Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
tato gaccheddvijaśreṣṭhā gomatīṃ kṛṣṇasaṃśrayām |
yasyā darśanamātreṇa mucyate sarvapātakaiḥ |
sarvapāpavinirmuktaḥ kṛṣṇasāyujyamāpnuyāt || 1 ||
[Analyze grammar]

duritaughakṣayakaramamaṃgalyavināśanam |
sarvakāmapradaṃ nṝṇāṃ praṇamedgomatījalam || 2 ||
[Analyze grammar]

mahāpāpakṣayakaramagatīnāṃgatipradam |
pūrvapuṇyavaśātprāptaṃ praṇamedgomatījalam || 3 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
daityendra saṃśayo'smākaṃ taṃ tvaṃ chettumihārhasi |
iyaṃ kā gomatī tatra kenānītā mahāmate || 4 ||
[Analyze grammar]

kena kāryavaśeneha saṃprāptā varuṇālayam |
sarvaṃ bhāgavataśreṣṭha hyetadvistarato vada || 5 ||
[Analyze grammar]

prahlāda uvāca |
ekārṇave purā bhūte naṣṭe sthāvara jaṃgame |
tadā brahmā samabhavadviṣṇornābhisaroruhāt || 6 ||
[Analyze grammar]

ādiṣṭaḥ prabhuṇā brahmā sṛjasva vividhāḥ prajāḥ |
iti dhātā samādiṣṭo hariṇā sṛṣṭi kāraṇe || 7 ||
[Analyze grammar]

uktvā bāḍhamiti brahmā tataḥ sṛṣṭau mano dadhe |
sasarja mānasātsadyaḥ sanakādyānkumārakān |
uvāca vacanaṃ brahmā prajāḥ sṛjata putrakāḥ || 8 ||
[Analyze grammar]

brahmaṇo vacanaṃ śrutvā te kṛtāṃjalayo'bruvan |
bhagavanbhagavadrūpaṃ draṣṭukāmā vayaṃ prabho || 9 ||
[Analyze grammar]

na bandhamanuvarttāmaḥ sṛṣṭirūpaṃ durāsadam |
ityuktvā te yayuḥ sarve sanakādyā kumārakāḥ || 10 ||
[Analyze grammar]

paścimāṃ diśamāsthāya tīre nadanadīpateḥ |
tejomayasya rūpasya draṣṭukāmā mahātmanaḥ |
tasminmānasamādhāya tepire paramaṃ tapaḥ || 11 ||
[Analyze grammar]

bahuvarṣasahasraistu prasanne dharaṇīdhare |
bhittvā jalaṃ samuttasthau tejorūpaṃ durāsadam || 12 ||
[Analyze grammar]

anekadaityadamanaṃ bahuyaṃtravidāraṇam |
sūryakoṭiprabhābhāsaṃ sahasrāraṃ sudarśanam || 13 ||
[Analyze grammar]

taṃ dṛṣṭvā vismitāḥ sarve brahmaputrāḥ parasparam |
vīkṣamāṇā bhagavataḥ paramāyudhamuttamam || 14 ||
[Analyze grammar]

tānvilokya tathābhūtānvāguvācāśarīriṇī |
bho brahmaputrā bhagavāñchrīghramāvirbhaviṣyati || 15 ||
[Analyze grammar]

arhaṇārthaṃ bhagavataḥ śīghramarghyaṃ prakalpyatām |
āyudhaṃ lokanāthasya dvijāḥ śīghraṃ prasādyatām || 16 ||
[Analyze grammar]

tacchrutvā'kāśavacanaṃ tuṣṭuvuste sudarśanam || 1 ||
[Analyze grammar]

ṛṣaya ucuḥ |
jyotirmaya namaste'stu namaste harivallabha |
sudarśana namaste'stu sahasrārā'kṣarā'vyaya || 18 ||
[Analyze grammar]

namaste sūryarūpāya brahma rūpāya te namaḥ |
amoghāya namastubhyaṃ rathāṃgāya namonamaḥ || 19 ||
[Analyze grammar]

evaṃ te pūjayāmāsuḥ sumanobhistathā'kṣataiḥ || 20 ||
[Analyze grammar]

stavairnānāvidhaiḥ stutvā praṇemurharivallabham |
tatprasādya sunābhaṃ tu prabhusaṃdarśanotsukāḥ || 20 ||
[Analyze grammar]

asmaranmanasā devaṃ brahmāṇaṃ pitaraṃ svakam |
teṣāṃ tu ciṃtitaṃ jñātvā brahmā gaṃgāmathābravīt || 21 ||
[Analyze grammar]

yāhi śīghraṃ saricchreṣṭhe pṛthivyāṃ harikāraṇāt |
gāṃ gatā tvaṃ mahābhāge tato bahumatā'si me || 22 ||
[Analyze grammar]

urvyāṃ te gomatī nāma suprasiddhaṃ bhaviṣyati || 23 ||
[Analyze grammar]

vasiṣṭhasyānugā bhūtvā yāhi śīghraṃ dharātalam |
tātaṃ putrīvānuyātā vasiṣṭhatanayā bhava || 24 ||
[Analyze grammar]

bāḍhamityeva sā devī prasthitā varuṇālayam |
vasiṣṭhastvagrato yāti taṃ gaṃgā pṛṣṭhato'nvagāt || 25 ||
[Analyze grammar]

tāṃ dṛṣṭvā manujāḥ sarve vasiṣṭhena samanvitām |
namaścakrurmahābhāgāṃ gacchato paścimārṇavam || 26 ||
[Analyze grammar]

āvirbabhūva tatraiva yatra te munayaḥ sthitāḥ |
draṣṭukāmā hare rūpaṃ śriyā juṣṭaṃ caturbhujam || 27 ||
[Analyze grammar]

dṛṣṭvā vasiṣṭhamanugāmāyāntīṃ surapāvanīm |
avākiranmahābhāgāṃ sumanobhiśca sarvaśaḥ || 28 ||
[Analyze grammar]

divyairmālyaiḥ sugandhaiśca gandhadhūpaistathā'kṣataiḥ |
saṃpūjya hṛṣṭamanasaḥ sādhusādhviti cābruvan || 29 ||
[Analyze grammar]

vasiṣṭhaṃ te'gragaṃ dṛṣṭvā hyudatiṣṭhaṃstato dvijāḥ |
arghyādisatkriyāṃ kṛtvā prahṛṣṭā idamabruvan || 30 ||
[Analyze grammar]

yasmāttvayā samānītā hyasmiṃlloke saridvarā |
tasmāttava sutetyevaṃ khyātiṃ loke gamiṣyati || 31 ||
[Analyze grammar]

goḥ svargādāgatā yasmādidaṃ sthānaṃ matī matā |
tasmāddhi gomatīnāma khyātiṃ loke gamiṣyati || 32 ||
[Analyze grammar]

asyā darśanamātreṇa muktiṃ yāsyaṃti mānavāḥ |
kiṃ punaḥ snāna dānādi kṛtvā yāṃti hareḥ padam || 33 ||
[Analyze grammar]

tāmeva cārghyaṃ dattvā te yogīṃdrā īḍire harim |
paraṃ puruṣasūktena puruṣaṃ śeṣaśāyinam || 34 ||
[Analyze grammar]

iti saṃstuvatāṃ teṣāṃ harirāvirbabhūva ha |
pītakauśeyavasano vanamālāvibhūṣitaḥ |
divyamālyānuliptāṃgo divyābharaṇabhūṣitaḥ || 35 ||
[Analyze grammar]

śeṣāsanagataṃ devaṃ divyānekodyatāyudham |
jvalatkirīṭamukuṭaṃ sphuranmakarakuṃḍalam || 36 ||
[Analyze grammar]

bhaktābhayapradaṃ śāṃtaṃ śrīvatsāṃkaṃ mahābhujam |
sadā prasannavadanaṃ ghanaśyāmaṃ caturbhujam || 37 ||
[Analyze grammar]

pādasaṃvāhanāsaktalakṣmyā juṣṭaṃ manoharam |
taṃ dṛṣṭvā munayaḥ sarve harṣotkarṣasamanvitāḥ |
viṣṇuṃ te viṣṇusūktaiśca tuṣṭuvurvedasaṃbhavaiḥ || 38 ||
[Analyze grammar]

evaṃ saṃstuvatā teṣāṃ viṣṇurdīnānukaṃpakaḥ |
uvāca suprasannena manasā dvijasattamān || 39 ||
[Analyze grammar]

śrībhagavānuvāca |
bhobhoḥ kumārāstuṣṭo'haṃ pradāsyāmi yathepsitam |
bhaviṣyatha jñānayutā aspṛṣṭā mama māyayā || 40 ||
[Analyze grammar]

yasmānmokṣārthibhirviprā jalenāhaṃ prasāditaḥ |
tasmādidaṃ paraṃ tīrthaṃ sarvakāmapradaṃ param || 41 ||
[Analyze grammar]

anugrahāya bhavatāṃ yatra cakraṃ sudarśanam |
niḥsṛtaṃ prathamaṃ viprā jalaṃ bhittvā mamāgrataḥ || 42 ||
[Analyze grammar]

cakratīrthamiti khyātaṃ tasmādetadbhaviṣyati |
mamāpi niyataṃ vāso bhaviṣyati mahārṇave || 43 ||
[Analyze grammar]

ye'tra snānaṃ prakurvaṃti prasaṃgenāpi mānavāḥ |
cakratīrthe dvijaśreṣṭhāsteṣāṃ muktiḥ kare sthitā || 44 ||
[Analyze grammar]

bhavato'pi sadā hyatra tiṣṭhadhvaṃ ca dvijarṣabhāḥ |
vāyubhūtāṃtarikṣasthāḥ sarvakāmasya dāyakāḥ || 45 ||
[Analyze grammar]

prahlāda uvāca |
tacchrutvā hṛṣṭamanasaḥ kṛtvārghyaṃ surapāvanīm |
avanijya hareḥ pādau mūrdhnā'paścāpyadhārayan || 46 ||
[Analyze grammar]

prakṣālya sā hareḥ pādau praviṣṭā varuṇālayam |
tasminmahāpāpaharā gomatī sāgaraṃ gatā || 47 ||
[Analyze grammar]

varaṃ dattvā tato viṣṇustatraivāntara dhīyata |
sanakādyā brahmasutāstasthustatra samāhitāḥ || 48 ||
[Analyze grammar]

evaṃ sā gomatī tatra saṃjātā sāgaraṃgamā |
sarvapāpaharā proktā pūrvagaṃgeti yā śrutā || 49 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmyaṃ sanatkumāratapobalena bhagavatprādurbhāva vṛttāntavarṇanapuraḥsara gomatyutpattimāhātmyavarṇanaṃnāma pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: