Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahlāda uvāca |
evaṃ saṃpūjitastena hariṇā brāhmaṇottamaḥ |
uvāca parisantuṣṭo varaṃ brūhīti keśavam || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yadi tuṣṭo'si bhagavanyadi deyo varo mama |
sthātavyamatra bhavatā na tyaktavyaṃ kadācana || 2 ||
[Analyze grammar]

durvāsā uvāca |
yadi tiṣṭhāmyahaṃ kṛṣṇa tathā tvamapi keśava |
tiṣṭhasva ṣoḍaśakalo nityaṃ madvacanena hi || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
ye'tra paśyaṃti bhaktyā tvāṃ māṃ cāpi dvijasattama |
kiṃ dāsyasi phalaṃ teṣāṃ bhāvināṃ bhagavanvada || 4 ||
[Analyze grammar]

durvāsā uvāca |
yaḥ snātvā saṃgame kṛṣṇa gomatyāḥ sāgarasya ca |
tvāṃ māṃ samarcati naraḥ sarvapāpaiḥ samucyate || 5 ||
[Analyze grammar]

tathānyacchṛṇu kṛṣṇātra snātvā dāsyati yaddhanam |
mama dattasya deveśa prāpnuyātṣoḍaśottaram || 6 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yo naraḥ pūjayitvā tvāṃ pūjayiṣyati māmiha |
tasya muktiṃ pradāsyāmi yā surairapi durllabhā || 7 ||
[Analyze grammar]

prahlāda uvāca |
parasparaṃ varau dattvā kṛṣṇadurvāsasau mudā |
tataḥ prabhṛti viprendrāstasminsthāne hyatiṣṭhatām |
varadānamiti proktaṃ tattīrthaṃ sarvakāmadam || 8 ||
[Analyze grammar]

varadāne naraḥ snāto gosahasraphalaṃ labhet |
viṣṇudurvāsasoryatra varadānamabhūtpurā || 9 ||
[Analyze grammar]

tadāprabhṛti viprendrāstiṣṭhate dvārakāṃ hariḥ |
durvāsasā girā baddho na jahāti kadācana || 10 ||
[Analyze grammar]

yatra traivikramī mūrtirvahate yatra gomatī |
narā muktiṃ prayāsyaṃti cakratīrthena saṃgatāḥ || 11 ||
[Analyze grammar]

kalevaraṃ parityaktaṃ prabhāse hariṇā yadā |
kalābhiḥ sahitaṃ tejastasyāṃ mūrtau niveśitam || 12 ||
[Analyze grammar]

tasmātkaliyuge viprā nānyatra prāpyate hariḥ |
yadi kāryyaṃ hi kṛṣṇena tatra gacchata mā ciram || 13 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sādhu bhāgavataśreṣṭha sādhu mārgapradarśaka |
yattvayā hi parijñātaṃ tanna jānāti kaścana || 14 ||
[Analyze grammar]

kiṃ phalaṃ gamane tasyāṃ kiṃ phalaṃ kṛṣṇadarśane |
kāni tīrthāni tatraiva ke devāstadvadasva naḥ || 15 ||
[Analyze grammar]

kasminmāse tithau kasyāṃ kasminparvaṇi mānavaiḥ |
gantavyaṃ kāni deyāni dānāni danujarṣabha || 16 ||
[Analyze grammar]

sūta uvāca |
iti pṛṣṭastadā taistu mahābhāgavato'suraḥ |
kathayāmāsa viprebhyo bhagavadbhaktisaṃyutaḥ || 17 ||
[Analyze grammar]

prahlāda uvāca |
bho bhūmidevāḥ śṛṇuta paraṃ guhyaṃ sanātanam |
yatkasyacinna cākhyātaṃ tadvadāmi suvistarāt || 18 ||
[Analyze grammar]

yadā matiṃ ca kurute dvārakāgamanaṃ prati |
tadā narakanirmuktā gāyanti pitaro divi || 19 ||
[Analyze grammar]

yāvatpadāni kṛṣṇasya mārge gacchati mānavaḥ |
padepade'śvamedhasya yajñasya labhate phalam || 20 ||
[Analyze grammar]

yātrārthaṃ devadevasya yaḥ prerayati cāparān |
mānavānnātra sandeho labhate vaiṣṇavaṃ padam || 21 ||
[Analyze grammar]

dvārakāṃ gacchamānasya yo dadāti pratiśrayam |
tathaiva madhurāṃ vācaṃ nandate krīḍate hi saḥ || 22 ||
[Analyze grammar]

adhvani śrāṃtadehasya vāhanaṃ yaḥ prayacchati |
haṃsayuktena sa naro vimānena divaṃ vrajet || 23 ||
[Analyze grammar]

yātrāyāṃ gacchamānasya madhyāhne kṣudhitasya ca |
annaṃ dadāti yo bhaktyā śṛṇu tasyāpi yadbhavet || 24 ||
[Analyze grammar]

gayāśrāddhena yatpuṇyaṃ labhate mānavo bhuvi |
annadānena tatpuṇyaṃ pitṝṇāṃ tṛptirakṣayā || 25 ||
[Analyze grammar]

upānahau tu yo dadyāddvārakāṃ prati gacchatām |
kṛṣṇaprasādātsa naro gajaskandhena gacchati || 26 ||
[Analyze grammar]

vighnamācarate yastu dvārakāṃ prati gacchatām |
narake majjate mūḍhaḥ kalpamātraṃ tu raurave || 27 ||
[Analyze grammar]

mārgasthitasya yo dhanyaḥ prayacchati kamaṇḍalu्m |
prapādānasahasrasya phalamāpnoti mānavaḥ || 28 ||
[Analyze grammar]

yātrāyāṃ gacchamānasya pādabhyaṃgaṃ dadāti yaḥ |
pādaprakṣālanaṃ caiva sarvānkāmānavāpnuyāt || 29 ||
[Analyze grammar]

gāthāṃ śṛṇoti yo viṣṇorgītaṃ ca gāyataḥ pathi |
dānaṃ dadāti viprendrāstasmāddhanyataro na hi || 30 ||
[Analyze grammar]

kailāsaśikharāvāsaṃ śvetābhramiva nirmalam |
prāsādaṃ kṛṣṇadevasya yaḥ paśyati narottamaḥ || 31 ||
[Analyze grammar]

dūrāddhemamayaṃ dṛṣṭvā kalaśaṃ dhvajasaṃyutam |
vāhanaṃ saṃparityajya luṭhate dharaṇīṃ gataḥ || 32 ||
[Analyze grammar]

pañcasūnākṛtaṃ pāpaṃ tathā'dharmakṛtaṃ ca yat |
kṛmikīṭapataṃgāśca nihatāḥ pathi gacchatā |
parānnaṃ parapānīyamaspṛśya sparśasaṃgamam |
tatsarvaṃ nāśamāpnoti bhagavatketudarśanāt || 34 ||
[Analyze grammar]

paṭhennāmasahasraṃ tu stavarājamathāpi vā |
gajendramokṣaṇaṃ caiva pathi gacchañchanaiḥ śanaiḥ || 35 ||
[Analyze grammar]

gāyamāno bhagavataḥ prādurbhāvānanekadhā |
nṛtyadbhirharṣasaṃyuktairhṛṣyamāṇaḥ punaḥpunaḥ |
svayaṃ nṛtyanharṣayukto bhakto gaccheddhareḥ puram || 36 ||
[Analyze grammar]

viṣṇoḥ krīḍākaraṃ sthānaṃ bhuktimuktipradāyakam |
yasmindṛṣṭe kalau nṝṇāṃ muktirevopajāyate || 37 ||
[Analyze grammar]

prahlāda uvāca |
pūrvaṃ hi devarājena bṛhaspatirudāradhīḥ |
praṇamya parayā bhaktyā pṛṣṭaśca sa mahāmatiḥ || 38 ||
[Analyze grammar]

indra uvāca |
dvārakāyāśca māhātmyaṃ kathayasva prasādataḥ |
caturyugaṃ yathābhāgairdharmavṛddhiṃ jano labhet || 39 ||
[Analyze grammar]

etacchrutvā mahendrasya vacanaṃ munisattamāḥ |
bṛhaspatiruvācainaṃ mahendraṃ deva saṃvṛtam || 40 ||
[Analyze grammar]

bṛhaspatiruvāca |
kṛtaṃ tretā dvāparaṃ ca kaliśca surasattama |
caturyugamidaṃ proktaṃ tattvato munisattamaiḥ || 41 ||
[Analyze grammar]

kṛte dharmaścatuṣpādo vedādiphalameva ca |
tīrthaṃ dānaṃ tapo vidyā dhyānamāyurarogatā || 42 ||
[Analyze grammar]

pādahīnaṃ sarvametadyugaṃ tretābhidhaṃ prabho |
pādadvayaṃ dvāpare tu sarvasyaitasya vāsava || 43 ||
[Analyze grammar]

pādenaikena tatsarvaṃ vibhāge prathame kalau |
ūrdhvaṃ vināśaḥ sarvasya bhaviṣyati na saṃśayaḥ || 44 ||
[Analyze grammar]

mantrāstīrthāni yajñāśca tapo daivādikaṃ tathā |
pragacchaṃti samucchedaṃ vedāḥ śāstrāṇi caiva hi || 45 ||
[Analyze grammar]

mlecchaprāyāśca bhūpālā bhaviṣyantyamarādhipa |
lokaḥ kariṣyate nindāṃ sādhūnāṃ vratacāriṇām || 46 ||
[Analyze grammar]

prahlāda uvāca |
śrutvā bṛhaspatervākyametattīrthasya bho dvijāḥ |
prakaṃpitāḥ surāḥ sarve mleccha saṃsargajādbhayāt || 47 ||
[Analyze grammar]

bṛhaspatiṃ suraguruṃ papracchurvinayānvitāḥ |
mlecchasaṃsargajo doṣo gaṃgayāpi na pūyate || 48 ||
[Analyze grammar]

kathayasva prasādena sthānaṃ kalivivarjitam |
yatra gatvā nivatsyāmo yāsyāmo nirvṛtiṃ parām || 49 ||
[Analyze grammar]

yena duḥkhavinirmuktā bhaviṣyāmo gatavyathāḥ |
kṛpayā sumukho bhūtvā brūhi tīrthaṃ hitāya naḥ || 50 ||
[Analyze grammar]

prahlāda uvāca |
etacchrutvā surendrasya vākyamaṃgirasāṃ varaḥ |
ciraṃ dhyātvā jagādedaṃ vākyaṃ devapurohitaḥ || 51 ||
[Analyze grammar]

bṛhaspatiruvāca |
pañcakrośapramāṇaṃ hi tīrthaṃ tīrthavarottamam |
dvārakānāma vikhyātaṃ kalidoṣavivarjitam || 52 ||
[Analyze grammar]

viṣṇunā nirmitaṃ sthānaṃ lokasya gatidāyakam |
muktidaṃ kalikāle tu jñānahīnajanasya ca || 53 ||
[Analyze grammar]

ūṣaraṃ karmaṇāṃ kṣetraṃ puṇyaṃ pāpavināśanam |
na prarohaṃti pāpāni punarnaṣṭāni tatra vai || 54 ||
[Analyze grammar]

tisraḥ koṭayo'rdhakoṭī ca tīrthānīha mahītale || 55 ||
[Analyze grammar]

evaṃ tīrthayutā tatra dvārakā muktidāyakā |
sevanīyā prayatnena prāpya mānuṣyamuttamam || 56 ||
[Analyze grammar]

prahlāda uvāca |
bṛhaspatervacaḥ śrutvā śatakraturathā'bravīt |
vācaspate mama ihi dvāravatyā mahodayam |
gamane kiṃ phalaṃ proktaṃ kṛṣṇadevasya darśane || 57 ||
[Analyze grammar]

anyāni tatra tīrthāni mukhyāni vada me guro |
yathābhiṣeke gomatyāḥ phalaṃ yadapi saṃgame || 58 ||
[Analyze grammar]

bṛhaspatiruvāca |
śrūyatāṃ tāta vakṣyāmi māhātmyaṃ dvārakodbhavam |
manuṣyarūpo bhagavānyatra krīḍati keśavaḥ || 59 ||
[Analyze grammar]

nārāyaṇaḥ sa īśāno dhyeyaścādau jaganmayaḥ |
sa eva devatāmukhyaḥ purīṃ dvāravatīṃ sthitaḥ || 60 ||
[Analyze grammar]

ekaikasminpade datte purīṃ dvāravatīṃ prati |
puṇyaṃ kratusahasreṇa kalau bhavati dehinām || 61 ||
[Analyze grammar]

kalau kṛṣṇapurīṃ ramyāṃ ye gacchaṃti narottamāḥ |
kulakoṭiśatairyuktāste gacchanti hareḥ padam || 62 ||
[Analyze grammar]

ye dhyāyaṃti manovṛttyā gamanaṃ dvārakāṃ prati |
teṣāṃ vilīyate pāpaṃ pūrvajanmāyutaiḥ kṛtam || 63 ||
[Analyze grammar]

kṛṣṇasya darśane buddhirjāyate yasya dehinaḥ |
vaktrāvalokanāttasya pāpaṃ yāti sahasradhā || 64 ||
[Analyze grammar]

ye gatā dvārakāyāṃ ca ye mṛtāḥ kṛṣṇasannidhau |
na teṣāṃ punarāvṛttiryāvadābhūtasaṃplavam || 65 ||
[Analyze grammar]

sulabhā mathurā kāśī hyavantī ca tathā surāḥ |
ayodhyā sulabhā loke durlabhā dvārakā kalau || 66 ||
[Analyze grammar]

gatvā kṛṣṇapurīṃ ramyāṃ ṣaṇmāsātkṛṣṇasaṃnidhau |
jīvanmuktāstu te jñeyāḥ satyametatsurottama || 67 ||
[Analyze grammar]

kṛṣṇakrīḍākaraṃ sthānaṃ vāñchanti manasā priye |
teṣāṃ hṛdi sthitaṃ pāpaṃ kṣālayetpretanāyakaḥ || 68 ||
[Analyze grammar]

atyugrāṇyapi pāpāni tāvattiṣṭhanti vigrahe |
yāvanna gacchati naraḥ kalau dvāravatīṃ prati || 69 ||
[Analyze grammar]

puṇyasaṃkhyā ca tīrthānāṃ brahmaṇā vihitā purā |
dānādhyayana saṃjñānāṃ muktvā dvāravatīṃ kalau || 70 ||
[Analyze grammar]

cakratīrthe tu yo gacchetprasaṃgenāpi mānavaḥ |
kulaikaviṃśatiyutaḥ sa gacchetparamaṃ padam || 71 ||
[Analyze grammar]

lobhenā'pyaparādhena dambhena kapaṭena vā |
cakratīrthaṃ ca yo gacchenna punarviśate bhavam || 72 ||
[Analyze grammar]

prayāge hyasthipātena yatphalaṃ parikīrtitam |
tadeva śatasāhasraṃ cakratīrthāsthipātanāt || 73 ||
[Analyze grammar]

pṛthivyāṃ caiva tattīrthaṃ paramaṃ parikīrtitam |
cakratīrthamiti khyātaṃ brahmahatyāvināśanam || 74 ||
[Analyze grammar]

ye ye kule bhaviṣyaṃti tatpūrvaṃ mānavāḥ kṣitau |
sarve viṣṇupuraṃ yāṃti cakratīrthāsthipātanāt || 75 ||
[Analyze grammar]

kiṃ jātairbahubhiḥ putrairgaṇanāpūrakātmakaiḥ |
varameko bhavetputraścakratīrthaṃ tu yo vrajet || 76 ||
[Analyze grammar]

tapasā kiṃ prataptena dānenādhyayanena kim |
sarvāvastho'pi mucyeta gataḥ kṛṣṇapurīṃ yadi || 77 ||
[Analyze grammar]

kalikāla kṛtairdoṣairatyugrairapi mānavaḥ |
kalau kṛṣṇamukhaṃ dṛṣṭvā lipyate na kadācana || 78 ||
[Analyze grammar]

dānaṃ cādhyayanaṃ śaucaṃ kāraṇaṃ na hi putraka |
hīnavarṇo'pi pāpātmā gataḥ kṛṣṇapurīṃ yadi || 79 ||
[Analyze grammar]

vārāṇasyāṃ kurukṣetre narmadāyāṃ ca yatphalam |
tatphalaṃ nimiṣārdhena dvāravatyāṃ dinedine || 80 ||
[Analyze grammar]

dhanyānāmapi dhanyāste devānāmapi devatāḥ |
kṛṣṇopari matiryeṣāṃ hīyate na kadācana || 81 ||
[Analyze grammar]

śravaṇadvādaśīyoge gomatyudadhisaṃgame |
snātvā kṛṣṇasutaṃ dṛṣṭvā lipyate naiva sa kvacit || 82 ||
[Analyze grammar]

yasya kasyāpi māsasya dvādaśī prāpya mānavaḥ |
kṛṣṇakrīḍāpurīṃ dṛṣṭvā muktaḥ saṃsāragahvarāt || 83 ||
[Analyze grammar]

yeṣāṃ kṛṣṇālaye prāṇā gatāḥ surapate kalau |
svargānna teṣāmāvṛttiḥ kalpakoṭiśatairapi || 84 ||
[Analyze grammar]

vijñeyā mānuṣā vatsa garbhasthāste mahītale |
dvāravatyāṃ na yairdevo dṛṣṭaḥ kaṃsaniṣūdanaḥ || 85 ||
[Analyze grammar]

durlabho dvārakāvāso durlabhaṃ kṛṣṇadarśanam |
durlabhaṃ gomatīsnānaṃ durlabho rukmiṇīpatiḥ || 86 ||
[Analyze grammar]

tapaḥ paraṃ kṛtayuge tretāyāṃ jñānamucyate |
dvāpare tu paro yajñaḥ kalau keśavakīrtanam || 87 ||
[Analyze grammar]

hemabhārasahasraistu dattairyatphalamāpyate |
dṛṣṭvā tatkoṭi guṇitaṃ hareḥ sarvapradaṃ mukham || 88 ||
[Analyze grammar]

dvārakāyāṃ ca yaddattaṃ śaṃkhoddhāre tathaiva ca |
piṃḍārake mahātīrthe dattaṃ caivākṣayaṃ bhavet || 89 ||
[Analyze grammar]

gomahiṣyādi yaddattaṃ suvarṇavasanāni ca |
vṛṣo bhūmigraho rūpyaṃ kanyādānaṃ tathaiva ca || 90 ||
[Analyze grammar]

yaccānyadapi devendra triṣu sthāneṣu yacchati |
tanmuktikārakaṃ proktaṃ pitṝṇāmātmanastathā || 91 ||
[Analyze grammar]

ūṣaraṃ hi yato loke kṣetrametatprakīrtitam |
ato muktikaraṃ sarvaṃ dānaṃ coktaṃ maharṣibhiḥ || 92 ||
[Analyze grammar]

yatkiṃcitkurute tatra dānaṃ krīḍāvagāhanam |
tadanantaphalaṃ prāha bhagavānmadhusūdanaḥ || 93 ||
[Analyze grammar]

pretatvaṃ naiva tasyāsti na yāmyā nārakī vyathā |
yena dvāravatīṃ gatvā kṛtaṃ kṛṣṇā'valokanam || 94 ||
[Analyze grammar]

vārimātreṇa gomatyāṃ piṇḍadāne kṛte kalau |
pitṝṇāṃ jāyate tṛptiryāvadābhūtasaṃplavam || 95 ||
[Analyze grammar]

nityaṃ kṛṣṇapurīṃ ramyāṃ ye smaranti gṛhasthitāḥ |
namasyāḥ sarvalokānāṃ devānāṃ ca surottama || 96 ||
[Analyze grammar]

brahmajñānaṃ gayāśrāddhaṃ maraṇaṃ gograheṣu ca |
vāsaḥ puṃsāṃ dvārakāyāṃ muktireṣā caturvidhā || 97 ||
[Analyze grammar]

brahmajñānena mucyante prayāge maraṇena vā |
athavā snānamātreṇa gomatyāṃ kṛṣṇasaṃnidhau || 98 ||
[Analyze grammar]

kṛtārthaḥ kṛtapuṇyo'haṃ bravītyevaṃ mahodadhiḥ |
pavitritaṃ ca madgātraṃ gomatīvārisaṃplavāt || 99 ||
[Analyze grammar]

atyugrāṇyapi pāpāni tāvattiṣṭhaṃti vigrahe |
yāvatsnānaṃ na gomatyāṃ vāriṇā pāpahāriṇā || 100 ||
[Analyze grammar]

cakratīrthe naraḥ snātvā gomatyāṃ rukmiṇīhrade |
dṛṣṭvā kṛṣṇamukhaṃ ramyaṃ kulānāṃ tārayecchatam || 101 ||
[Analyze grammar]

kṛṣṇaṃ ca ye dvāravatīṃ manuṣyāḥ smaraṃti nityaṃ haribhaktiyuktāḥ |
vidhūtapāpāḥ kila saṃbhavāṃte gacchaṃti lokaṃ paramaṃ murāreḥ || 102 ||
[Analyze grammar]

adhautapādaḥ prathamaṃ namaskuryādgaṇeśvaram |
sarvavighravināśaśca jāyate nātra saṃśayaḥ || 103 ||
[Analyze grammar]

nīlotpaladalaśyāmaṃ kṛṣṇaṃ devakinandanam |
daṇḍavatpraṇametprītyā praṇamedagrajaṃ punaḥ || 104 ||
[Analyze grammar]

bālye ca yatkṛtaṃ pāpaṃ kaumāre yauvane tathā |
darśanātkṛṣṇadevasya tannaśyennātra saṃśayaḥ || 105 ||
[Analyze grammar]

vāṇyā'tha manasā yacca karmaṇā samupārjitam |
pāpaṃ janmasahasreṇa tannaśyennātra saṃśayaḥ || 106 ||
[Analyze grammar]

hemabhārasahasraistu dattairyatphalamāpyate |
tatphalaṃ koṭiguṇitaṃ kṛṣṇavaktrāvalokanāt || 107 ||
[Analyze grammar]

namaskṛtya ca deveśaṃ puṇḍarīkākṣamacyutam |
durvāsasaṃ maheśānaṃ dvārakāparirakṣakam || 108 ||
[Analyze grammar]

praṇamya parayā bhaktyā vainateyasamanvitam |' |
dvāramāgatya ca punaḥ svargadvāropamaṃ śubham || 109 ||
[Analyze grammar]

viśramya ca muhūrttārddhaṃ suhṛdbhirbāndhavairvṛtaḥ |
tatrāśritānsamāhūya brāhmaṇānmantrakovidān |
pūjādravyaṃ samānīya tatastīrthaṃ vrajedbudhaḥ || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: