Tantraloka [sanskrit text]

by Jun Takashima | 2020 | 46,255 words

The Sanskrit text of the Tantraloka of Abhinavagupta including grammatical analysis, English glossary and comparative print editions. The Tantraloka (“light on Tantra”) was written by Abhinavagupta in the 10th century in Kashmir and represents a major Encyclopedic work in Shaivism dealing with many core aspects and terminology.

Book 9 - navamamāhnikam

śrītantrālokasya navamamāhnikam |
atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ || 1 ||
[Analyze grammar]

yānyuktāni purāṇyamūni vividhaibhadairyadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ |
tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane || 2 ||
[Analyze grammar]

tathāhi kālasadanādvīrabhadrapurāntagam |
dhṛtikāṭhinyagarimādyavabhāsāddharātmatā || 3 ||
[Analyze grammar]

evaṃ jalāditattveṣu vācyaṃ yāvatsadāśive |
svasminkārye'tha dharmaughe yadvāpi svasadṛgguṇe || 4 ||
[Analyze grammar]

āste sāmānyakalpena tananādvyāptṛbhāvataḥ |
tattattvaṃ kramaśaḥ pṛthvīpradhānaṃ puṃśivādayaḥ || 5 ||
[Analyze grammar]

dehānāṃ bhuvanānāṃ ca na prasaṅgastato bhavet |
śrīmanmataṅgaśāstrādau taduktaṃ parameśinā || 6 ||
[Analyze grammar]

tatraiṣāṃ darśyate dṛṣṭaḥ siddhayogīśvarīmate |
kāryakāraṇabhāvo yaḥ śivecchāparikalpitaḥ || 7 ||
[Analyze grammar]

vastutaḥ sarvabhāvānāṃ karteśānaḥ paraḥ śivaḥ |
asvatantrasya kartṛtvaṃ nahi jātūpapadyate || 8 ||
[Analyze grammar]

svatantratā ca cinmātravapuṣaḥ parameśituḥ |
svatantraṃ ca jaḍaṃ ceti tadanyonyaṃ virudhyate || 9 ||
[Analyze grammar]

jāḍyaṃ pramātṛtantratvaṃ svātmasiddhimapi prati |
na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate || 10 ||
[Analyze grammar]

tasminsati hi tadbhāva ityapekṣaikajīvitam |
nirapekṣeṣu bhāveṣu svātmaniṣṭhatayā katham || 11 ||
[Analyze grammar]

sa pūrvamatha paścātsa iti cetpūrvapaścimau |
svabhāve'natiriktau cetsama ityavaśiṣyate || 12 ||
[Analyze grammar]

bījamaṅkura ityasmin satattve hetutadvatoḥ |
ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim || 13 ||
[Analyze grammar]

bījamaṅkurapatrāditayā pariṇameta cet |
atatsvabhāvavapuṣaḥ sa svabhāvo na yujyate || 14 ||
[Analyze grammar]

sa tatsvabhāva iti cet tarhi bījāṅkurā nije |
tāvatyeva na viśrāntau tadanyātyantasaṃbhavāt || 15 ||
[Analyze grammar]

tataśca citrākāro'sau tāvānkaścitprasajyate |
astu cet na jaḍe'nyonyaviruddhākārasaṃbhavaḥ || 16 ||
[Analyze grammar]

krameṇa citrākāro'stu jaḍaḥ kiṃ nu viruddhyate |
kramo'kramo vā bhāvasya na svarūpādhiko bhavet || 17 ||
[Analyze grammar]

tathopalambhamātraṃ tau upalambhaśca kiṃ tathā |
upalabdhāpi vijñānasvabhāvo yo'sya so'pi hi || 18 ||
[Analyze grammar]

kramopalambharūpatvāt krameṇopalabheta cet |
tasya tarhi kramaḥ ko'sau tadanyānupalambhataḥ || 19 ||
[Analyze grammar]

svabhāva iti cennāsau svarūpādadhiko bhavet |
svarūpānadhikasyāpi kramasya svasvabhāvataḥ || 20 ||
[Analyze grammar]

svātantryādbhāsanaṃ syāccet kimanyadbrūmahe vayam |
itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate || 21 ||
[Analyze grammar]

kartṛtvaṃ caitadetasya tathāmātrāvabhāsanam |
tathāvabhāsanaṃ cāsti kāryakāraṇabhāvagam || 22 ||
[Analyze grammar]

yathā hi ghaṭasāhityaṃ paṭasyāpyavabhāsate |
tathā ghaṭānantaratā kiṃ tu sā niyamojjhitā || 23 ||
[Analyze grammar]

ato yanniyamenaiva yasmādābhātyanantaram |
tattasya kāraṇaṃ brūmaḥ sati rūpānvaye'dhike || 24 ||
[Analyze grammar]

niyamaśca tathārūpabhāsanāmātrasārakaḥ |
bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā || 25 ||
[Analyze grammar]

yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ |
iṣṭe tathāvidhākāre niyamo bhāsate yataḥ || 26 ||
[Analyze grammar]

svapne ghaṭapaṭādīnāṃ hetutadvatsvabhāvatā |
bhāsate niyamenaiva bādhāśūnyena tāvati || 27 ||
[Analyze grammar]

tato yāvati yādrūpyānniyamo bādhavarjitaḥ |
bhāti tāvati tādrūpyāddṛḍhahetuphalātmatā || 28 ||
[Analyze grammar]

tathābhūte ca niyame hetutadvattvakāriṇi |
vastutaścinmayasyaiva hetutā taddhi sarvagam || 29 ||
[Analyze grammar]

ata eva ghaṭodbhūtau sāmagrī heturucyate |
sāmagrī ca samagrāṇāṃ yadyekaṃ neṣyate vapuḥ || 30 ||
[Analyze grammar]

hetubhedānna bhedaḥ syāt phale taccāsamañjasam |
yadyasyānuvidhatte tāmanvayavyatirekitām || 31 ||
[Analyze grammar]

tattasya hetu cetso'yaṃ kuṇṭhatarko na naḥ priyaḥ |
samagrāśca yathā daṇḍasūtracakrakarādayaḥ || 32 ||
[Analyze grammar]

dūrāśca bhāvinaścetthaṃ hetutveneti manmahe |
yadi tatra bhavenmerurbhaviṣyanvāpi kaścana || 33 ||
[Analyze grammar]

na jāyeta ghaṭo nūnaṃ tatpratyūhavyapohitaḥ |
yathā ca cakraṃ niyate deśe kāle ca hetutām || 34 ||
[Analyze grammar]

yāti karkisumervādyāstadvatsvasthāvadhi sthitāḥ |
tathā ca teṣāṃ hetunāṃ saṃyojanaviyojane || 35 ||
[Analyze grammar]

niyate śiva evaikaḥ svatantraḥ kartṛtāmiyāt |
kumbhakārasya yā saṃvit cakradaṇḍādiyojane || 36 ||
[Analyze grammar]

śiva eva hi sā yasmāt saṃvidaḥ kā viśiṣṭatā |
kaumbhakārī tu saṃvittiravacchedāvabhāsanāt || 37 ||
[Analyze grammar]

bhinnakalpā yadi kṣepyā daṇḍacakrādimadhyataḥ |
tasmādekaikanirmāṇe śivo viśvaikavigrahaḥ || 38 ||
[Analyze grammar]

karteti puṃsaḥ kartṛtvābhimāno'pi vibhoḥ kṛtiḥ |
ata eva tathābhānaparamārthatayā sthiteḥ || 39 ||
[Analyze grammar]

kāryakāraṇabhāvasya loke śāstre ca citratā |
māyāto'vyaktakalayoriti rauravasaṃgrahe || 40 ||
[Analyze grammar]

śrīpūrve tu kalātattvādavyaktamiti kathyate |
tata eva niśākhyānātkalībhūtādaliṅgakam || 41 ||
[Analyze grammar]

iti vyākhyāsmadukte'sminsati nyāye'tiniṣphalā |
loke ca gomayātkīṭāt saṃkalpātsvapnataḥ smṛteḥ || 42 ||
[Analyze grammar]

yogīcchāto dravyamantraprabhāvādeśca vṛścikaḥ |
anya eva sa cet kāmaṃ kutaścitsvaviśeṣataḥ || 43 ||
[Analyze grammar]

sa tu sarvatra tulyastatparāmarśaikyamasti tu |
tata eva svarūpe'pi krame'pyanyādṛśī sthitiḥ || 44 ||
[Analyze grammar]

śāstreṣu yujyate citrāt tathābhāvasvabhāvataḥ |
puṃrāgavitkalākālamāyā jñānottare kramāt || 45 ||
[Analyze grammar]

niyatirnāsti vairiñce kalordhve niyatiḥ śratā |
puṃrāgavittrayādūrdhvaṃ kalāniyatisaṃpuṭam || 46 ||
[Analyze grammar]

kālo māyeti kathitaḥ kramaḥ kiraṇaśāstragaḥ |
pumānniyatyā kālaśca rāgavidyākalānvitaḥ || 47 ||
[Analyze grammar]

ityeṣa krama uddiṣṭo mātaṅge pārameśvare |
kāryakāraṇabhāvīye tattve itthaṃ vyavasthite || 48 ||
[Analyze grammar]

śrīpūrvaśāstre kathitāṃ vacmaḥ kāraṇakalpanām |
śivaḥ svatantradṛgrūpaḥ pañcaśaktisunirbharaḥ || 49 ||
[Analyze grammar]

svātantryabhāsitabhidā pañcadhā pravibhajyate |
cidānandeṣaṇājñānakriyāṇāṃ susphuṭatvataḥ || 50 ||
[Analyze grammar]

śivaśaktisadeśānavidyākhyaṃ tattvapañcakam |
ekaikatrāpi tattve'smin sarvaśaktisunirbhare || 51 ||
[Analyze grammar]

tattatprādhānyayogena sa sa bhedo nirūpyate |
tathāhi svasvatantratvaparipūrṇatayā vibhuḥ || 52 ||
[Analyze grammar]

niḥsaṃkhyairbahubhī rūpairbhātyavacchedavarjanāt |
śāṃbhavāḥ śaktijā mantramaheśā mantranāyakāh || 53 ||
[Analyze grammar]

mantrā iti viśuddhāḥ syuramī pañca gaṇāḥ kramāt |
svasminsvasmin gaṇe bhāti yadyadrūpaṃ samanvayi || 54 ||
[Analyze grammar]

tadeṣu tattvamityuktaṃ kālāgnyāderdharādivat |
tena yatprāhurākhyānasādṛśyena viḍambitāḥ || 55 ||
[Analyze grammar]

gurūpāsāṃ vinaivāttapustakābhīṣṭadṛṣṭayaḥ |
brahmā nivṛttyadhipatiḥ pṛthaktattvaṃ na gaṇyate || 56 ||
[Analyze grammar]

sadāśivādyāstu pṛthag gaṇyanta iti ko nayaḥ |
brahmaviṣṇuhareśānasuśivānāśritātmani || 57 ||
[Analyze grammar]

ṣaṭke kāraṇasaṃjñe'rdhajaratīyamiyaṃ kutaḥ |
iti tanmūlato dhvastaṃ gaṇitaṃ nahi kāraṇam || 58 ||
[Analyze grammar]

yathā pṛthivyadhipatirnṛpastattvāntaraṃ nahi |
tathā tattatkaleśānaḥ pṛthak tattvāntaraṃ katham || 59 ||
[Analyze grammar]

tadevaṃ pañcakamidaṃ śuddho'dhvā paribhāṣyate |
tatra sākṣācchivecchaiva kartryābhāsitabhedikā || 60 ||
[Analyze grammar]

īśvarecchāvaśakṣubdhabhogalolikacidgaṇān |
saṃvibhaktumaghoreśaḥ sṛjatīha sitetaram || 61 ||
[Analyze grammar]

aṇūnāṃ lolikā nāma niṣkarmā yābhilāṣitā |
apūrṇaṃmanyatājñānaṃ malaṃ sāvacchidojjhitā || 62 ||
[Analyze grammar]

yogyatāmātramevaitadbhāvyavacchedasaṃgrahe |
malastenāsya na pṛthaktattvabhāvo'sti rāgavat || 63 ||
[Analyze grammar]

niravacchedakarmāṃśamātrāvacchedatastu sā |
rāgaḥ puṃsi dhiyo dharmaḥ karmabhedavicitratā || 64 ||
[Analyze grammar]

apūrṇamanyatā ceyaṃ tathārūpāvabhāsanam |
svatantrasya śivasyecchā ghaṭarūpo yathā ghaṭaḥ || 65 ||
[Analyze grammar]

svātmapracchādanecchaiva vastubhūtastathā malaḥ |
yathaivāvyatiriktasya dharāderbhāvitātmatā || 66 ||
[Analyze grammar]

tathaivāsyeti śāstreṣu vyatiriktaḥ sthito malaḥ |
vyatiriktaḥ svatantrastu na ko'pi śakaṭādivat || 67 ||
[Analyze grammar]

tatsadvitīyā sāśuddhiḥ śivamuktāṇugā na kim |
malasya roddhrī kāpyasti śaktiḥ sa cāpyamuktagā || 68 ||
[Analyze grammar]

iti nyāyojjhito vādaḥ śraddhāmātraikakalpitaḥ |
roddhrī śaktirjaḍasyāsau svayaṃ naiva pravartate || 69 ||
[Analyze grammar]

svayaṃ pravṛttau viśvaṃ syāttathā ceśanikā pramā |
malasya roddhrīṃ tāṃ śaktimīśaścetsaṃyunakti tat || 70 ||
[Analyze grammar]

kīdṛśaṃ pratyaṇumiti praśne nāstyuttaraṃ vacaḥ |
malaścāvaraṇaṃ tacca nāvāryasya viśeṣakam || 71 ||
[Analyze grammar]

upalambhaṃ vihantyetadghaṭasyeva paṭāvṛtiḥ |
malenāvṛtarūpāṇāmaṇūnāṃ yatsatattvakam || 72 ||
[Analyze grammar]

śiva eva ca tatpaśyettasyaivāsau malo bhavet |
vibhorjñānakriyāmātrasārasyāṇugaṇasya ca || 73 ||
[Analyze grammar]

tadabhāvo malo rūpadhvaṃsāyaiva prakalpate |
dharmāddharmiṇi yo bhedaḥ samavāyena caikatā || 74 ||
[Analyze grammar]

na tadbhavadbhiruditaṃ kaṇabhojanaśiṣyavat |
nāmūrtena na mūrtena prāvarītuṃ ca śakyate || 75 ||
[Analyze grammar]

jñānaṃ cākṣuṣaraśmīnāṃ tathābhāve saratyapi |
sa eva ca malo mūrtaḥ kiṃ jñānena na vedyate || 76 ||
[Analyze grammar]

sarvageṇa tataḥ sarvaḥ sarvajñatvaṃ na kiṃ bhajet |
yaśca dhvāntātprakāśasyāvṛtistatpratighātibhiḥ || 77 ||
[Analyze grammar]

mūrtānāṃ pratighastejo'ṇūnāṃ nāmūrta īdṛśam |
na ca cetanamātmānamasvatantro malaḥ kṣamaḥ || 78 ||
[Analyze grammar]

āvarītuṃ na cācyaṃ ca madyāvṛtinidarśanam |
uktaṃ bhavadbhirevetthaṃ jaḍaḥ kartā nahi svayam || 79 ||
[Analyze grammar]

svatantrasyeśvarasyaitāḥ śaktayaḥ prerikāḥ kila |
ataḥ karmavipākajñaprabhuśaktibaleritam || 80 ||
[Analyze grammar]

madyaṃ sūte madaṃ duḥkhasukhamohaphalātmakam |
na ceśapreritaḥ puṃso mala āvṛṇuyādyataḥ || 81 ||
[Analyze grammar]

nirmale puṃsi neśasya prerakatvaṃ tathocitam |
tulye nirmalabhāve ca prerayeyurna te katham || 82 ||
[Analyze grammar]

tamīśaṃ prati yuktaṃ yad bhūyasāṃ syātsadharmatā |
tena svarūpasvātantryamātraṃ malavijṛmbhitam || 83 ||
[Analyze grammar]

nirṇītaṃ vitataṃ caitanmayānyatretyalaṃ punaḥ |
malo'bhilāṣaścājñānamavidyā lolikāprathā || 84 ||
[Analyze grammar]

bhavadoṣo'nuplavaśca glāniḥ śoṣo vimūḍhatā |
ahaṃmamātmatātaṅko māyāśaktirathāvṛtiḥ || 85 ||
[Analyze grammar]

doṣabījaṃ paśutvaṃ ca saṃsārāṅkurakāraṇam |
ityādyanvarthasaṃjñābhistatra tatraiṣa bhaṇyate || 86 ||
[Analyze grammar]

asmin sati bhavati bhavo duṣṭo bhedātmaneti bhavadoṣaḥ |
mañcavadasmin duḥkhasroto'ṇūn vahati yatplavastena || 87 ||
[Analyze grammar]

śeṣāstu sugamarūpāḥ śabdāstatrārthamūhayeducitam |
saṃsārakāraṇaṃ karma saṃsārāṅkura ucyate || 88 ||
[Analyze grammar]

caturdaśavidhaṃ bhūtavaiciatryaṃ karmajaṃ yataḥ |
ata eva sāṃkhyayogapāñcarātrādiśāsane || 89 ||
[Analyze grammar]

ahaṃmameti saṃtyāgo naiṣkarmyāyopadiśyate |
niṣkarmā hi sthite mūlamale'pyajñānanāmani || 90 ||
[Analyze grammar]

vaicitryakāraṇābhāvānnordhva sarati nāpyadhaḥ |
kevalaṃ pārimityena śivābhedamasaṃspṛśan || 91 ||
[Analyze grammar]

vijñānakevalī proktaḥ śuddhacinmātrasaṃsthitaḥ |
sa punaḥ śāṃbhavecchātaḥ śivābhedaṃ parāmṛśan || 92 ||
[Analyze grammar]

kramānmantreśatannetṛrūpo yāti śivātmatām |
nanu kāraṇametasya karmaṇaścenmalaḥ katham || 93 ||
[Analyze grammar]

sa vijñānākalasyāpi na sūte karmasaṃtatim |
maivaṃ sa hi malo jñānākale didhvaṃsiṣuḥ katham || 94 ||
[Analyze grammar]

hetuḥ syāddhvaṃsamānatvaṃ svātantryādeva codbhavet |
didhvaṃsiṣudhvaṃsamānadhvastākhyāsu tisṛṣvatha || 95 ||
[Analyze grammar]

daśāsvantaḥ kṛtāvasthāntarāsu svakramasthiteḥ |
vijñānākalamantreśatadīśāditvakalpanā || 96 ||
[Analyze grammar]

tataśca supte turye ca vakṣyate bahubhedatā |
ataḥ pradhvaṃsanaunmukhyakhilībhūtasvaśaktikaḥ || 97 ||
[Analyze grammar]

karmaṇo hetutāmetu malaḥ kathamivocyatām |
kiṃ ca karmāpi na malādyataḥ karma kriyātmakam || 98 ||
[Analyze grammar]

kriyā ca kartṛtārūpāt svātantryānna punarmalāt |
yā tvasya karmaṇaścitraphaladatvena karmatā || 99 ||
[Analyze grammar]

prasiddhā sā na saṃkocaṃ vinātmani malaśca saḥ |
vicitraṃ hi phalaṃ bhinnaṃ bhogyatvenābhimanyate || 100 ||
[Analyze grammar]

bhoktaryātmani teneyaṃ bhedarūpā vyavasthitiḥ |
iti svakāryaprasave sahakāritvamāśrayan || 101 ||
[Analyze grammar]

sāmarthyavyañjakatvena karmaṇaḥ kāraṇaṃ malaḥ |
nanvevaṃ karmasadbhāvānmalasyāpi sthiteḥ katham || 102 ||
[Analyze grammar]

vijñānākalatā tasya saṃkoco hyasti tādṛśaḥ |
maivamadhvastasaṃkoco'pyasau bhāvanayā dṛḍham || 103 ||
[Analyze grammar]

nāhaṃ karteti manvānaḥ karmasaṃskāramujjhati |
phaliṣyatīdaṃ karmeti yā dṛḍhā vṛttirātmani || 104 ||
[Analyze grammar]

sa saṃskāraḥ phalāyeha na tu smaraṇakāraṇam |
apradhvaste'pi saṃkoce nāhaṃ karteti bhāvanāt || 105 ||
[Analyze grammar]

na phalaṃ kṣīvamūḍhādeḥ prāyaścitte'tha vā kṛte |
yanmayādya tapastaptaṃ tadasmai syāditi sphuṭam || 106 ||
[Analyze grammar]

abhisaṃdhimataḥ karma na phaledabhisandhitaḥ |
tathābhisaṃdhānākhyāṃ tu mānase karma saṃskriyām || 107 ||
[Analyze grammar]

phaloparaktāṃ vidadhatkalpate phalasampade |
yastu tatrāpi dārḍhyena phalasaṃskāramujjhati || 108 ||
[Analyze grammar]

sa tatphalatyāgakṛtaṃ viśiṣṭaṃ phalamaśnute |
anayā paripāṭyā yaḥ samastāṃ karmasaṃtatim || 109 ||
[Analyze grammar]

anahaṃyutayā projjhet sasaṃkoco'pi so'kalaḥ |
nanvitthaṃ duṣkṛtaṃ kiṃcidātmīyamabhisaṃdhitaḥ || 110 ||
[Analyze grammar]

parasmai syānna vijñātaṃ bhavatā tāttvikaṃ vacaḥ |
tasya bhoktustathā cetsyādabhisaṃdhiryathātmani || 111 ||
[Analyze grammar]

tadavaśyaṃ parasyāpi satastadduṣkṛtaṃ bhavet |
parābhisaṃdhisaṃvittau svābhisaṃdhirdṛḍhībhavet || 112 ||
[Analyze grammar]

abhisaṃdhānavirahe tvasya no phalayogitā |
na me duṣkṛtamityeṣā rūḍhistasyāphalāya sā || 113 ||
[Analyze grammar]

parābhisandhivicchede svātmanānabhisaṃhitau |
dvayorapi phalaṃ na syānnāśahetuvyavasthiteḥ || 114 ||
[Analyze grammar]

sukhahetau sukhe cāsya sāmānyādabhisaṃdhitaḥ |
nirviśeṣādapi nyāyyā dharmādiphalabhoktṛtā || 115 ||
[Analyze grammar]

duḥkhaṃ me duḥkhaheturvā stādityeṣa punarna tu |
sāmānyo'pyabhisaṃdhiḥ syāttadadharmasya nāgamaḥ || 116 ||
[Analyze grammar]

prakṛtaṃ brūmahe jñānākalasyoktacarasya yat |
anahaṃyutayā sarvā vilīnāḥ karmasaṃskriyāḥ || 117 ||
[Analyze grammar]

tasmādasya na karmāsti kasyāpi sahakāritām |
malaḥ karotu tenāyaṃ dhvaṃsamānatvamaśnute || 118 ||
[Analyze grammar]

apadhvastamalastvantaḥśivāveśavaśīkṛtaḥ |
ahaṃbhāvaparo'pyeti na karmādhīnavṛttitām || 119 ||
[Analyze grammar]

uktaṃ śrīpūrvaśāstre ca tadetatparameśinā |
malamajñānamicchanti saṃsārāṅkurakāraṇam || 120 ||
[Analyze grammar]

dharmādharmātmakaṃ karma sukhaduḥkhādilakṣaṇam |
lakṣayetsukhaduḥkhādi svaṃ kārya hetubhāvataḥ || 121 ||
[Analyze grammar]

nahi hetuḥ kadāpyāste vinā kārya nijaṃ kvacit |
hetutā yogyataivāsau phalānantaryabhāvitā || 122 ||
[Analyze grammar]

pūrvakasya tu hetutvaṃ pāramparyeṇa kiṃ ca tat |
lakṣyate sukhaduḥkhādyaiḥ samāne dṛṣṭakāraṇe || 123 ||
[Analyze grammar]

citrairhetvantaraṃ kiṃcittacca karmeha darśanāt |
svāṅge prasādaraukṣyādi jāyamānaṃ svakarmaṇā || 124 ||
[Analyze grammar]

dṛṣṭamityanyadehasthaṃ kāraṇaṃ karma kalpyāte |
ihāpyanyānyadehasthe sphuṭaṃ karmaphale yataḥ || 125 ||
[Analyze grammar]

kṛṣikarma madhau bhogaḥ śaradyanyā ca sā tanuḥ |
anusaṃdhāturekasya saṃbhavastu yatastataḥ || 126 ||
[Analyze grammar]

tasyaiva tatphalaṃ citraṃ karma yasya purātanam |
kṣīvo'pi rājā sūdaṃ cedādiśetprātarīdṛśam || 127 ||
[Analyze grammar]

bhojayetyanusaṃdhānādvinā prāpnoti tatphalam |
itthaṃ janmāntaropāttakarmāpyadyānusaṃdhinā || 128 ||
[Analyze grammar]

vinā bhuṅkte phalaṃ hetustatra prācyā hyakampatā |
ata eva kṛtaṃ karma karmaṇā tapasāpi vā || 129 ||
[Analyze grammar]

jñānena vā nirudhyeta phalapākeṣvanunmukham |
ārabdhakāryaṃ dehe'smin yatpunaḥ karma tatkatham || 130 ||
[Analyze grammar]

ucchidyatāmantyadaśaṃ niroddhuṃ nahi śakyate |
tatraiva dehe yattvanyadadyagaṃ vā purātanam || 131 ||
[Analyze grammar]

karma tajjñānadīkṣādyaiḥ śaṇḍhīkartuṃ prasahyate |
tathā saṃskāradārḍhya hi phalāya dṛḍhatā punaḥ || 132 ||
[Analyze grammar]

yadā yadā vinaśyeta karmadhvastaṃ tadā tadā |
ato mohaparādhīno yadyapyakṛta kiṃcana || 133 ||
[Analyze grammar]

tathāpi jñānakāle tatsarvameva pradahyate |
uktaṃ ca śrīpare'hānādānaḥ sarvadṛgulvaṇaḥ || 134 ||
[Analyze grammar]

muhūrtānnirdahetsarva dehasthamakṛtaṃ kṛtam |
dehasthamiti dehena saha tādātmyamāśritā || 135 ||
[Analyze grammar]

svācchandyātsaṃvidevoktā tatrasthaṃ karma dahyate |
dehaikyavāsanātyāgāt sa ca viśvātmatāsthiteḥ || 136 ||
[Analyze grammar]

akālakalite vyāpinyabhinne yā hi saṃskriyā |
saṃkoca eva sānena so'pi dehaikatāmayaḥ || 137 ||
[Analyze grammar]

etatkārmamalaṃ proktaṃ yena sākaṃ layākalāḥ |
syurguhāgahanāntaḥsthāḥ suptā iva sarīsṛpāḥ || 138 ||
[Analyze grammar]

tataḥ prabuddhasaṃskārāste yathocitabhāginaḥ |
brahmādisthāvarānte'smin saṃsranti punaḥ punaḥ || 139 ||
[Analyze grammar]

ye punaḥ karmasaṃskārahānyai prārabdhabhāvanāḥ |
bhāvanāpariniṣpattimaprāpya pralayaṃ gatāḥ || 140 ||
[Analyze grammar]

mahāntaṃ te tathāntaḥsthabhāvanāpākasauṣṭhavāt |
mantratvaṃ pratipadyante citrāccitraṃ ca karmataḥ || 141 ||
[Analyze grammar]

asya kārmamalasyeyanmāyāntādhvavisāriṇaḥ |
pradhānaṃ kāraṇaṃ proktamajñānātmāṇavo malaḥ || 142 ||
[Analyze grammar]

kṣobho'sya lolikākhyasya sahakāritayā sphuṭam |
tiṣṭhāsāyogyataunmukhyamīśvarecchāvaśācca tat || 143 ||
[Analyze grammar]

na jaḍaścidadhiṣṭhānaṃ vinā kvāpi kṣamo yataḥ |
aṇavo nāma naivānyatprakāśātmā maheśvaraḥ || 144 ||
[Analyze grammar]

cidacidrūpatābhāsī pudgalaḥ kṣetravitpaśuḥ |
cidrūpatvācca sa vyāpī nirguṇo niṣkriyastataḥ || 145 ||
[Analyze grammar]

yogopāyepsako nityo mūrtivandhyaḥ prabhāṣyate |
acittvādajñatā bhedo bhogyādbhoktrantarādatha || 146 ||
[Analyze grammar]

teṣāmaṇūnāṃ sa mala īśvarecchāvaśādbhṛśam |
prabudhyate tathā coktaṃ śāstre śrīpūrvanāmani || 147 ||
[Analyze grammar]

īśvarecchāvaśādasya bhogecchā saṃprajāyate |
bhogecchorupakārārthamādyo mantramaheśvaraḥ || 148 ||
[Analyze grammar]

māyāṃ vikṣobhya saṃsāraṃ nirmimīte vicitrakam |
māyā ca nāma devasya śaktiravyatirekiṇī || 149 ||
[Analyze grammar]

bhedāvabhāsasvātantryaṃ tathāhi sa tayā kṛtaḥ |
ādyo bhedāvabhāso yo vibhāgamanupeyivān || 150 ||
[Analyze grammar]

garbhīkṛtānantabhāvivibhāsā sā parā niśā |
sā jaḍā bhedarūpatvāt kāryaṃ cāsyā jaḍaṃ yataḥ || 151 ||
[Analyze grammar]

vyāpinī viśvahetutvāt sūkṣmā kāryaikakalpanāt |
śivaśaktyavinābhāvānnityaikā mūlakāraṇam || 152 ||
[Analyze grammar]

acetanamanekātma sarva kārya yathā ghaṭaḥ |
pradhānaṃ ca tathā tasmāt kārya nātmā tu cetanaḥ || 153 ||
[Analyze grammar]

ata evādhvani proktā pūrvaṃ māyā dvidhā sthitā |
yathā ca māyā devasya śaktirabhyeti bhedinam || 154 ||
[Analyze grammar]

tattvabhāvaṃ tathānyo'pi kalādistattvavistaraḥ |
niruddhaśakteryā kiṃcitkartṛtodvalanātmikā || 155 ||
[Analyze grammar]

nāthasya śaktiḥ sādhastātpuṃsaḥ kṣeptrī kalocyate |
evaṃ vidyādayo'pyete dharāntāḥ paramārthataḥ || 156 ||
[Analyze grammar]

śivaśaktimayā eva proktanyāyānusārataḥ |
tathāpi yatpṛthagbhānaṃ kalāderīśvarecchayā || 157 ||
[Analyze grammar]

tato jaḍatve kāryatve pṛthaktattvasthitau dhruvam |
upādānaṃ smṛtā māyā kvacittatkāryameva ca || 158 ||
[Analyze grammar]

tathāvabhāsacitraṃ ca rūpamanyonyavarjitam |
yadbhāti kila saṃkalpe tadasti ghaṭavadvahiḥ || 159 ||
[Analyze grammar]

khapuṣpādyastitāṃ brūmastato na vyabhicāritā |
khapuṣpaṃ kāladiṅmātṛsāpekṣaṃ nāstiśabdataḥ || 160 ||
[Analyze grammar]

dharādivat tathātyantābhāvo'pyevaṃ vivicyatām |
yatsaṃkalpyaṃ tathā tasya bahirdeho'sti cetanaḥ || 161 ||
[Analyze grammar]

caitravatsauśivāntaṃ tat sarva tādṛśadehavat |
yasya deho yathā tasya tajjātīyaṃ puraṃ bahiḥ || 162 ||
[Analyze grammar]

ataḥ suśivaparyantā siddhā bhuvanapaddhatiḥ |
ātmanām tatpuraṃ prāpyaṃ deśatvādanyadeśavat || 163 ||
[Analyze grammar]

ātmanāmadhvabhoktṛtvaṃ tato'yatnena siddhyati |
sā māyā kṣobhamāpannā viśvaṃ sūte samantataḥ || 164 ||
[Analyze grammar]

daṇḍāhatevāmalakī phalāni kila yadyapi |
tathāpi tu tathā citrapaurvāparyāvabhāsanāt || 165 ||
[Analyze grammar]

māyākārye'pi tattvaughe kāryakāraṇatā mithaḥ |
sā yadyapyanyaśāstreṣu bahudhā dṛśyate sphuṭam || 166 ||
[Analyze grammar]

tathāpi mālinīśāstradṛśā tāṃ saṃpracakṣmahe |
kalādivasudhāntaṃ yanmāyāntaḥ saṃpracakṣate || 167 ||
[Analyze grammar]

pratyātmabhinnamevaitat sukhaduḥkhādibhedataḥ |
ekasyāmeva jagati bhogasādhanasaṃhatau || 168 ||
[Analyze grammar]

sukhādīnāṃ samaṃ vyakterbhogabhedaḥ kuto bhavet |
na cāsau karmabhedena tasyaivānupapattitaḥ || 169 ||
[Analyze grammar]

tasmāt kalādiko vargo bhinna eva kadācana |
aikyametīśvarecchāto nṛttagītādivādane || 170 ||
[Analyze grammar]

eṣāṃ kalāditattvānāṃ sarveṣāmapi bhāvinām |
śuddhatvamasti teṣāṃ ye śaktipātapavitritāḥ || 171 ||
[Analyze grammar]

kalā hi śuddhā tattādṛk karmatvaṃ saṃprasūyate |
mitamapyāśu yenāsmāt saṃsārādeṣa mucyate || 172 ||
[Analyze grammar]

rāgavidyākālayatiprakṛtyakṣārthasaṃcayaḥ |
itthaṃ śuddha iti procya gururmānastutau vibhuḥ || 173 ||
[Analyze grammar]

evameṣā kalādīnāmutpattiḥ pravivicyate |
māyātattvāt kalā jātā kiṃcitkartṛtvalakṣaṇā || 174 ||
[Analyze grammar]

māyā hi cinmayādbhedaṃ śivādvidadhatī paśoḥ |
suṣuptatāmivādhatte tata eva hyadṛkkriyaḥ || 175 ||
[Analyze grammar]

kalā hi kiṃcitkartṛtvaṃ sūte svāliṅganādaṇoḥ |
tasyāścāpyaṇunānyonyaṃ hyañjane sā prasūyate || 176 ||
[Analyze grammar]

sadyonirvāṇadīkṣotthapuṃviśleṣe hi sā satī |
śliṣyantyapi ca no sūte tathāpi svaphalaṃ kvacit || 177 ||
[Analyze grammar]

ucchūnateva prathamā sūkṣmāṅkurakaleva ca |
bījasyāmbvagnimṛtkambutuṣayogāt prasūtikṛt || 178 ||
[Analyze grammar]

kalā māyāṇusaṃyogajāpyeṣā nirvikārakam |
nāṇuṃ kuryādupādānaṃ kiṃtu māyāṃ vikāriṇīm || 179 ||
[Analyze grammar]

malaścāvārako māyā bhāvopādānakāraṇam |
karma syāt sahakāryeva sukhaduḥkhodbhavaṃ prati || 180 ||
[Analyze grammar]

ataḥ saṃcchannacaitanyasamudbalanakāryakṛt |
kalaivānantanāthasya śaktyā saṃpreritā jaḍā || 181 ||
[Analyze grammar]

na ceśaśaktirevāsya caitanyaṃ balayiṣyati |
tadupodbalitaṃ taddhi na kiṃcitkartṛtāṃ vrajet || 182 ||
[Analyze grammar]

seyaṃ kalā na karaṇaṃ mukhyaṃ vidyādikaṃ yathā |
puṃsi kartari sā kartrī prayojakatayā yataḥ || 183 ||
[Analyze grammar]

alakṣyāntarayoritthaṃ yadā puṃskalayorbhavet |
māyāgarbheśaśaktyāderantarajñānamāntaram || 184 ||
[Analyze grammar]

tadā māyāpuṃvivekaḥ sarvakarmakṣayādbhavet |
vijñānākalatā māyādhastānno yātyadhaḥ pumān || 185 ||
[Analyze grammar]

dhīpuṃviveke vijñāte pradhānapuruṣāntare |
api na kṣīṇakarmā syāt kalāyāṃ taddhi saṃbhavet || 186 ||
[Analyze grammar]

ataḥ sāṃkhyadṛśā siddhaḥ pradhānādho na saṃsaret |
kalāpuṃsorviveke tu māyādho naiva gacchati || 187 ||
[Analyze grammar]

malādviviktamātmānaṃ paśyaṃstu śivatāṃ vrajet |
sarvatra caiśvaraḥ śaktipāto'tra sahakāraṇam || 188 ||
[Analyze grammar]

māyāgarbhādhikārīyo dvayorantye tu nirmalaḥ |
seyaṃ kalā kāryabhedādanyaiva hyanumīyate || 189 ||
[Analyze grammar]

anyathaikaṃ bhavedviśvaṃ kāryāyetyanyanihnavaḥ |
iti mataṅgaśāstrādau yā proktā sā kalā svayam || 190 ||
[Analyze grammar]

kiṃcidrūpatayākṣipya kartṛtvamiti bhaṅgitaḥ |
kiṃcidrūpaviśiṣṭaṃ yat kartṛtvaṃ tatkathaṃ bhavet || 191 ||
[Analyze grammar]

ajñasyeti tataḥ sūte kiṃcijjñatvātmikāṃ vidam |
buddhiṃ paśyati sā vidyā buddhidarpaṇacāriṇaḥ || 192 ||
[Analyze grammar]

sukhādīn pratyayān mohaprabhṛtīn kāryakāraṇe |
karmajālaṃ ca tatrasthaṃ vivinakti nijātmanā || 193 ||
[Analyze grammar]

buddhistu guṇasaṃkīrṇā vivekena kathaṃ sukham |
duḥkhaṃ mohātmakaṃ vāpi viṣayaṃ darśayedapi || 194 ||
[Analyze grammar]

svacchāyāṃ dhiyi saṃkrāmanbhāvaḥ saṃvedyatāṃ katham |
tayā vinaiti sāpyanyatkaraṇaṃ puṃsi kartari || 195 ||
[Analyze grammar]

nanu cobhayataḥ śubhrādarśadaśīyadhīgatāt |
puṃsprakāśādbhāti bhāvaḥ maivaṃ tatpratibimbanam || 196 ||
[Analyze grammar]

jaḍameva hi mukhyo'tha puṃsprakāśo'sya bhāsanam |
bahiḥsthasyaiva tasyāstu buddheḥ kiṃkalpanā kṛtā || 197 ||
[Analyze grammar]

abhedabhūmireṣā ca bhedaśceha vicāryate |
tasmādbuddhigato bhāvo vidyākaraṇagocaraḥ || 198 ||
[Analyze grammar]

bhāvānāṃ pratibimbaṃ ca vedyaṃ dhīkalpanā tataḥ |
kiṃcittu kurute tasmānnūnamastyaparaṃ tu tat || 199 ||
[Analyze grammar]

rāgatattvamiti proktaṃ yattatraivoparañjakam |
na cāvairāgyamātraṃ tattatrāpyāsaktivṛttitaḥ || 200 ||
[Analyze grammar]

viraktāvapi tṛptasya sūkṣmarāgavyavasthiteḥ |
kālastuṭyādibhiścaitat kartṛtvaṃ kalayatyataḥ || 201 ||
[Analyze grammar]

kāryāvacchedi kartṛtvaṃ kālo'vaśyaṃ kaliṣyati |
niyatiryojanāṃ dhatte viśiṣṭe kāryamaṇḍale || 202 ||
[Analyze grammar]

vidyā rāgo'tha niyatiḥ kālaścaitaccatuṣṭayam |
kalākāryaṃ bhoktṛbhāve tiṣṭhadbhoktṛtvapūritam || 203 ||
[Analyze grammar]

māyā kalā rāgavidye kālo niyatireva ca |
kañcukāni ṣaḍuktāni saṃvidastatsthitau paśuḥ || 204 ||
[Analyze grammar]

dehapuryaṣṭakādyeṣu vedyeṣu kila vedanam |
etatṣaṭkasasaṃkocaṃ yadavedyamasāvaṇuḥ || 205 ||
[Analyze grammar]

uktaṃ śivatanuśāstre tadidaṃ bhaṅgyantareṇa punaḥ |
āvaraṇaṃ sarvātmagamaśuddhiranyāpyananyarūpeva || 206 ||
[Analyze grammar]

śivadahanakiraṇajālairdāhyatvāt sā yato'nyarūpaiva |
anidaṃpūrvatayā yadrañjayati nijātmanā tato'nanyā || 207 ||
[Analyze grammar]

sahajāśuddhimato'ṇorīśaguhābhyāṃ hi kañcukastrividhaḥ |
tasya dvitīyacitiriva svacchasya niyujyate kalā ślakṣṇā || 208 ||
[Analyze grammar]

anayā vidvasya paśorupabhogasamarthatā bhavati |
vidyā cāsya kalātaḥ śaraṇāntardīpakaprabhevābhūt || 209 ||
[Analyze grammar]

sukhaduḥkhasaṃvidaṃ yā vivinakti paśorvibhāgena |
rāgaśca kalātattvācchucivastrakaṣāyavat samutpannaḥ || 210 ||
[Analyze grammar]

tyaktuṃ vāñchati na yataḥ saṃsṛtisukhasaṃvidānandam |
evamavidyāmalinaḥsamarthitastriguṇakañcukabalena || 211 ||
[Analyze grammar]

gahanopabhogagarbhe paśuravaśamadhomukhaḥ patati |
etena malaḥ kathitaḥ kambukavadaṇoḥ kalādikaṃ tuṣavat || 212 ||
[Analyze grammar]

evaṃ kalākhyatattvasya kiṃcitkartṛtvalakṣaṇe |
viśeṣabhāge kartṛtvaṃ carcitaṃ bhoktṛpūrvakam || 213 ||
[Analyze grammar]

viśeṣaṇatayā yo'tra kiñcidbhāgastadotthitam |
vedyamātraṃ sphuṭaṃ bhinnaṃ pradhānaṃ sūyate kalā || 214 ||
[Analyze grammar]

samameva hi bhogyaṃ ca bhoktāraṃ ca prasūyate |
kalā bhedābhisaṃdhānādaviyuktaṃ parasparam || 215 ||
[Analyze grammar]

bhoktṛbhogyātmatā na syādviyogācca parasparam |
vilīnāyāṃ ca tasyāṃ syānmāyāsyāpi na kiṃcana || 216 ||
[Analyze grammar]

nanu śrīmadrauravādau rāgavidyātmakaṃ dvayam |
sūte kalā hi yugapattato'vyaktamiti sthitiḥ || 217 ||
[Analyze grammar]

uktamatra vibhātyeṣa kramaḥ satyaṃ tathā hyalam |
rajyamāno veda sarva vidaṃścāpyatra rajyate || 218 ||
[Analyze grammar]

tathāpi vastusatteyamihāsmābhirnirūpitā |
tasyāṃ ca na kramaḥ ko'pi syādvā so'pi viparyayāt || 219 ||
[Analyze grammar]

tasmādvipratipattiṃ no kuryācchāstrodite vidhau |
evaṃ saṃvedyamātraṃ yat sukhaduḥkhavimohataḥ || 220 ||
[Analyze grammar]

bhotsyate yattataḥ proktaṃ tatsāmyātmakamāditaḥ |
sukhaṃ sattvaṃ prakāśatvāt prakāśo hlāda ucyate || 221 ||
[Analyze grammar]

duḥkhaṃ rajaḥ kriyātmatvād kriyā hi tadatatkramaḥ |
mohastamo varaṇakaḥ prakāśābhāvayogataḥ || 222 ||
[Analyze grammar]

ta ete kṣobhamāpannā guṇāḥ kārya pratanvate |
akṣubdhasya vijātīyaṃ na syāt kāryamadaḥ purā || 223 ||
[Analyze grammar]

uktameveti śāstre'smin guṇāṃstattvāntaraṃ viduḥ |
bhuvanaṃ pṛthagevātra darśitaṃ guṇabhedataḥ || 224 ||
[Analyze grammar]

īśvarecchāvaśakṣubdhalolikaṃ puruṣaṃ prati |
bhoktṛtvāya svatantreśaḥ prakṛtiṃ kṣobhayed bhṛśam || 225 ||
[Analyze grammar]

tena yaccodyate sāṃkhyaṃ muktāṇuṃ prati kiṃ na sā |
sūte puṃso vikāritvāditi tannātra bādhakam || 226 ||
[Analyze grammar]

guṇebhyo buddhitattvaṃ tat sarvato nirmalaṃ tataḥ |
puṃsprakāśaḥ sa vedyo'tra pratibimbatvamārchati || 227 ||
[Analyze grammar]

viṣayapratibimbaṃ ca tasyāmakṣakṛtaṃ bahiḥ |
ataddvāraṃ samutprekṣāpratibhādiṣu tādṛśī || 228 ||
[Analyze grammar]

vṛttirbodho bhavedbuddheḥ sā cāpyālambanaṃ dhruvam |
ātmasaṃvitprakāśasya bodho'sau tajjaḍo'pyalam || 229 ||
[Analyze grammar]

buddherahaṃkṛt tādṛkṣe pratibimbitapuṃskṛteḥ |
prakāśe vedyakaluṣe yadahaṃmananātmatā || 230 ||
[Analyze grammar]

tayā pañcavidhaścaiṣa vāyuḥ saṃrambharūpayā |
prerito jīvanāya syādanyathā maraṇaṃ punaḥ || 231 ||
[Analyze grammar]

ata eva viśuddhātmasvātantryāhaṃsvabhāvataḥ |
akṛtrimādidaṃ tvanyadityuktaṃ kṛtiśabdataḥ || 232 ||
[Analyze grammar]

ityayaṃ karaṇaskandho'haṃkārasya nirūpitaḥ |
tridhāsya prakṛtiskandhaḥ sāttvarājasatāmasaḥ || 233 ||
[Analyze grammar]

sattvapradhānāhaṃkārādbhoktraṃśasparśinaḥ sphuṭam |
manobuddhyakṣaṣaṭkaṃ tu jātaṃ bhedastu kathyate || 234 ||
[Analyze grammar]

mano yatsarvaviṣayaṃ tenātra pravivakṣitam |
sarvatanmātrakartṛtvaṃ viśeṣaṇamahaṃkṛteḥ || 235 ||
[Analyze grammar]

buddhyahaṃkṛnmanaḥ prāhurbodhasaṃrabhaṇaiṣaṇe |
karaṇaṃ bāhyadevairyannaivāpyantarmukhaiḥ kṛtam || 236 ||
[Analyze grammar]

prāṇaśca nāntaḥkaraṇaṃ jaḍatvāt preraṇātmanaḥ |
prayatnecchāvibodhāṃśahetutvāditi niścitam || 237 ||
[Analyze grammar]

avasāyo'bhimānaśca kalpanā ceti na kriyā |
ekarūpā tatastritvaṃ yuktamantaḥkṛtau sphuṭam || 238 ||
[Analyze grammar]

na ca buddhirasaṃvedyā karaṇatvānmano yathā |
pradhānavadasaṃvedyabuddhivādastadujjhitaḥ || 239 ||
[Analyze grammar]

śabdatanmātrahetutvaviśiṣṭā yā tvahaṃkṛtiḥ |
sā śrotre karaṇaṃ yāvadghrāṇe gandhatvabhoditā || 240 ||
[Analyze grammar]

bhautikatvamato'pyastu niyamādviṣayeṣvalam |
ahaṃ śṛṇomi paśyāmi jighrāmītyādisaṃvidi || 241 ||
[Analyze grammar]

ahaṃtānugamādāhaṃkārikatvaṃ sphuṭaṃ sthitam |
karaṇatvamato yuktaṃ kartraśaspṛktvayogataḥ || 242 ||
[Analyze grammar]

karturvibhinnaṃ karaṇaṃ preryatvāt karaṇaṃ kutaḥ |
karaṇāntaravāñchāyāṃ bhavettatrānavasthitiḥ || 243 ||
[Analyze grammar]

tasmāt svātantryayogena kartā svaṃ bhedayan vapuḥ |
karmāśasparśinaṃ svāṃśaṃ karaṇīkurute svayam || 244 ||
[Analyze grammar]

karaṇīkṛtatatsvāṃśatanmayībhāvanāvaśāt |
karaṇīkurute'tyantavyatiriktaṃ kuṭhāravat || 245 ||
[Analyze grammar]

tenāśuddhaiva vidyāsya sāmānyaṃ karaṇaṃ purā |
jñaptau kṛtau tu sāmānyaṃ kalā karaṇamucyate || 246 ||
[Analyze grammar]

nanu śrīmanmataṅgādau kalāyāḥ kartṛtoditā |
tasyāṃ satyāṃ hi vidyādyāḥ karaṇatvārhatājuṣaḥ || 247 ||
[Analyze grammar]

ucyate kartṛtaivoktā karaṇatve prayojikā |
tayā vinā tu nānyeṣāṃ karaṇānāṃ sthitiryataḥ || 248 ||
[Analyze grammar]

ato'sāmānyakaraṇavargāt tatra pṛthak kṛtā |
vidyāṃ vinā hi nānyeṣāṃ karaṇānāṃ nijā sthitiḥ || 249 ||
[Analyze grammar]

kalāṃ vinā na tasyāśca kartṛtve jñātṛtā yataḥ |
kalāvidye tataḥ puṃso mukhyaṃ tatkaraṇaṃ viduḥ || 250 ||
[Analyze grammar]

ata eva vihīne'pi buddhikarmendriyaiḥ kvacit |
andhe paṅgau rūpagatiprakāśo na na bhāsate || 251 ||
[Analyze grammar]

kiṃtu sāmānyakaraṇabalādvedye'pi tādṛśi |
rūpasāmānya evāndhaḥ pratipattiṃ prapadyate || 252 ||
[Analyze grammar]

tata eva tvahaṃkārāt tanmātrasparśino'dhikam |
karmendriyāṇi vākpāṇipāyūpasthāṅghri jajñire || 253 ||
[Analyze grammar]

vacmyādade tyajāmyāśu visṛjāmi vrajāmi ca |
iti yāhaṃkriyā kāryakṣamā karmendriyaṃ tu tat || 254 ||
[Analyze grammar]

tena cchinnakarasyāsti hastaḥ karmendriyātmakaḥ |
tasya pradhānādhiṣṭhānaṃ paraṃ pañcāṅguliḥ karaḥ || 255 ||
[Analyze grammar]

mukhenāpi yadādānaṃ tatra yat karaṇaṃ sthitam |
sa pāṇireva karaṇaṃ vinā kiṃ saṃbhavet kriyā || 256 ||
[Analyze grammar]

tathābhāve tu buddhyakṣairapi kiṃ syātprayojanam |
darśanaṃ karaṇāpekṣaṃ kriyātvāditi cocyate || 257 ||
[Analyze grammar]

parairgamau tu karaṇaṃ neṣyate ceti vismayaḥ |
gamanotkṣepaṇādīni mukhyaṃ karmopalambhanam || 258 ||
[Analyze grammar]

punarguṇaḥ kriyā tveṣā vaiyākaraṇadarśane |
kriyā karaṇapūrveti vyāptyā karaṇapūrvakam || 259 ||
[Analyze grammar]

jñānaṃ nādānamityetat sphuṭamāndhyavijṛmbhitam |
tasmāt karmendriyāṇyāhustvagvadvyāptṝṇi mukhyataḥ || 260 ||
[Analyze grammar]

tatsthāne vṛttimantīti mataṅge guravo mama |
nanvanyānyapi karmāṇi santi bhūyāṃsi tatkṛte || 261 ||
[Analyze grammar]

karaṇānyapi vācyāni tathā cākṣeṣvaniṣṭhitiḥ |
nanvetat kheṭapālādyairnirākāri na karmaṇām || 262 ||
[Analyze grammar]

yatsādhanaṃ tadakṣaṃ syāt kiṃtu kasyāpi karmaṇaḥ |
etannāsmatkṛtapraśnatṛṣṇāsaṃtāpaśāntaye || 263 ||
[Analyze grammar]

nahyasvacchamitaprāyairjalaistṛpyanti barhiṇaḥ |
ucyate śrīmatādiṣṭaṃ śaṃbhunātra mamottaram || 264 ||
[Analyze grammar]

svacchasaṃvedanodāravikalāprabalīkṛtam |
iha karmānusaṃdhānabhedādekaṃ vibhidyate || 265 ||
[Analyze grammar]

tatrānusaṃdhiḥ pañcātmā pañca karmendriyāṇyataḥ |
tyāgāyādānasaṃpattyai dvayāya dvitayaṃ vinā || 266 ||
[Analyze grammar]

svarūpaviśrāntikṛte caturdhā karma yadbahiḥ |
pāyupāṇyaṅghrijananaṃ karaṇaṃ taccaturvidham || 267 ||
[Analyze grammar]

antaṃ prāṇāśrayaṃ yattu karmātra karaṇaṃ hi vāk |
uktāḥ samāsataścaiṣāṃ citrāḥ kāryeṣu vṛttayaḥ || 268 ||
[Analyze grammar]

tadetadvyatiriktaṃ hi na karma kvāpi dṛśyate |
tatkasyārthe prakalpyeyamindriyāṇāmaniṣṭhitiḥ || 269 ||
[Analyze grammar]

etatkartavyacakraṃ tadasāṃkaryeṇa kurvate |
akṣāṇi sahavṛttyā tu buddhyante saṃkaraṃ jaḍāḥ || 270 ||
[Analyze grammar]

ukta indriyavargo'yamahaṃkārāt tu rājasāt |
tamaḥpradhānāhaṃkārād bhoktraṃśacchādanātmanaḥ || 271 ||
[Analyze grammar]

bhūtādināmnastanmātrapañcakaṃ bhūtakāraṇam |
manobuddhyakṣakarmākṣavargastanmātravargakaḥ || 272 ||
[Analyze grammar]

ityatra rājasāhaṃkṛdyogaḥ saṃśleṣako dvaye |
anye tvāhurmano jātaṃ rājasāhaṃkṛteryataḥ || 273 ||
[Analyze grammar]

samastendriyasaṃcāracaturaṃ laghu vegavat |
anye tu sāttvikāt svāntaṃ buddhikarmendriyāṇi tu || 274 ||
[Analyze grammar]

rājasādgrāhakagrāhyabhāgasparśīni manvate |
kheṭapālāstu manyante karmendriyagaṇaḥ sphuṭam || 275 ||
[Analyze grammar]

rājasāhaṃkṛterjāto rajasaḥ karmatā yataḥ |
śrīpūrvaśāstre tu mano rājasāt sāttvikātpunaḥ || 276 ||
[Analyze grammar]

indriyāṇi samastāni yuktaṃ caitadvibhāti naḥ |
tathāhi bāhyavṛttīnāmakṣāṇāṃ vṛttibhāsane || 277 ||
[Analyze grammar]

ālocane śaktirantaryojane manasaḥ punaḥ |
uktaṃ ca guruṇā kuryānmano'nuvyavasāyi sat || 278 ||
[Analyze grammar]

taddvayālambanā mātṛvyāpārātmakriyā iti |
tānmātrastu gaṇo dhvāntapradhānāyā ahaṃkṛteḥ || 279 ||
[Analyze grammar]

atrāvivādaḥ sarvasya grāhyopakrama eva hi |
pṛthivyāṃ saurabhānyādivicitre gandhamaṇḍale || 280 ||
[Analyze grammar]

yatsāmānyaṃ hi gandhatvaṃ gandhatanmātranāma tat |
vyāpakaṃ tata evoktaṃ sahetutvāttu na dhruvam || 281 ||
[Analyze grammar]

svakāraṇe tirobhūtirdhvaso yattena nādhruvam |
evaṃ rasādiśabdāntatanmātreṣvapi yojanā || 282 ||
[Analyze grammar]

viśeṣāṇāṃ yato'vaśyaṃ daśā prāgaviśeṣiṇī |
kṣubhitaṃ śabdatanmātraṃ citrākārāḥ śratīrdadhat || 283 ||
[Analyze grammar]

nabhaḥ śabdo'vakāśātmā vācyādhyāsasaho yataḥ |
tadetatsparśatanmātrayogāt prakṣobhamāgatam || 284 ||
[Analyze grammar]

vāyutāmeti tenātra śabdasparśobhayātmatā |
anye tvāhurdhvaniḥ khaikaguṇastadapi yujyate || 285 ||
[Analyze grammar]

yato vāyurnijaṃ rūpaṃ labhate na vināmbarāt |
uttarottarabhūteṣu pūrvapūrvasthitiryataḥ || 286 ||
[Analyze grammar]

tata eva marudvyomnoraviyogo mithaḥ smṛtaḥ |
śabdasparśau tu rūpeṇa samaṃ prakṣobhamāgatau || 287 ||
[Analyze grammar]

tejastattvaṃ tribhirdharmaiḥ prāhuḥ pūrvavadeva tat |
taistribhiḥ sarasairāpaḥ sagandhairbhūriti kramaḥ || 288 ||
[Analyze grammar]

tatra pratyakṣataḥ siddho dharādiguṇasaṃcayaḥ |
nahi gandhādidharmaughavyatiriktā vibhāti bhūḥ || 289 ||
[Analyze grammar]

yathā guṇaguṇidvaitavādināmekamapyadaḥ |
citraṃ rūpaṃ paṭe bhāti kramāddharmāstathā bhuvi || 290 ||
[Analyze grammar]

yathā ca vistṛte vastre yugapadbhāti citratā |
tathaiva yogināṃ dharmasāmastyenāvabhāti bhūḥ || 291 ||
[Analyze grammar]

gandhādiśabdaparyantacitrarūpā dharā tataḥ |
upāyabhedādbhātyeṣā kramākramavibhāgataḥ || 292 ||
[Analyze grammar]

tata eva kramavyaktikṛto dhībheda ucyate |
ṣaṣṭhīprayogo dhībhedādbhedyabhedakatā tathā || 293 ||
[Analyze grammar]

tena dharmātirikto'tra dharmī nāma na kaścana |
tatrānekaprakārāḥ syurgandharūparasāḥ kṣitau || 294 ||
[Analyze grammar]

saṃsparśaḥ pākajo'nuṣṇāśītaḥ śabdo vicitrakaḥ |
śauklyaṃ mādhuryaśītatve citrāḥ śabdāśca vāriṇi || 295 ||
[Analyze grammar]

śuklabhāsvaratoṣṇatvaṃ citrāḥ śabdāśca pāvake |
apākajaścāśītoṣṇo dhvaniścitraśca mārute || 296 ||
[Analyze grammar]

varṇātmako dhvaniḥ śabdapratibimbānyathāmbare |
yattu na sparśavaddharmaḥ śabda ityādi bhaṇyate || 297 ||
[Analyze grammar]

kāṇādaistatsvapratītiviruddhaṃ kena gṛhyatām |
paṭahe dhvanirityeva bhātyabādhitameva yat || 298 ||
[Analyze grammar]

na ca hetutvamātreṇa tadādānatvavedanāt |
śrotraṃ cāsmanmate'haṃkṛtkāraṇaṃ tatra tatra tat || 299 ||
[Analyze grammar]

vṛttibhāgīti taddeśaṃ śabdaṃ gṛhṇātyalaṃ tathā |
yastvāha śrotramākāśaṃ karṇasaṃyogabheditam || 300 ||
[Analyze grammar]

śabdajaḥ śabda āgatya śabdabuddhiṃ prasūyate |
tasya mande'pi murajadhvanāvākarṇake sati || 301 ||
[Analyze grammar]

amutra śrutireṣeti dūre saṃvedanaṃ katham |
nahi śabdajaśabdasya dūrādūraravoditeḥ || 302 ||
[Analyze grammar]

śrotrākāśagatasyāsti dūrādūrasvabhāvatā |
na cāsau prathamaḥ śabdastāvadvyāpīti yujyate || 303 ||
[Analyze grammar]

tatrasthaiḥ saha tīvrātmā śrūyamāṇastvanena tu |
kathaṃ śrūyeta mandaḥsannahi dharmāntarāśrayaḥ || 304 ||
[Analyze grammar]

etaccānyairapākāri bahudheti vṛthā punaḥ |
nāyastaṃ patitāghātadāne ko hi na paṇḍitaḥ || 305 ||
[Analyze grammar]

amīṣāṃ tu dharādīnāṃ yāvāṃstattvagaṇaḥ purā |
guṇādhikatayā tiṣṭhan vyāptā tāvān prakāśate || 306 ||
[Analyze grammar]

vyāpyavyāpakatā yaiṣā tattvānāṃ darśitā kila |
sā guṇādhikyataḥ siddhā na hetutvānna lāghavāt || 307 ||
[Analyze grammar]

ahetunāpi rāgo hi vyāpto vidyādinā sphuṭam |
tadvinā na bhavedyattadvyāptamityucyate yataḥ || 308 ||
[Analyze grammar]

na lāghavaṃ ca nāmāsti kiṃcidatra svadarśane |
guṇādhikyādato jñeyā vyāpyavyāpakatā sphuṭā || 309 ||
[Analyze grammar]

yo hi yasmādguṇotkṛṣṭaḥ sa tasmādūrdhva ucyate |
ūrdhvatā vyāptṛtā śrīmanmālinīvijaye sphuṭā || 310 ||
[Analyze grammar]

ataḥ śivatvātprabhṛti prakāśatāsvarūpamādāya nijātmani dhruvam |
samastatattvāvalidharmasaṃcayairvibhāti bhūrvyāptṛtayā sthitairalam || 311 ||
[Analyze grammar]

evaṃ jalāderapi śaktitattvaparyantadhāmno vapurasti tādṛk |
kiṃ tūttaraṃ śaktitayaiva tattvaṃ pūrva tu taddharmatayeti bhedaḥ || 312 ||
[Analyze grammar]

anuttaraprakriyāyāṃ vaitatyena pradarśitam |
etat tasmāt tataḥ paśyedvistarārthī vivecakaḥ || 313 ||
[Analyze grammar]

iti tattvasyarūpasya kṛtaṃ samyak prakāśanam || 314 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tantraloka navamamāhnikam

Cover of edition (2015)

Sri Tantraloka
by Satya Prakash Singh & Swami Maheshvarananda (2015)

The Only Complete Edition with Sanskrit Text and English Translation (Set of 9 Volumes); 9788187471868; [Standard Publishers India]

Buy now!
Cover of edition (2000)

Sri Tantraloka (Set of 8 Volumes)
by Paramahansa Mishra (2000)

[श्री तन्त्रालोकः (संस्कृत एवं हिंदी अनुवाद)] Sanskrit Text with Hindi Translation; Published by Sampurnanand Sanskrit University; With two commentaries: Viveka (विवेक) by Ācārya Śrī Jayaratha and Nīrakṣīraviveka (नीरक्षीरविवेक) by Paramhans Mishra.

Buy now!
Cover of edition (2002)

Tantraloka of Abhinavagupta (with Jnanavati Hindi commentary)
by Radheshyam Chaturvedi (2002)

[आचार्य अभिनवगुप्त द्वारा रचित तंत्रलोक: संस्कृत एवम् हिन्दी अनुवाद (पाँच खंडों में)] Sanskrit Text with Hindi Translation and Commentary; Published by Chaukhambha Vidya Bhawan.

Buy now!
Cover of edition (2018)

Sri Tantraloka of Abhinavagupta
by Giriratna Misra (2018)

With Viveka Saṃskṛta Commentary by Rājānaka Jayaratha; Sanskrit Text, Transliteration, Sarveshwari English commentary; With Glossary and Central Idea of Each Śloka; Published by Chaukhamba Surbharati Prakashan

Buy now!
Like what you read? Consider supporting this website: