Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ānarta uvāca |
karmaṇā kena martye ca narāṇāṃ jāyate vada |
cakravartitvamakhilaṃ sarvaśatruvimardanam || 1 ||
[Analyze grammar]

bhartṛyajña uvāca |
durlabhaṃ bhūmipālatvaṃ sarvapāpairnarādhipa |
tapobhirniyamairdānaistathānyaiśca śubhairvrataiḥ || 2 ||
[Analyze grammar]

yaḥ punarbhūpatirbhūtvā pṛthvīṃ dadyāddhiraṇmayīm |
gautameśvaradevasya purataḥ śraddhayānvitaḥ |
cakravartī bhavennūnamevamāha pitāmahaḥ || 3 ||
[Analyze grammar]

māṃdhātā dhundhumāraśca hariścaṃdraḥ purūravāḥ |
bharataḥ kārtavīryaśca ṣaḍete cakravartinaḥ || 4 ||
[Analyze grammar]

pṛthvīdānaṃ purā kṛtvā gautameśvarasaṃnidhau |
dattvā hiraṇmayīṃ pṛthvīṃ sārvabhaumāstataḥ sthitāḥ || 5 ||
[Analyze grammar]

ānarta uvāca |
bhagavankena vidhinā dātavyā sā vasundharā |
ahaṃ dāsyāmi tāṃ nūnaṃ śraddhā me mahatī sthitā || 6 ||
[Analyze grammar]

bhartṛyajña uvāca |
kāryā palaśatenorvī vṛttākārā nṛpottama |
tadardhenāthavā śaktyā paṃcaviṃśatpalātmikā || 7 ||
[Analyze grammar]

dharādāne mahārāja vittaśāṭhyaṃ vivarjayet |
naiva paṃcapalādarvākpradātavyā kathañcana |
lavaṇekṣusurāsarpirdadhidugdhajalodbhavāḥ |
samudrāḥ sapta caitāṃstu kakṣāyāṃ tatra darśayet || 9 ||
[Analyze grammar]

jaṃbūplakṣakuśakrauṃcaśākaśālmalipuṣkarāḥ |
samudrānsaritaḥ sapta dvaiguṇyena prakalpayet || 10 ||
[Analyze grammar]

mahendro malayaḥ sahyo himavāngaṃdhamādanaḥ |
viṃdhyaḥ śṛṃgī ca saptaiva kalpayetkulaparvatān || 11 ||
[Analyze grammar]

madhye prakalpayenmeruṃ dikṣu viṣkambhaparvatān |
jaṃbūnyagrodhanīpāṃśca plakṣaścaiva tathā drumān || 12 ||
[Analyze grammar]

gaṃgādyāḥ saritastatra prādhānyena prakalpayet |
evaṃ nirmāpya vasudhāṃ sarvāṃ hemamayīṃ nṛpa || 13 ||
[Analyze grammar]

maṃḍapaṃ kārayetpaścādyathāpūrvaṃ prakalpitam || 14 ||
[Analyze grammar]

kuṇḍāni toraṇānyeva brāhmaṇagrahapūjane |
pūrvavatsakalaṃ kṛtvā madhye vediṃ prakalpayet || 15 ||
[Analyze grammar]

tatra saṃsthāpayetpṛthvīṃ paṃcagavyena pārthiva |
yathoktamaṃtraistalliṃgaistataḥ śuddhodakena tu || 16 ||
[Analyze grammar]

imaṃ me gaṃge yamune paṃcanadyastripuṣkaram |
śrīsūktaṃ pāvamānaṃ ca haimīṃ ca tadanaṃtaram || 17 ||
[Analyze grammar]

snānakarmaṇi yogyāṃśa svādiṣṭhāyanamuttamam || 18 ||
[Analyze grammar]

evaṃ saṃsnāpya vidhivadvāsāṃsi paridhāpayet |
 yuvā suvāsā maṃtreṇa sūkṣmāṇi vividhāni ca || 19 ||
[Analyze grammar]

ye bhūtānāmadhītyevaṃ tataḥ procya prapūjayet |
dhūrasīti ca maṃtreṇa dhūpaṃ dadyātsamāhitaḥ || 20 ||
[Analyze grammar]

agnirjyotīti maṃtreṇa kuryādārārtikaṃ tataḥ |
ahamasmīti maṃtreṇa saptadhānyaṃ prakalpayet || 21 ||
[Analyze grammar]

evaṃ kṛtvā'khilaṃ tasyā yajamānaḥ sitāṃbaraḥ |
puraḥ sthitoṃjaliṃ baddhvā maṃtrānetānudāharet || 22 ||
[Analyze grammar]

tvayā saṃdhāryate viśvaṃ jagadetaccarācaram |
tava dānaṃ kariṣyāmi sāṃnidhyaṃ kuru medini || 23 ||
[Analyze grammar]

śarīreṣvapi bhūtānāṃ tvaṃ devi prathamaṃ sthitā |
tataścānyāni bhūtāni jalādīni vasundhare || 24 ||
[Analyze grammar]

ye tvāṃ yacchaṃti te bhūyastvāṃ labhaṃte na saṃśayaḥ |
iha loke pare caiva pārthivaṃ rūpamāśritā || 25 ||
[Analyze grammar]

evaṃ stutvā samādāya toyaṃ hemākṛtiṃ nṛpa |
vāsudevaṃ hṛdi sthāpya maṃtreṇānena kalpayet || 26 ||
[Analyze grammar]

pātālāduddhṛtā yena pṛthvī sā lokakāriṇā |
asyā dānena ca sadā prīyatāṃ me janārdanaḥ || 27 ||
[Analyze grammar]

evamuccārya tattoyaṃ toyamadhye parikṣipet |
na bhūmau naiva haste ca brāhmaṇasya nṛpottama || 28 ||
[Analyze grammar]

tato visarjayeddevīṃ mantreṇānena bhāgaśaḥ |
āgatā ca yathānyāyaṃ pūjitā ca yathāvidhi || 29 ||
[Analyze grammar]

asmākaṃ tvaṃ hitārthāya yatreṣṭaṃ tatra gamyatām |
usrā vedeti maṃtreṇa samuccārya tataḥ param |
brāhmaṇebhyaḥ pradātavyā saṃvibhajya narādhipa || 30 ||
[Analyze grammar]

evaṃ te sarvamākhyātaṃ pṛthivīdānamuttamam |
śṛṇuyātpārthivo bhāvī dātā janmanijanmani || 31 ||
[Analyze grammar]

yo rājā pṛthivīṃ dadyādvidhinānena pārthiva |
rājyabhraṃśo na vaṃśe'pi tasya saṃjāyate kvacit || 32 ||
[Analyze grammar]

rājyabhraṃśasamopetā ye dṛśyaṃte mahībhujaḥ |
na tairvasundharā dattā brāhmaṇānāṃ dhṛtātmanām || 33 ||
[Analyze grammar]

tasmātsarvaprayatnena pṛthvīdānaṃ samācaret |
na haretparadattāṃ ca kathaṃcidapi medinīm || 34 ||
[Analyze grammar]

etatpuṇyaṃ praśasyaṃ ca pṛthivīdānamuttamam |
śṛṇvatāmapi rājeṃdra taddehādyaghanāśanam || 35 ||
[Analyze grammar]

āstāṃ tāvatpradānaṃ ca pṛthivyāḥ pṛthivīpateḥ |
dātuḥ saṃpreraṇaṃ yasyā ajñānaughavināśanam || 36 ||
[Analyze grammar]

rūpavānsubhagaścaiva tathā ca priyadarśanaḥ |
ādhivyādhivinirmuktaḥ putrapautrasamanvitaḥ || 37 ||
[Analyze grammar]

medhāvī jāyate martyo dānasyāsya prabhāvataḥ |
itthaṃbhūtā mahārāja kṛtvā rājyamakaṇṭakam || 38 ||
[Analyze grammar]

prītā viṣṇoḥ padaṃ yāṃti śāśvataṃ yannirāmayam |
anyatrāpi dharādānātprakuryāccakravartitām || 39 ||
[Analyze grammar]

ekajanmāṃtaraṃ yāvatsamyagdattaṃ nṛpottamaḥ |
gautameśvaradevasya yatpurā purataḥ kṛtam || 40 ||
[Analyze grammar]

saptajanmāṃtaraṃ yāvatprakaroti na saṃśayaḥ |
tasmātsarvaprayatnena tatra deyā mahī nṛpa || 41 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye gautameśvaramāhātmye pṛthvīdānamāhātmyavarṇanaṃnāmāṣṭaṣaṣṭyuttaradviśatatamo'dhyāyaḥ || 268 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 268

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: