Bhakti-rasamrta-sindhu

by Śrīla Rūpa Gosvāmī | 180,912 words

The English translation of the Sri Bhakti-rasamrta-sindhu verse 2.1.180; a medieval era Sanskrit book, written by Rupa Goswami (fl. 15th century) which represents a devotional (bhakti) masterpiece. In this work Goswami describes the nature and different forms of pure love (rasa) as well as various other topics on Vaishnavism and devotion.

Sanskrit text, Unicode transliteration and English translation:

यथा वा —
नव्ये ब्रह्माण्ड-वृन्दे सृजति विधिगणः सृष्टये यः कृताज्ञो
रुद्रौघः काल-जीर्णे क्षयम् अवतनुते यः क्षयायानुशिष्टः ।
रक्षां विष्णु-स्वरूपा विदधति तरुणे रक्षिणो ये त्वद्-अंशाः
कंसारे सन्ति सर्वे दिशि दिशि भवतः शासने’जाण्डनाथाः ॥२.१.१७९॥

yathā vā —
navye brahmāṇḍa-vṛnde sṛjati vidhigaṇaḥ sṛṣṭaye yaḥ kṛtājño
rudraughaḥ kāla-jīrṇe kṣayam avatanute yaḥ kṣayāyānuśiṣṭaḥ |
rakṣāṃ viṣṇu-svarūpā vidadhati taruṇe rakṣiṇo ye tvad-aṃśāḥ
kaṃsāre santi sarve diśi diśi bhavataḥ śāsane’jāṇḍanāthāḥ
||2.1.179||

English translation

Sanskrit text, Unicode transliteration and English translation:

अनोथेर् एxअम्प्ले:
“ओ एनेम्य् ओf कंस! अल्ल् थे ब्रह्मास्, अच्चेप्तिन्ग् योउर् ओर्देर् तो च्रेअते, च्रेअते अल्ल् थे नेw उनिवेर्सेस्. अल्ल् थे शिवस् देस्त्रोय् अल्ल् थे ओल्द् उनिवेर्सेस् ओन् योउर् ओर्देर् तो देस्त्रोय्. अल्ल् योउर् एxपन्सिओन्स् इन् थे fओर्म् ओf विष्णुस्, प्रोतेच्तोर्स् ओf थे उनिवेर्से, चर्र्य् ओउत् योउर् ओर्देर् तो प्रोतेच्त् थे नेwल्य् च्रेअतेद् उनिवेर्सेस्. अल्ल् थे मस्तेर्स् ओf थे उनिवेर्सेस् इन् अल्ल् दिरेच्तिओन्स् अरे अwऐतिन्ग् योउर् ओर्देर्.”

(५१) अथ सदा-स्वरूप-सम्प्राप्तः —
सदा-स्वरूप-सम्प्राप्तो माया-कार्य-वशीकृतः ॥२.१.१८०॥

Another example:
“O enemy of Kaṃsa! All the Brahmās, accepting Your order to create, create all the new universes. All the Śivas destroy all the old universes on Your order to destroy. All Your expansions in the form of Viṣṇus, protectors of the universe, carry out Your order to protect the newly created universes. All the masters of the universes in all directions are awaiting Your order.”

(51) atha sadā-svarūpa-samprāptaḥ —
sadā-svarūpa-samprāpto māyā-kārya-vaśīkṛtaḥ ||2.1.180||

English translation

(51) atha sadā-svarūpa-samprāptaḥ: eternal form —
“He who is not controlled by Māyā or its affects is said to have an eternal form.”

Like what you read? Consider supporting this website: