Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
kapāleśasya māhātmyaṃ śrūyatāmadhunā dvijāḥ |
caturthasya mahābhāgāstatra kṣetre sthitasya ca || 1 ||
[Analyze grammar]

śrutamātreṇa yenātra naraḥ pāpātpramucyate || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
trayāṇāṃ caiva liṃgānāṃ pūrvoktānāṃ mahāmate |
śrutāsmābhiḥ samutpattiḥkapāleśvaravarjitā |
kenāyaṃ sthāpito devaḥ kapāleśvarasaṃjñitaḥ || 3 ||
[Analyze grammar]

tasmindṛṣṭe phalaṃ kiṃ syātpūjite ca vadasva naḥ || 4 ||
[Analyze grammar]

sūta uvāca |
iṃdreṇa sthāpitaḥ pūrvameṣa devo dvijottamāḥ |
kapāleśvasaṃjñastu brahmahatyā vimuktaye || 5 ||
[Analyze grammar]

tatprabhāvatsuraśreṣṭha stayā mukte dvijottamāḥ |
pāpaṃ pūruṣadānena ityeṣā vaidikī śrutiḥ |
anyo'pi yo narastaṃ ca pūjayitvā prabhaktitaḥ |
prayacchedbrāhmaṇendrāya śuddhaye pāpapūruṣam |
sa mucyetpātakādghorādbrahmahatyāsamudbhavāt || 7 ||
[Analyze grammar]

dakṣiṇāmūrtimāsādya provācedaṃ bṛhaspatiḥ |
hāṭakeśvaraje kṣetre gatvā taṃ vīkṣya śaṃkaram || 8 ||
[Analyze grammar]

yo dadāti śarīraṃ ca kṛtvā hemamayaṃ tataḥ |
mucyate nātra saṃdehaḥ pātakaiḥ pūrvasaṃyutaiḥ || 9 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
brahmahatyā kathaṃ jātā surendrasya hi sūtaja |
etannaḥ sarvamācakṣva paraṃ kautūhalaṃ hi naḥ || 10 ||
[Analyze grammar]

kapāleśvarasaṃjñastu kathaṃ devo'tra saṃsthitaḥ |
brahmahatyā kathaṃ naṣṭā tatprabhāvāddivaspateḥ || 11 ||
[Analyze grammar]

sa pāpapūruṣo deyo vidhinā kena sūtaja |
kairmaṃtraiḥ sa hi deyaḥ kaiścaiva hyupaskaraiḥ || 12 ||
[Analyze grammar]

darśanātpūjanāccāpi kiṃ phalaṃ jāyate nṛṇām |
adattvā svaśarīraṃ vā pūjayā kevalaṃ vada || 13 ||
[Analyze grammar]

sūta uvāca |
ahaṃ vaḥ kīrtayiṣyāmi kathāmetāṃ purātanīm |
yāṃ śrutvāpi mahābhāgā naraḥ pāpātpramucyate || 14 ||
[Analyze grammar]

ajñānājjñānato vāpi vihitairanyajanmajaiḥ |
dṛṣṭamātreṇa yenātra pātakāttaddinodbhavāt |
mucyate nātra saṃdehaḥ satyametanmayoditam || 15 ||
[Analyze grammar]

purā tvaṣṭuḥ suto jajñe vṛtro hi dvijasattamāḥ |
pulomaduhituḥ pārśvādvibhāvaryāḥ suvīryavān || 16 ||
[Analyze grammar]

sa bāla eva dharmātmā āsītsarvajanapriyaḥ |
dānavaṃ bhāvamutsṛjya dvijabhaktiparāyaṇaḥ || 17 ||
[Analyze grammar]

sa gatvā puṣkarāraṇyaṃ parameṇa samādhinā |
toṣayāmāsa deveśaṃ padmajaṃ tapasi sthitaḥ || 18 ||
[Analyze grammar]

tasya tuṣṭaḥ svayaṃ brahmā dṛṣṭigocaramāgataḥ |
provāca varado'smīti kiṃ te kṛtyaṃ karomyaham || 19 ||
[Analyze grammar]

vṛtra uvāca |
yadi tuṣṭosi me deva brāhmaṇatvaṃ prayaccha me |
brāhmaṇatvaṃ samāsādya sādhayāmi paraṃ padam || 20 ||
[Analyze grammar]

tena kiṃcidasādhyaṃ na brāhmaṇyena bhavenmama |
brāhmaṇena samaṃ cānyanna kiṃcitpratibhāti me || 21 ||
[Analyze grammar]

paramaṃ daivataṃ kiṃcinna viprādvidyate param |
tasmānme hṛtsthitaṃ nānyadapi rājyaṃ triviṣṭape || 22 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā tuṣṭastasya pitāmahaḥ |
brāhmaṇatvaṃ svayaṃ dattvā tataḥ provāca sādaram || 23 ||
[Analyze grammar]

mayā tvaṃ vihito vipra putra prakuru vāṃchitam |
prasādayasva satataṃ brāhmaṇānbrahmavittamān || 24 ||
[Analyze grammar]

brāhmaṇaiḥ suprasannaiśca prīyaṃte sarvadevatāḥ |
tasmātsarvaprayatnena pūjanīyā dvijottamāḥ || 25 ||
[Analyze grammar]

sūta uvāca |
evamuktastadā tena vṛtro'bhūdbrāhmaṇastataḥ |
brāhmyā lakṣmyā samopeto brahmacaryaparāyaṇaḥ || 26 ||
[Analyze grammar]

tasmiṃstapasi saṃsthe tu hatā iṃdreṇa dānavāḥ |
vaṃśocchede samāpanne dānavānāṃ mahātmanām || 27 ||
[Analyze grammar]

tataste dānavāḥ sarve parābhūtāḥ suraistataḥ |
svaṃ sthānaṃ saṃparityajya duḥkhaśokasamanvitāḥ || 28 ||
[Analyze grammar]

tanmātaraṃ puraskṛtvā tatsakāśamupāgatāḥ |
sa ca tāṃ mātaraṃ dṛṣṭvā vṛtāṃ taiśca samanvitaḥ || 29 ||
[Analyze grammar]

dānavaiśca parābhūtaistathābhūtāṃ ca mātaram |
kimāgamanakṛtyaṃ ca duḥkhitānāṃ mamāṃtike || 30 ||
[Analyze grammar]

dānavā ūcuḥ |
vayaṃ devaiḥ parābhūtā bhavaṃtaṃ śaraṇāgatāḥ |
kva yāmo'nyatra cā'smākaṃ tvāṃ vinā nāsti saṃśrayaḥ || 31 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā vṛtraḥ provāca sādaram |
devānahaṃ haniṣyāmi gamyatāṃ tatra mā ciram || 32 ||
[Analyze grammar]

tavāgamanakṛtyaṃ ca mātaḥ kathaya sāṃpratam || 33 ||
[Analyze grammar]

mātovāca |
tathā kuru mahābhāga śīghraṃ dāraparigraham |
vaṃśavṛddhau pramāṇaṃ cedvākyaṃ tava mamodbhavam || 34 ||
[Analyze grammar]

eṣa eva paro dharma eṣa eva paro nayaḥ |
putrasya jananīvākyaṃ yatkaroti samāhitaḥ || 35 ||
[Analyze grammar]

tathā strīṇāṃ patiṃ muktvā nānyāsti bhuvi devatā |
jananyāṃ jīvamānāyāṃ tathaiva ca sutasya ca || 36 ||
[Analyze grammar]

atikramya ca yā nārī patiṃ dharmaparā bhavet |
tatsarvaṃ viphalaṃ tasyā jāyate nātra saṃśayaḥ || 37 ||
[Analyze grammar]

putraḥ svajananīvākyaṃ yo'tikramya yathāruci |
karoti dharmakṛtyāni tāni sarvāṇi tasya ca || 38 ||
[Analyze grammar]

bhavaṃti ca tathā nūnaṃ vṛthā bhasmahutaṃ yathā |
araṇye ruditānīva ūṣare vāpitāni ca || 39 ||
[Analyze grammar]

yathaiva badhirasyāgre gītaṃ nṛtyamacakṣuṣaḥ |
tadvanmātṛmatādanyakṛtaṃ putrasya dharmajam || 40 ||
[Analyze grammar]

sarvaṃ karma na saṃdehastenāhaṃ tvāmupāgatā |
baṃdhūnāṃ vacanātputra duḥkhārtā ca viśeṣataḥ || 41 ||
[Analyze grammar]

kiṃ vā te bahunoktena bhūyo bhūyaśca putraka |
ānṛṇyaṃ jāyate yadvatpitṝṇāṃ tattathā śṛṇu || 42 ||
[Analyze grammar]

tava vatsa pramāṇaṃ cetkuruṣva ca vaco mama |
tasyāstadvacanaṃ śrutvā vṛtraḥ saṃciṃtya cetasi || 43 ||
[Analyze grammar]

śrutismṛtyuktamārgeṇa na māturvidyate param |
sa tatheti pratijñāya ānināya parigraham || 44 ||
[Analyze grammar]

tvaṣṭā tasmai dadau prītastato ratnānyanekaśaḥ |
saṃkhyāhīnāni tasyaiva kupyākupyamanaṃtakam || 45 ||
[Analyze grammar]

hastyaśvayānakośāḍhyaṃ so'bhiṣiktaḥ pade nije |
dānavānāṃ mahāvīryo brāhmaṇyena samanvitaḥ || 46 ||
[Analyze grammar]

abhiṣiktaṃ tadā vṛtraṃ svarājye te'surādayaḥ |
śrutvābhiṣekaṃ saṃhṛṣṭāstasya vṛtrasya bāṃdhavāḥ || 47 ||
[Analyze grammar]

dānavāśca samājagmurye tatrāsanpurogatāḥ |
pātālādgiridurgācca sthaladurgebhya eva ca |
kṛtavairāḥ samaṃ devaiḥ kopena mahatā vṛtāḥ || 48 ||
[Analyze grammar]

tataḥ protsāhitaḥ sarvairdānavaiḥ sa mahābalaḥ |
prasthitaḥ śatrunāśāya mahendrabhavanaṃ prati || 49 ||
[Analyze grammar]

śakro'pi vṛtramākarṇya samāyāṃtaṃ yuyutsayā |
sanmukhaḥ prayayau hṛṣṭaḥ sarvadevasamanvitaḥ || 50 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ devānāṃ dānavaiḥ saha |
merupṛṣṭhe suvistīrṇe nityameva divāniśam || 51 ||
[Analyze grammar]

nityaṃ parājayo jajñe devānāṃ dānavaiḥ saha |
tatrovāca guruḥ śakra mā yuddhaṃ kuru devapa || 52 ||
[Analyze grammar]

vṛtro'yaṃ dāruṇo yuddhe baladvayasamanvitaḥ |
catvāraścāgrato vedāḥ pṛṣṭhataḥ saśaraṃ dhanuḥ || 53 ||
[Analyze grammar]

tena jeyatamo daityastavaiva ca mahāhave |
tasmātsaṃdhānametena tvaṃ kuruṣva śacīpate || 54 ||
[Analyze grammar]

tato viśvāsamāyā taṃ jahi vajreṇa dānavam |
ṣaḍupāyai ripurvadhya iti śāstranidarśanam || 55 ||
[Analyze grammar]

bhuṃjānaśca śayānaśca dattvā kanyāmapi svakām |
vipradānena saṃyojya kṛtvāpi śapathaṃ gurum |
māyāprapaṃcamāsādya tasmādevaṃ samācara || 56 ||
[Analyze grammar]

indra uvāca |
yadyevaṃ ca svayaṃ gatvā tvaṃ viśvāse niyojaya |
tava vākyena viśvāsaṃ nūnaṃ yāsyati dānavaḥ || 57 ||
[Analyze grammar]

sūta uvāca |
śakrasya matamājñāya pratasthe ca bṛhaspatiḥ |
yatra vṛtraḥ sthito daityo yuddhārthaṃ kṛtaniścayaḥ || 58 ||
[Analyze grammar]

vṛtro'pi taṃ samālokya svayaṃ prāptaṃ bṛhaspatim |
sadaiva dvijabhaktaḥ sa hṛṣṭātmā samapadyata |
viśeṣātpraṇipatyoccairvākyametadabhāṣata || 59 ||
[Analyze grammar]

vṛtra uvāca |
svāgataṃ te dvijaśreṣṭha kiṃ karomi praśādhi mām |
priyā me brāhmaṇā yasmāttasmātkīrtaya sāṃpratam || 60 ||
[Analyze grammar]

bṛhaspatiruvāca || saṃdigdho vijayo yuddhe yasmāddaivena sattama |
tasmātkuru maheṃdreṇa vyavasthāṃ vacanānmama || 61 ||
[Analyze grammar]

tvaṃ bhuṃkṣva bhūtalaṃ kṛtsnaṃ śakraścāpi triviṣṭapam |
vyavasthayā'nayā nityaṃ vartitavyaṃ parasparam || 62 ||
[Analyze grammar]

vṛtra uvāca |
ahaṃ tava vaco brahmankariṣyāmi sadaiva hi |
saṃgamaṃ kuru śakreṇa sāṃprataṃ mama saddvija || 63 ||
[Analyze grammar]

sūta uvāca |
atha śakraṃ samānīya bṛhaspatirudāradhīḥ |
vṛtreṇa saha saṃdhānaṃ cakre caiva parasparam || 64 ||
[Analyze grammar]

ekārimitratāṃ gatvā tāvubhau daityadevapau |
prahṛṣṭau gatavantau tau tataścaiva nijaṃ gṛham || 65 ||
[Analyze grammar]

atha śakracchalānveṣī sadā vṛtrasya vartate |
na cchidraṃ labhate kvāpi vīkṣamāṇopi yatnataḥ || 66 ||
[Analyze grammar]

kathaṃcidapi so'bhyeti tatsakāśaṃ puraṃdaraḥ |
kiṃcicchidraṃ samāsādya tatpratāpena dahyate || 67 ||
[Analyze grammar]

iṃdra uvāca |
na śaknomi ca taṃ daityaṃ vīkṣituṃ ca kathaṃcana |
tejasā sarvato vyāptaṃ tatkathaṃ sūdayāmyaham || 68 ||
[Analyze grammar]

tasmātkaṃcidupāyaṃ me tadvadhārthaṃ prakīrtaya |
yathā śaknomi tatsoḍhuṃ tejastasya durātmanaḥ || 69 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā ciraṃ dhyātvā bṛhaspatiḥ |
tataḥ provāca taṃ śakraṃ vinayāvanataṃ sthitam || 70 ||
[Analyze grammar]

bṛhaspatiruvāca |
tasya brāhmyaṃ sthitaṃ tejaḥ samyaggātre puraṃdara |
vīkṣituṃ naiva śaknoṣi tena tvaṃ tridaśādhipa || 71 ||
[Analyze grammar]

tathā te kīrtayiṣyāmi tasyopāyaṃ vadhodbhavam |
vadhayiṣyasi yenātra taṃ tvaṃ dānavasattamam || 72 ||
[Analyze grammar]

prācīsarasvatītīre puṣkarāraṇyamāśritaḥ |
dadhīcirnāma viprarṣiḥ śatayojanamucchritaḥ || 73 ||
[Analyze grammar]

tatra nityaṃ tapaḥ kurvanstauti nityaṃ pitāmaham |
sa nirviṇṇo muniśreṣṭhaḥ prāṇānāṃ dhāraṇe hare || 74 ||
[Analyze grammar]

ciraṃtano muniḥ sa syājjarayātisamāvṛtaḥ |
taṃ prārthaya drutaṃ gatvā tasyāsthīni gurūṇi ca || 75 ||
[Analyze grammar]

sa te dāsyastyasaṃdigdhaṃ tyaktvā prāṇānatipriyān |
tasyāsthibhiḥ praharaṇaṃ vajrākhyaṃ te bhaviṣyati || 76 ||
[Analyze grammar]

amoghaṃ te tato nūnaṃ tvaṃ vṛtraṃ sūdayiṣyasi |
tasya vajrasya tattejo brahmatejo'bhibṛṃhitam |
tena vṛtrodbhavaṃ tejaḥ praśamaṃ saṃprayāsyati || 77 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā satvaraṃ śakraḥ sarvairdaivagaṇaiḥ saha |
jagāma puṣkarāraṇye yatra prācī sarasvatī || 78 ||
[Analyze grammar]

trayastriṃśatsamopetā tīrthānāṃ koṭibhiryutā |
dadhīcerāśramaṃ tatra so'viśaccitrasaṃyutam || 79 ||
[Analyze grammar]

krīḍaṃte nakulaiḥ sarpā yatra tuṣṭiṃ gatā mithaḥ |
mṛgāḥ paṃcānanaiḥ sārdhaṃ vṛṣadaṃśāstathā'khubhiḥ || 80 ||
[Analyze grammar]

ulūka sahitāḥ kākā mitho dveṣavivarjitāḥ |
prabhāvāttasya tapaso dadhīceḥ sumahātmanaḥ || 81 ||
[Analyze grammar]

dadhīcirapi cālokya devāñchakrapurogamān |
samāyātānprahṛṣṭātmā satvaraṃ saṃmukhobhyagāt || 82 ||
[Analyze grammar]

tataścārghyaṃ samādāya praṇipatya muhurmuhuḥ |
śakramabhyāgataṃ prāha kiṃ te kṛtyaṃ karomyaham || 83 ||
[Analyze grammar]

gṛhāyātasya deveśa tacchīghraṃ me nivedaya || 84 ||
[Analyze grammar]

iṃdra uvāca |
ātithyaṃ kuru vipreṃdra gṛhāyātasya sanmune |
tvadasthīni nijānyāśu mama dehyavikalpitam || 85 ||
[Analyze grammar]

atadarthamahaṃ prāptastvatsakāśaṃ munīśvara |
asthibhiste paraṃ kāryaṃ devānāṃ siddhimeṣyati || 86 ||
[Analyze grammar]

sūta uvāca |
iṃdrasya tadvacaḥ śrutvā dadhīcistoṣasaṃyutaḥ |
tataḥ prāha sahasrākṣaṃ sarvairdevaiḥ samanvitam || 87 ||
[Analyze grammar]

aho nāsti mayā tulyaḥ sāṃprataṃ bhuvi kaścana |
puṇyavānyasya deveśaḥ svayamarthī gṛhāgataḥ || 88 ||
[Analyze grammar]

dhanyāni ca mamāsthīni yāni deveśa te hitam |
kariṣyaṃti sadā kāryaṃ rakṣārthaṃ tridivaukasām || 89 ||
[Analyze grammar]

eṣo'haṃ saṃpradāsyāmi priyānprāṇānkṛte tava |
gṛhāṇa svecchayā'sthīni svakāryārthaṃ puraṃdara || 90 ||
[Analyze grammar]

evamuktvā maharṣiḥ sa dhyānamāśritya satvaram |
brahmaraṃdhreṇa niḥsārya prāṇamātmānamatyajat || 91 ||
[Analyze grammar]

tadātmanā parityaktaṃ tasya gātraṃ ca tatkṣaṇāt |
patitaṃ medanīpṛṣṭhe vyasu taddvijasattamāḥ || 91 ||
[Analyze grammar]

tasminneva kāle tu tasyāsthīni śatakratuḥ |
pragṛhya viśvakarmāṇaṃ tataḥ provāca sādaram || 93 ||
[Analyze grammar]

etairasthibhiḥ śīghraṃ me kuru tvaṃ vajramāyudham |
yena vyāpādayāmyāśu vṛtraṃ dānavasattamam || 94 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā viśvakarmā tvarānvitaḥ |
yathāyudhaṃ tathā cakre vajrākhyaṃ dāruṇākṛti || 95 ||
[Analyze grammar]

ṣaḍasri śataparvākhyaṃ madhye kṣāmaṃ vibhīṣaṇam |
pradadau ca tatastasmai sahasrākṣāya dhīmate || 96 ||
[Analyze grammar]

atha taṃ sa samādāya dvādaśārkasamaprabham |
samādhisthaṃ carairjñātvā vṛtraṃ saṃdhyārcane ratam || 97 ||
[Analyze grammar]

tataśca pṛṣṭhabhāgaṃ sa samāśritya trilokarāṭ |
cikṣepa vajramuddiśya tadvadhārthaṃ samutsukaḥ || 98 ||
[Analyze grammar]

sa hatastena vajreṇa dānavo bhasmasādgataḥ |
śakropi hatamajñātvā bhayāttasyātha dudruve || 99 ||
[Analyze grammar]

manuṣyarahite deśe viṣame gulmasaṃvṛte |
lilye śakrastadā sarvaṃ mene vṛtramayaṃ jagat || 100 ||
[Analyze grammar]

etasminnaṃtare devāḥ paśyaṃtaḥ sarvato diśam |
siddhacāraṇagandharvā ājagmuśca śatakratum || 101 ||
[Analyze grammar]

tataḥ kṛcchrācca tairdṛṣṭaḥ śakro'sau gahane vane |
nilīno bhayasaṃtrasto gulmamadhye vyavasthitaḥ || 102 ||
[Analyze grammar]

devā ūcuḥ |
kiṃ tvaṃ bhītaḥ sahasrākṣa vṛtro'yaṃ ghātitastvayā |
parivāreṇa sarveṇa vīkṣito'smābhireva ca || 103 ||
[Analyze grammar]

asmādāgaccha gacchāmo gṛhaṃ prati puraṃdara |
kuru trailokyarājyaṃ tvaṃ sāṃprataṃ hatakaṇṭakam || 104 ||
[Analyze grammar]

tacchrutvā'tha viniṣkrāṃto gulmamadhyācchatakratuḥ |
hṛṣṭaromā hataṃ śrutvā vṛtraṃ dānavasattamam || 105 ||
[Analyze grammar]

atha paśyaṃti yāvattaṃ devāḥ sarve śatakratum |
tāvattejovihīnaṃ tadgātraṃ durgaṃdhitāyutam || 106 ||
[Analyze grammar]

dṛṣṭvā lokagururbrahmā devānsarvānuvāca ha |
śakro'yaṃ sāṃprataṃ vyāptaḥ pāpayā brahmahatyayā || 107 ||
[Analyze grammar]

yadanena hato vṛtro brahmabhūtaśchalena saḥ |
tasmāttyājyaḥ sudūreṇa no cetpāpamavāpsyatha || 108 ||
[Analyze grammar]

brahmaghnena samaṃ sparśaḥ saṃbhāṣo'tha vinirmitaḥ |
pāpāya jāyate puṃsāṃ tasmāttaṃ dūratastyajet || 109 ||
[Analyze grammar]

āstāṃ saṃsparśanaṃ tasya saṃbhāṣo vā viśeṣataḥ |
darśanaṃ vāpi tasyāhuḥ sarvapāpapradaṃ nṛṇām || 110 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā brahmaṇo vākyaṃ śakro dṛṣṭvā'tmanastanum |
tejasā saṃparityaktāṃ durgandhena samāvṛtām || 111 ||
[Analyze grammar]

tataḥ provāca lokeśaṃ dīnaḥ praṇatakandharaḥ |
tavāhaṃ kiṃkaro deva tvayeṃdratve niyojitaḥ || 112 ||
[Analyze grammar]

tasmātkuru prasādaṃ me brahmahatyāvināśanam |
prāyaścittaṃ vibho brūhi yena śuddhiḥ prajāyate || 113 ||
[Analyze grammar]

brahmovāca |
aṣṭaṣaṣṭiṣu tīrtheṣu tvaṃ snātvā balasūdana |
ātmānaṃ hemajaṃ dehi pāpapūruṣasaṃjñitam || 114 ||
[Analyze grammar]

maṃtravattaṃ yathoktaṃ ca brāhmaṇāya mahātmane |
snātvā puṇyajale tīrthe brahmaghno'hamiti bruvan || 115 ||
[Analyze grammar]

snātamātrasya te hastādyatra tatpatati kṣitau |
tejaḥ saṃjāyategātre durgaṃdhaśca praṇaśyati || 116 ||
[Analyze grammar]

tasmiṃstīrthe tvayā tacca sthāpyaṃ śakra kapālakam |
maheśvarasya nāmnā ca pūjanīyaṃ tataḥ param || 117 ||
[Analyze grammar]

paṃcabhirvaktramaṃtraiśca tato deyā'tmatastanūḥ |
hemodbhavā dvijendrāya tataḥ śuddhimavāpsyasi || 118 ||
[Analyze grammar]

śakrastu tadvacaḥ śrutvā brahmaṇo'vyaktajanmanaḥ |
kapālaṃ vṛtrajaṃ gṛhya tīrthayātrāṃ tato gataḥ || 119 ||
[Analyze grammar]

aṣṭaṣaṣṭiṣu tīrtheṣu gacchansa ca sureśvaraḥ |
hāṭakeśvaraje kṣetre samāyātaḥ krameṇa ca || 120 ||
[Analyze grammar]

viśvāmitrahrade snātvā yāvattasmādvinirgataḥ |
kapālaṃ patitaṃ tasmātsvayameva hatātmanaḥ || 121 ||
[Analyze grammar]

tatastaṃ pūjayāmāsa mantrairvaktrasamudbhavaiḥ |
sarvapāpaharaiḥ puṇyairyathoktairbrahmaṇā purā || 122 ||
[Analyze grammar]

etasminneva kāle tu durgandho nāśamāptavān |
taccharīrāddvijaśreṣṭhā mahattejo vyajāyata || 123 ||
[Analyze grammar]

etasminnantare brahmā saha devaiḥ samāgataḥ |
brahmahatyāvimuktaṃ taṃ jñātvā sarvasurādhipam || 124 ||
[Analyze grammar]

śrībrahmovāca |
brahmahatyākṛto doṣo gataste surasattama |
śeṣapāpaviśuddhyarthaṃ svarṇadānaṃ prayaccha bhoḥ || 125 ||
[Analyze grammar]

kapālametaddeśe'tra yattvayā paripūjitam |
vṛtrasya paṃcabhirmaṃtrairharavaktrasamudbhavaiḥ || 126 ||
[Analyze grammar]

pradāsyasi tato bhaktyā hemajāmātmanastanum |
vidhinā maṃtrayuktena tava pāpaṃ prayāsyati |
yadyatpūrvakṛtaṃ kṛtsnaṃ pradāya brāhmaṇāya bhoḥ || 127 ||
[Analyze grammar]

evamuktastataḥ śakro brahmaṇā surasaṃnidhau |
tathetyuktvā tu tatkālaṃ pāpapiṃḍaṃ nijaṃ dadau || 128 ||
[Analyze grammar]

kṛtvā hemamayaṃ viprā brāhmaṇāya mahātmane |
gartātīrthasamutthāya vātākhyāyāhitāgnaye || 129 ||
[Analyze grammar]

etasminnaṃtare vipro garhitaḥ so'tha nāgaraiḥ |
dhigdhikpāpa vṛthā vedā ye tvayā pāritāḥ purā || 130 ||
[Analyze grammar]

nāsmābhiḥ saha saṃparkaṃ kadācittvaṃ kariṣyasi |
gṛhītaṃ yattvayā dānaṃ pāpapiṃḍasamudbhavam || 131 ||
[Analyze grammar]

tataḥ provāca vipraḥ sa upamanyukulodbhavaḥ |
vivarṇavadano bhūtvā nāmnā khyātaḥ sa vātakaḥ || 132 ||
[Analyze grammar]

tvayā śakra pradatto me pāpapiṃḍaḥ svako yataḥ |
mayā pratigrahastena dākṣiṇyena kṛtastava || 133 ||
[Analyze grammar]

na lobhena suraśreṣṭha paśyataste vigarhitaḥ |
ahaṃ ca brāhmaṇaiḥ sarvairetairnagaravāsibhiḥ || 134 ||
[Analyze grammar]

tasmānnāhaṃ grahīṣyāmi etaṃ tava pratigraham || 135 ||
[Analyze grammar]

bhūyo'pi tava dāsyāmi na tvaṃ gṛhṇāsi cetpunaḥ || bra |
hmaśāpaṃ pradāsyāmi dāruṇaṃ ca kṣayātmakam || 136 ||
[Analyze grammar]

iṃdra uvāca |
vedāgaṃpārago vipro yadi kuryātpratigraham |
na sa pāpena lipyeta padmapatramivāṃbhasā || 137 ||
[Analyze grammar]

tasmātte pātakaṃ nāsti śṛṇuṣvātra vaco mama |
etaistvaṃ garhite yasmādbrāhmaṇairnagarodbhavaiḥ || 138 ||
[Analyze grammar]

eteṣāṃ sarvakṛtyeṣu pradhānastvaṃ bhaviṣyasi |
eteṣāṃ putrapautrā ye bhaviṣyaṃti tathā tava || 139 ||
[Analyze grammar]

te sarve cājñayā teṣāṃ vartayiṣyaṃtyasaṃśayam |
yuṣmadvākyavihīnaṃ yatkṛtyaṃ svalpamapi dvija || 140 ||
[Analyze grammar]

teṣāṃ saṃpatsyate vandhyaṃ yathā bhasmahutaṃ tathā |
kapālamocanaṃ nāma khyātametadbhaviṣyati || 141 ||
[Analyze grammar]

ye tu saṃsmṛtya manujāḥ kapālaṃ mama saddvija |
tatra śrāddhaṃ kariṣyaṃti te narā muktisaṃyutāḥ |
śrāddhapakṣe viśeṣeṇa prayāsyaṃti parāṃgatim || 142 ||
[Analyze grammar]

sthānabāhyadvijātīnāṃ kule dāraparigraham |
kṛtvā tvadgotrasaṃbhūtā brāhmaṇā matprasādataḥ || 143 ||
[Analyze grammar]

vyavahāryā bhaviṣyaṃti nagare sarvakarmasu |
evamuktvā sahasrākṣastataścādarśanaṃ gataḥ || 144 ||
[Analyze grammar]

vātopi tena vittena pratigrahakṛtena ca |
cakāra tatra prāsādaṃ devadevasya śūlinaḥ || 145 ||
[Analyze grammar]

tataḥ provāca śakrastānbrāhmaṇānnagarodbhavān |
kapālamocane snātvā yo devaṃ hyarcayiṣyati || 146 ||
[Analyze grammar]

brahmahatyodbhavaṃ pāpaṃ tasya naśyatyasaṃśayam |
mahāpātakayukto vā vipāpmā saṃbhaviṣyati || 147 ||
[Analyze grammar]

sa tatheti pratijñāya brāhmaṇānnagarodbhavān |
tatraiva svāśramaṃ kṛtvā pūjayāmāsa śaṃkaram || 148 ||
[Analyze grammar]

tataḥprabhṛti yatkiṃcitteṣāṃ kṛtyaṃ prajāyate |
tadvākyena prakurvaṃti tatra ye nāgaraḥ sthitāḥ || 149 ||
[Analyze grammar]

etasmātkāraṇājjāto madhyago dvitīyastviha || 150 ||
[Analyze grammar]

etadvaḥ sarvamākhyātamākhyānaṃ pāpanāśanam |
kapāleśvaradevasya śṛṇvatāṃ paṭhatāṃ nṛṇām || 151 ||
[Analyze grammar]

yathā deveśvarasyātra pāpaṃ naṣṭaṃ mahātmanaḥ |
brahmahatyā yathā naṣṭā tasmiṃstīrthe dvijottamāḥ || 152 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye vātakeśvarakṣetrakapālamocaneśvarotpattimāhātmyavarṇanaṃ nāmaikonasaptatyuttaradviśatatamo'dhyāyaḥ || 269 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 269

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: