammar]

saptānāṃ mātṛśaktīnāmanyonyaṃ bhedane sati |
rūpamekānnapañcāśatsvarūpaṃ cādhikaṃ tataḥ || 154 ||
[Analyze grammar]

sarvaṃ sarvātmakaṃ yasmāttasmātsakalamātari |
layākalādiśaktīnāṃ saṃbhavo'styeva tattvataḥ || 155 ||
[Analyze grammar]

sa tvasphuṭo'stu bhedāṃśaṃ dātuṃ tāvatprabhurbhavet |
teṣāmapi ca bhedānāmanyonyaṃ bahubhedatā || 156 ||
[Analyze grammar]

mukhyānāṃ bhedabhedānāṃ jalādyairbhedane sati |
mukhyabhedaprakāreṇa vidherānantyamucyate || 157 ||
[Analyze grammar]

sakalasya samudbhūtāścakṣurādisvaśaktayaḥ |
nyagbhūtāśca pratanvanti bhedāntaramapi sphuṭam || 158 ||
[Analyze grammar]

evaṃ layākalādīnāṃ tatsaṃskārapadoditāt |
pāṭavātprakṣayādvāpi bhedāntaramudīyate || 159 ||
[Analyze grammar]

nyakkṛtāṃ śaktimāsthāyāpyudāsīnatayā sthitim |
anāviśyeva yadvetti tatrānyā vedyatā khalu || 160 ||
[Analyze grammar]

āviśyeva nimajjyeva vikāsyeva vighūrṇya ca |
vidato vedyatānyaiva bhedo'trārthakriyocitaḥ || 161 ||
[Analyze grammar]

anyaśaktitirobhāve kasyāścitsusphuṭodaye |
bhedāntaramapi jñeyaṃ vīṇāvādakadṛṣṭivat || 162 ||
[Analyze grammar]

tirobhāvodbhavau śakteḥ svaśaktyantarato'nyataḥ |
cetyamānādacetyādvā tanvāte bahubhedatām || 163 ||
[Analyze grammar]

evametaddharādīnāṃ tattvānāṃ yāvatī daśā |
kācidasti ghaṭākhyāpi tatra saṃdarśitā bhidaḥ || 164 ||
[Analyze grammar]

atrāpi vedyatā nāma tādātmyaṃ vedakaiḥ saha |
tataḥ sakalavedyo'sau ghaṭaḥ sakala eva hi || 165 ||
[Analyze grammar]

yāvacchivaikavedyo'sau śiva evāvabhāsate |
tāvadekaśarīro hi bodho bhātyeva yāvatā || 166 ||
[Analyze grammar]

adhunātra samastasya dharātattvasya darśyate |
sāmastya evābhihitaṃ pāñcadaśyaṃ puroditam || 167 ||
[Analyze grammar]

dharātattvāvibhedena yaḥ prakāśaḥ prakāśate |
sa eva śivanātho'tra pṛthivī brahma tanmatam || 168 ||
[Analyze grammar]

dharātattvagatāḥ siddhīrvitarītuṃ samudyatān |
prerayanti śivecchāto ye te mantramaheśvarāḥ || 169 ||
[Analyze grammar]

preryamāṇāstu mantreśā mantrāstadvācakāḥ sphuṭam |
dharātattvagataṃ yogamabhyasya śivavidyayā || 170 ||
[Analyze grammar]

na tu pāśavasāṃkhyīyavaiṣṇavādidvitādṛśā |
aprāptadhruvadhāmāno vijñānākalatājuṣaḥ || 171 ||
[Analyze grammar]

tāvattattvopabhogena ye kalpānte layaṃ gatāḥ |
sauṣuptāvasthayopetāste'tra pralayakevalāḥ || 172 ||
[Analyze grammar]

sauṣupte tattvalīnatvaṃ sphuṭameva hi lakṣyate |
anyathā niyatasvapnasaṃdṛṣṭirjāyate kutaḥ || 173 ||
[Analyze grammar]

sauṣuptamapi citraṃ ca svacchāsvacchādi bhāsate |
asvāpsaṃ sukhamityādismṛtivaicitryadarśanāt || 174 ||
[Analyze grammar]

yadaiva sa kṣaṇaṃ sūkṣmaṃ nidrāyaiva prabuddhyate |
tadaiva smṛtireṣeti nārthajajñānajā smṛtiḥ || 175 ||
[Analyze grammar]

tena mūḍhairyaducyeta prabuddhasyāntarāntarā |
tūlikādisukhasparśasmṛtireṣeti tatkutaḥ || 176 ||
[Analyze grammar]

māhākarmasamullāsasaṃmiśritamalābilāḥ |
dharādhirohiṇo jñeyāḥ sakalā iha pudgalāḥ || 177 ||
[Analyze grammar]

asyaiva saptakasya svasvavyāpāraprakalpane |
prakṣobho yastadevoktaṃ śaktīnāṃ saptakaṃ sphuṭam || 178 ||
[Analyze grammar]

śivo hyacyutacidrūpastisrastacchaktayastu yāḥ |
tāḥ svātantryavaśopāttagrahītrākāratāvaśāt || 179 ||
[Analyze grammar]

tridhā mantrāvasānāḥ syurudāsīnā iva sthitāḥ |
grāhyākāroparāgāttu grahītrākāratāvaśāt || 180 ||
[Analyze grammar]

sakalāntāstu tāstisra icchājñānakriyā matāḥ |
saptadhetthaṃ pramātṛtvaṃ tatkṣobho mānatā tathā || 181 ||
[Analyze grammar]

yattu grahītṛtārūpasaṃvitsaṃsparśavarjitam |
śuddhaṃ jaḍaṃ tatsvarūpamitthaṃ viśvaṃ trikātmakam || 182 ||
[Analyze grammar]

evaṃ jalādyapi vadedbhedairbhinnaṃ mahāmatiḥ |
anayā tu diśā prāyaḥ sarvabhedeṣu vidyate || 183 ||
[Analyze grammar]

bhedo mantramaheśānteṣveṣa pañcadaśātmakaḥ |
tathāpi sphuṭatābhāvātsannapyeṣa na carcitaḥ || 184 ||
[Analyze grammar]

etacca sūtritaṃ dhātrā śrīpūrve yadbravīti hi |
savyāpārādhipatvenetyādinā jāgradāditām || 185 ||
[Analyze grammar]

abhinne'pi śive'ntaḥsthasūkṣmabodhānusārataḥ |
adhunā prāṇaśaktisthe tattvajāle vivicyate || 186 ||
[Analyze grammar]

bhedo'yaṃ pāñcadaśyādiryathā śrīśaṃbhurādiśat |
samaste'rthe'tra nirgrāhye tuṭayaḥ ṣoḍaśa kṣaṇāḥ || 187 ||
[Analyze grammar]

ṣaṭtriṃśadaṅgule cāre sāṃśadvyaṅgulakalpitāḥ |
tatrādyaḥ paramādvaito nirvibhāgarasātmakaḥ || 188 ||
[Analyze grammar]

dvitīyo grāhakollāsarūpaḥ prativibhāvyate |
antyastu grāhyatādātmyātsvarūpībhāvamāgataḥ || 189 ||
[Analyze grammar]

pravibhāvyo na hi pṛthagupāntyo grāhakaḥ kṣaṇaḥ |
tṛtīyaṃ kṣaṇamārabhya kṣaṇaṣaṭkaṃ tu yatsthitam || 190 ||
[Analyze grammar]

tannirvikalpaṃ prodgacchadvikalpācchādanātmakam |
tadeva śivarūpaṃ hi paraśaktyātmakaṃ viduḥ || 191 ||
[Analyze grammar]

dvitīyaṃ madhyamaṃ ṣaṭkaṃ parāparapadātmakam |
vikalparūḍhirapyeṣā kramātprasphuṭatāṃ gatā || 192 ||
[Analyze grammar]

ṣaṭke'tra prathame devyastisraḥ pronmeṣavṛttitām |
nimeṣavṛttitāṃ cāśu spṛśantyaḥ ṣaṭkatāṃ gatāḥ || 193 ||
[Analyze grammar]

evaṃ dvitīyaṣaṭke'pi kiṃ tvatra grāhyavartmanā |
uparāgapadaṃ prāpya parāparatayā sthitāḥ || 194 ||
[Analyze grammar]

ādye'tra ṣaṭke tā devyaḥ svātantryollāsamātrataḥ |
jighṛkṣite'pyupādhau syuḥ pararūpādavicyutāḥ || 195 ||
[Analyze grammar]

asti cātiśayaḥ kaścittāsāmapyuttarottaram |
yo vivekadhanairdhīraiḥ sphuṭīkṛtyāpi darśyate || 196 ||
[Analyze grammar]

kecittvekāṃ tuṭiṃ grāhye caikāmapi grahītari |
tādātmyena vinikṣipya saptakaṃ saptakaṃ viduḥ || 197 ||
[Analyze grammar]

tadasyāṃ sūkṣmasaṃvittau kalanāya samudyatāḥ |
saṃvedayante yadrūpaṃ tatra kiṃ vāgvikatthanaiḥ || 198 ||
[Analyze grammar]

evaṃ dharādimūlāntaṃ prakriyā prāṇagāminī |
guruparvakramātproktā bhede pañcadaśātmake || 199 ||
[Analyze grammar]

kramāttu bhedanyūnatve nyūnatā syāttuṭiṣvapi |
tasyāṃ hrāso vikalpasya sphuṭatā cāvikalpinaḥ || 200 ||
[Analyze grammar]

yathā hi ciraduḥkhārtaḥ paścādāttasukhasthitiḥ |
vismaratyeva tadduḥkhaṃ sukhaviśrāntivartmanā || 201 ||
[Analyze grammar]

tathā gatavikalpe'pi rūḍhāḥ saṃvedane janāḥ |
vikalpaviśrāntibalāttāṃ sattāṃ nābhimanvate || 202 ||
[Analyze grammar]

vikalpanirhrāsavaśena yāti vikalpavandhyā paramārthasatyā |
saṃvitsvarūpaprakaṭatvamitthaṃ tatrāvadhāne yatatāṃ subuddhiḥ || 203 ||
[Analyze grammar]

grāhyagrāhakasaṃvittau saṃbandhe sāvadhānatā |
iyaṃ sā tatra tatroktā sarvakāmadughā yataḥ || 204 ||
[Analyze grammar]

evaṃ dvayaṃ dvayaṃ yāvannyūnībhavati bhedagam |
tāvattuṭidvayaṃ yāti nyūnatāṃ kramaśaḥ sphuṭam || 205 ||
[Analyze grammar]

ata eva śivāveśe dvituṭiḥ parigīyate |
ekā tu sā tuṭistatra pūrṇā śuddhaiva kevalam || 206 ||
[Analyze grammar]

dvitīyā śivarūpaiva sarvajñānakriyātmikā |
tasyāmavahito yogī kiṃ na vetti karoti vā || 207 ||
[Analyze grammar]

tathā coktaṃ kallaṭena śrīmatā tuṭipātagaḥ |
lābhaḥ sarvajñakartṛtve tuṭeḥ pāto'parā tuṭiḥ || 208 ||
[Analyze grammar]

ādyāyāṃ tu tuṭau sarvaṃ sarvataḥ pūrṇamekatām |
gataṃ kiṃ tatra vedyaṃ vā kāryaṃ vā vyapadeśabhāk || 209 ||
[Analyze grammar]

ato bhedasamullāsakalāṃ prāthamikīṃ budhāḥ |
cinvanti pratibhāṃ devīṃ sarvajñatvādisiddhaye || 210 ||
[Analyze grammar]

saiva śaktiḥ śivasyoktā tṛtīyādituṭiṣvatha |
mantrādināthatacchaktimantreśādyāḥ kramoditāḥ || 211 ||
[Analyze grammar]

tāsu saṃdadhataścittamavadhānaikadharmakam |
tattatsiddhisamāveśaḥ svayamevopajāyate || 212 ||
[Analyze grammar]

ata eva yathā bhedabahutvaṃ dūratā tathā |
saṃvittau tuṭibāhulyādakṣārthāsaṃnikarṣavat || 213 ||
[Analyze grammar]

yathā yathā hi nyūnatvaṃ tuṭīnāṃ hrāsato bhidaḥ |
tathā tathātinaikaṭyaṃ saṃvidaḥ syācchivāvadhi || 214 ||
[Analyze grammar]

śivatattvamataḥ proktamantikaṃ sarvato'mutaḥ |
ata eva prayatno'yaṃ tatpraveśe na vidyate || 215 ||
[Analyze grammar]

yathā yathā hi dūratvaṃ yatnayogastathā tathā |
bhāvanākaraṇādīnāṃ śive niravakāśatām || 216 ||
[Analyze grammar]

ata eva hi manyante saṃpradāyadhanā janāḥ |
tathā hi dṛśyatāṃ loko ghaṭādervedane yathā || 217 ||
[Analyze grammar]

prayatnavānivābhāti tathā kiṃ sukhavedane |
āntaratvamidaṃ prāhuḥ saṃvinnaikaṭyaśālitām || 218 ||
[Analyze grammar]

tāṃ ca cidrūpatonmeṣaṃ bāhyatvaṃ tannimeṣatām |
bhavināṃ tvantiko'pyevaṃ na bhātītyatidūratā || 219 ||
[Analyze grammar]

dūre'pi hyantikībhūte bhānaṃ syāttvatra tatkatham |
na ca bījāṅkuralatādalapuṣpaphalādivat || 220 ||
[Analyze grammar]

kramikeyaṃ bhavetsaṃvitsūtastatra kilāṅkuraḥ |
bījāllatā tvaṅkurānno bījādiha sarvataḥ || 221 ||
[Analyze grammar]

saṃvittattvaṃ bhāsamānaṃ paripūrṇaṃ hi sarvataḥ |
sarvasya kāraṇaṃ proktaṃ sarvatraivoditaṃ yataḥ || 222 ||
[Analyze grammar]

tata eva ghaṭe'pyeṣā prāṇavṛttiryadi sphuret |
viśrāmyeccāśu tatraiva śivabīje layaṃ vrajet || 223 ||
[Analyze grammar]

na tu kramikatā kācicchivātmatve kadācana |
anyanmantrādināthādi kāraṇaṃ tattu saṃnidheḥ || 224 ||
[Analyze grammar]

śivābhedācca kiṃ cātha dvaite naikaṭyavedanāt |
anayā ca diśā sarva sarvadā pravivecayan || 225 ||
[Analyze grammar]

bhairavāyata eva drāk ciccakreśvaratāṃ gataḥ |
sa itthaṃ prāṇago bhedaḥ khecarīcakragopitaḥ || 226 ||
[Analyze grammar]

mayā prakaṭitaḥ śrīmacchāmbhavājñānuvartinā |
atraivādhvani vedyatvaṃ prāpte yā saṃvidudbhavet || 227 ||
[Analyze grammar]

tasyāḥ svakaṃ yadvaicitryaṃ tadavasthāpadābhidham |
jāgratsvapnaḥ suṣuptaṃ ca turyaṃ ca tadatītakam || 228 ||
[Analyze grammar]

iti pañca padānyāhurekasminvedake sati |
tatra yaiṣā dharātattvācchivāntā tattvapaddhatiḥ || 229 ||
[Analyze grammar]

tasyāmekaḥ pramātā cedavaśyaṃ jāgradādikam |
taddarśyate śaṃbhunāthaprasādādviditaṃ mayā || 230 ||
[Analyze grammar]

yadadhiṣṭheyameveha nādhiṣṭhātṛ kadācana |
saṃvedanagataṃ vedyaṃ tajjāgratsamudāhṛtam || 231 ||
[Analyze grammar]

caitramaitrādibhūtāni tattvāni ca dharāditaḥ |
abhidhākaraṇībhūtāḥ śabdāḥ kiṃ cābhidhā pramā || 232 ||
[Analyze grammar]

pramātṛmeyatanmānapramārūpaṃ catuṣṭayam |
viśvametadadhiṣṭheyaṃ yadā jāgrattadā smṛtam || 233 ||
[Analyze grammar]

tathā hi bhāsate yattannīlamantaḥ pravedane |
saṃkalparūpe bāhyasya tadadhiṣṭhātṛ bodhakam || 234 ||
[Analyze grammar]

yattu bāhyatayā nīlaṃ cakāstyasya na vidyate |
kathaṃcidapyadhiṣṭhātṛbhāvastajjāgraducyate || 235 ||
[Analyze grammar]

tatra caitre bhāsamāne yo dehāṃśaḥ sa kathyate |
abuddho yastu mānāṃśaḥ sa buddho mitikārakaḥ || 236 ||
[Analyze grammar]

prabuddhaḥ suprabuddhaśca pramāmātreti ca kramaḥ |
cāturvidhyaṃ hi piṇḍasthanāmni jāgrati kīrtitam || 237 ||
[Analyze grammar]

jāgradādi catuṣkaṃ hi pratyekamiha vidyate |
jāgrajjāgradabuddhaṃ tajjāgratsvapnastu buddhatā || 238 ||
[Analyze grammar]

ityādi turyātītaṃ tu sarvagatvātpṛthakkutaḥ |
uktaṃ ca piṇḍagaṃ jāgradabuddhaṃ buddhameva ca || 239 ||
[Analyze grammar]

prabuddhaṃ suprabuddhaṃ ca caturvidhamidaṃ smṛtam |
meyabhūmiriyaṃ mukhyā jāgradākhyānyadantarā || 240 ||
[Analyze grammar]

bhūtatattvābhidhānānāṃ yoṃ'śo'dhiṣṭheya ucyate |
piṇḍasthamiti taṃ prāhuriti śrīmālinīmate || 241 ||
[Analyze grammar]

laukikī jāgradityeṣā saṃjñā piṇḍasthamityapi |
yogināṃ yogasiddhyarthaṃ saṃjñeyaṃ paribhāṣyate || 242 ||
[Analyze grammar]

adhiṣṭheyasamāpattimadhyāsīnasya yoginaḥ |
tādātmyaṃ kila piṇḍasthaṃ mitaṃ piṇḍaṃ hi piṇḍitam || 243 ||
[Analyze grammar]

prasaṃkhyānaikarūḍhānāṃ jñānināṃ tu taducyate |
sarvatobhadramāpūrṇaṃ sarvato vedyasattayā || 244 ||
[Analyze grammar]

sarvasattāsamāpūrṇa viśvaṃ paśyedyato yataḥ |
jñānī tatastataḥ saṃvittatvamasya prakāśate || 245 ||
[Analyze grammar]

lokayogaprasaṃkhyānatrairūpyavaśataḥ kila |
nāmāni trīṇi bhaṇyante svapnādiṣvapyayaṃ vidhiḥ || 246 ||
[Analyze grammar]

yattvadhiṣṭhānakaraṇabhāvamadhyāsya vartate |
vedyaṃ satpūrvakathitaṃ bhūtatattvābhidhāmayam || 247 ||
[Analyze grammar]

tatsvapno mukhyato jñeyaṃ tacca vaikalpike pathi |
vaikalpikapathārūḍhavedyasāmyāvabhāsanāt || 248 ||
[Analyze grammar]

lokarūḍho'pyasau svapnaḥ sāmyaṃ cābāhyarūpatā |
utprekṣāsvapnasaṃkalpasmṛtyunmādādidṛṣṭiṣu || 249 ||
[Analyze grammar]

vispaṣṭaṃ yadvedyajātaṃ jāgranmukhyatayaiva tat |
yattu tatrāpyavispaṣṭaṃ spaṣṭādhiṣṭhātṛ bhāsate || 250 ||
[Analyze grammar]

vikalpāntaragaṃ vedyaṃ tatsvapnapadamucyate |
tadaiva tasya vettyeva svayameva hyabāhyatām || 251 ||
[Analyze grammar]

pramātrantarasādhārabhāvahānyasthirātmate |
tatrāpi cāturvidhyaṃ tat prāgdiśaiva prakalpayet || 252 ||
[Analyze grammar]

gatāgataṃ suvikṣiptaṃ saṃgataṃ susamāhitam |
atrāpi pūrvavannāma laukikaṃ svapna ityadaḥ || 253 ||
[Analyze grammar]

bāhyābhimatabhāvānāṃ svāpo hyagrahaṇaṃ matam |
sarvādhvanaḥ padaṃ prāṇaḥ saṃkalpo'vagamātmakaḥ || 254 ||
[Analyze grammar]

padaṃ ca tatsamāpatti padasthaṃ yogino viduḥ |
vedyasattāṃ bahirbhūtāmanapekṣyaiva sarvataḥ || 255 ||
[Analyze grammar]

vedye svātantryabhāg jñānaṃ svapnaṃ vyāptitayā bhajet |
mānabhūmiriyaṃ mukhyā svapno hyāmarśanātmakaḥ || 256 ||
[Analyze grammar]

vedyacchāyo'vabhāso hi meye'dhiṣṭhānamucyate |
yattvadhiṣṭhātṛbhūtādeḥ pūrvoktasya vapurdhruvam || 257 ||
[Analyze grammar]

bījaṃ viśvasya tattūṣṇīṃbhūtaṃ sauṣuptamucyate |
anubhūtau vikalpe ca yo'sau draṣṭā sa eva hi || 258 ||
[Analyze grammar]

na bhāvagrahaṇaṃ tena suṣṭhu suptatvamucyate |
tatsāmyāllaukikīṃ nidrāṃ suṣuptaṃ manvate budhāḥ || 259 ||
[Analyze grammar]

bījabhāvo'thāgrahaṇaṃ sāmyaṃ tūṣṇīṃsvabhāvatā |
mukhyā mātṛdaśā seyaṃ suṣuptākhyā nigadyate || 260 ||
[Analyze grammar]

rūpakatvācca rūpaṃ tattādātmyaṃ yoginaḥ punaḥ |
rūpasthaṃ tatsamāpattyaudāsīnyaṃ rūpiṇāṃ viduḥ || 261 ||
[Analyze grammar]

prasaṃkhyānavataḥ kāpi vedyasaṃkocanātra yat |
nāsti tena mahāvyāptiriyaṃ tadanusārataḥ || 262 ||
[Analyze grammar]

udāsīnasya tasyāpi vedyaṃ yena caturvidham |
bhūtādi tadupādhyutthamatra bhedacatuṣṭayam || 263 ||
[Analyze grammar]

uditaṃ vipulaṃ śāntaṃ suprasannamathāparam |
yattu pramātmakaṃ rūpaṃ pramāturupari sthitam || 264 ||
[Analyze grammar]

pūrṇatāgamanaunmukhyamaudāsīnyātparicyutiḥ |
tatturyamucyate śaktisamāveśo hyasau mataḥ || 265 ||
[Analyze grammar]

sā saṃvitsvaprakāśā tu kaiściduktā prameyataḥ |
mānānmātuśca bhinnaiva tadarthaṃ tritayaṃ yataḥ || 266 ||
[Analyze grammar]

meyaṃ māne mātari tat so'pi tasyāṃ mitau sphuṭam |
viśrāmyatīti saivaiṣā devī viśvaikajīvitam || 267 ||
[Analyze grammar]

rūpaṃ dṛśāhamityaṃśatrayamuttīrya vartate |
dvāramātrāśritopāyā paśyāmītyanupāyikā || 268 ||
[Analyze grammar]

pramātṛtā svatantratvarūpā seyaṃ prakāśate |
saṃvitturīyarūpaivaṃ prakāśātmā svayaṃ ca sā || 269 ||
[Analyze grammar]

tatsamāveśatādātmye mātṛtvaṃ bhavati sphuṭam |
tatsamāveśoparāgānmānatvaṃ meyatā punaḥ || 270 ||
[Analyze grammar]

tatsamāveśanaikaṭyāttrayaṃ tattadanugrahāt |
vedyādibhedagalanāduktā seyamanāmayā || 271 ||
[Analyze grammar]

mātrādyanugrahādānātsavyāpāreti bhaṇyate |
jāgradādyapi devasya śaktitvena vyavasthitam || 272 ||
[Analyze grammar]

aparaṃ parāparaṃ ca dvidhā tatsā parā tviyam |
rūpakatvādudāsīnāccyuteyaṃ pūrṇatonmukhī || 273 ||
[Analyze grammar]

daśā tasyāṃ samāpattī rūpātītaṃ tu yoginaḥ |
pūrṇataunmukhyayogitvādviśvaṃ paśyati tanmayaḥ || 274 ||
[Analyze grammar]

prasaṃkhyātā pracayatasteneyaṃ pracayo matā |
naitasyāmaparā turyadaśā saṃbhāvyate kila || 275 ||
[Analyze grammar]

saṃvinna kila vedyā sā vittvenaiva hi bhāsate |
jāgradādyāstu saṃbhāvyāstisro'syāḥ prāgdaśā yataḥ || 276 ||
[Analyze grammar]

tritayānugrahātseyaṃ tenoktā trikaśāsane |
manonmanamanantaṃ ca sarvārthamiti bhedataḥ || 277 ||
[Analyze grammar]

yattu pūrṇānavacchinnavapurānandanirbharam |
turyātītaṃ tu tatprāhustadeva paramaṃ padam || 278 ||
[Analyze grammar]

nātra yogasya sadbhāvo bhāvanāderabhāvataḥ |
aprameye'paricchinne svatantre bhāvyatā kutaḥ || 279 ||
[Analyze grammar]

yogādyabhāvatastena nāmāsminnādiśadvibhuḥ |
prasaṃkhyānabalāttvetadrūpaṃ pūrṇatvayogataḥ || 280 ||
[Analyze grammar]

anuttarādiha proktaṃ mahāpracayasaṃjñitam |
pūrṇatvādeva bhedānāmasyāṃ saṃbhāvanā na hi || 281 ||
[Analyze grammar]

tannirāsāya naitasyāṃ bheda ukto viśeṣaṇam |
satatoditamityetatsarvavyāpitvasūcakam || 282 ||
[Analyze grammar]

na hyeka eva bhavati bhedaḥ kvacana kaścana |
turyātīte bheda ekaḥ satatodita ityayam || 283 ||
[Analyze grammar]

mūḍhavādastena siddhamavibheditvamasya tu |
śrīpūrvaśāstre tenoktaṃ padasthamaparaṃ viduḥ || 284 ||
[Analyze grammar]

mantrāstatpatayaḥ seśā rūpasthamiti kīrtyate |
rūpātītaṃ parā śaktiḥ savyāpārāpyanāmayā || 285 ||
[Analyze grammar]

niṣprapañco nirābhāsaḥ śuddhaḥ svātmanyavasthitaḥ |
sarvātītaḥ śivo jñeyo yaṃ viditvā vimucyate || 286 ||
[Analyze grammar]

iti śrīsumatiprajñācandrikāśāntatāmasaḥ |
śrīśaṃbhunāthaḥ sadbhāvaṃ jāgradādau nyarūpayat || 287 ||
[Analyze grammar]

anye tu kathayantyeṣāṃ bhaṅgīmanyādṛśīṃ śritāḥ |
yadrūpaṃ jāgradādīnāṃ tadidānīṃ nirūpyate || 288 ||
[Analyze grammar]

tatrākṣavṛttimāśritya bāhyākāragraho hi yaḥ |
tajjāgratsphuṭamāsīnamanubandhi punaḥ punaḥ || 289 ||
[Analyze grammar]

ātmasaṃkalpanirmāṇaṃ svapno jāgradviparyayaḥ |
layākalasya bhogo'sau malakarmavaśānnatu || 290 ||
[Analyze grammar]

sthirībhavenniśābhāvātsuptaṃ saukhyādyavedane |
jñānākalasya malataḥ kevalādbhogamātrataḥ || 291 ||
[Analyze grammar]

bhedavantaḥ svato'bhinnāścikīrṣyante jaḍājaḍāḥ |
turye tatra sthitā mantratannāthādhīśvarāstrayaḥ || 292 ||
[Analyze grammar]

yāvadbhairavabodhāntaḥpraveśanasahiṣṇavaḥ |
bhāvā vigaladātmīyasārāḥ svayamabhedinaḥ || 293 ||
[Analyze grammar]

turyātītapade saṃsyuriti pañcadaśātmake |
yasya yadyatsphuṭaṃ rūpaṃ tajjāgraditi manyatām || 294 ||
[Analyze grammar]

yadevāsthiramābhāti sapūrvaṃ svapna īdṛśaḥ |
asphuṭaṃ tu yadābhāti suptaṃ tattatpuro'pi yat || 295 ||
[Analyze grammar]

trayasyāsyānusaṃdhistu yadvaśādupajāyate |
sraksūtrakalpaṃ tatturyaṃ sarvabhedeṣu gṛhyatām || 296 ||
[Analyze grammar]

yattvadvaitabharollāsadrāvitāśeṣabhedakam |
turyātītaṃ tu tatprāhuritthaṃ sarvatra yojayet || 297 ||
[Analyze grammar]

layākale tu svaṃ rūpaṃ jāgrattatpūrvavṛtti tu |
svapnādīti kramaṃ sarvaṃ sarvatrānusaredbudhaḥ || 298 ||
[Analyze grammar]

ekatrāpi prabhau pūrṇe citturyātītamucyate |
ānandasturyamicchaiva bījabhūmiḥ suṣuptatā || 299 ||
[Analyze grammar]

jñānaśaktiḥ svapna uktaḥ kriyāśaktistu jāgṛtiḥ |
na caivamupacāraḥ syātsarvaṃ tatraiva vastutaḥ || 300 ||
[Analyze grammar]

na cenna kvāpi mukhyatvaṃ nopacāro'pi tatkvacit |
etacchrīpūrvaśāstre ca sphuṭamuktaṃ maheśinā || 301 ||
[Analyze grammar]

tatra svarūpaṃ śaktiśca sakalaśceti tattrayam |
iti jāgradavastheyaṃ bhede pañcadaśātmake || 302 ||
[Analyze grammar]

akalau svapnasauṣupte turyaṃ mantrādivargabhāk |
turyātītaṃ śaktiśaṃbhū trayodaśābhidhe punaḥ || 303 ||
[Analyze grammar]

svarūpaṃ jāgradanyattu prāgvatpralayakevale |
svaṃ jāgratsvapnasupte dve turyādyatra ca pūrvavat || 304 ||
[Analyze grammar]

vijñānākalabhede'pi svaṃ mantrā mantranāyakāḥ |
tadīśāḥ śaktiśaṃbhvitthaṃ pañca syurjāgradādayaḥ || 305 ||
[Analyze grammar]

saptabhede tu mantrākhye svaṃ mantreśā maheśvarāḥ |
śaktiḥ śaṃbhuśca pañcoktā avasthā jāgradādayaḥ || 306 ||
[Analyze grammar]

svarūpaṃ mantramāheśī śaktirmantramaheśvaraḥ |
śaktiḥ śaṃbhurimāḥ pañca mantreśe pañcabhedake || 307 ||
[Analyze grammar]

svaṃ kriyā jñānamicchā ca śaṃbhuratra ca pañcamī |
maheśabhede trividhe jāgradādi nirūpitam || 308 ||
[Analyze grammar]

vyāpārādādhipatyācca taddhānyā prerakatvataḥ |
icchānivṛtteḥ svasthatvācchiva eko'pi pañcadhā || 309 ||
[Analyze grammar]

ityeṣa darśito'smābhistattvādhvā vistarādatha || 310 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka daśamamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: