Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

viśvāmitra uvāca |
etatte sarvamākhyātaṃ yatpṛṣṭo'smi narādhipa |
bālamaṃḍanamāhātmyaṃ sarvapātakanāśanam || 1 ||
[Analyze grammar]

yatraikasminnapi snāne kṛte pārthivasattama |
sarveṣāṃ labhyate puṇyaṃ tīrthānāṃ snānasaṃbhavam |
māghamāse trayodaśyāṃ śuklapakṣa upasthite || 2 ||
[Analyze grammar]

ānarta uvāca |
kasmācchakrasya saṃsthānaṃ paṃcarātraṃ dharātale |
nādhikaṃ jāyate teṣāṃ yathānyeṣāṃ divaukasām || 3 ||
[Analyze grammar]

varṣāṃte kāni cāhāni yeṣu śakro dharātale |
samāgacchati ko māsa etatsarvaṃ bravīhi me || 4 ||
[Analyze grammar]

viśvāmitra uvāca |
śrūyatāmabhidhāsyāmi kathā menāṃ dharādhipa |
paṃcarātrātparaṃ śakro yathā na syāddharātale || 5 ||
[Analyze grammar]

āsītpūrvaṃ bṛhatkalpe jayatsenaḥ sureśvaraḥ |
trailokyasya samastasya svāmī dānavadarpahā || 6 ||
[Analyze grammar]

trailokye sakale pūjāṃ bhajamānaḥ sadaiva hi |
kasyacittvatha kālasya gautamasya muneḥ priyā || 7 ||
[Analyze grammar]

ahilyānāma bhāryā'bhūdrūpe ṇāpratimā bhuvi |
tāṃ dṛṣṭvā cakame śakraḥ kāmadevavaśaṃ gataḥ || 8 ||
[Analyze grammar]

nityameva samāgatya svargalokātsa kāmabhāk |
gautame nirgate rājansamididhmārthameva hi |
darbhārthaṃ phalamūlārthaṃ svayameva mahātmabhiḥ || 9 ||
[Analyze grammar]

atha tasya samācakhyau nārado munisattamaḥ |
śakrasya ceṣṭitaṃ sarvaṃ tathāhilyāsamudbhavam || 1 ||
[Analyze grammar]

tacchrutvā sahasā tūrṇaṃ gautamo gṛhamabhyagāt |
yāvatpaśyati deveśaṃ saha patnyā samāgatam || 11 ||
[Analyze grammar]

śakro'pi gautamaṃ dṛṣṭvā palāyanaparāyaṇaḥ |
nirjagāmāśramāttasmādvivastro'pi bhayākulaḥ || 12 ||
[Analyze grammar]

ahilyāpi bhayatrastā dṛṣṭvā bhartāramāgatam |
adhomukhī sthitā rājaṃstadā vyākuliteṃdriyā || 13 ||
[Analyze grammar]

gautamo'pi ca taddṛṣṭvā samyagbhāryāviceṣṭitam |
dadau śāpaṃ mahārāja kopasaṃraktalocanaḥ || 14 ||
[Analyze grammar]

yasmācchakra pāpakarma kṛtamīdṛgvigarhitam |
bhāryā me dūṣitā sādhvī tasmādavṛṣaṇo bhava || 15 ||
[Analyze grammar]

sahasraṃ ca bhagānāṃ te vaktre bhavatu mā ciram |
yena tvaṃ viplavaṃ yāsi trailokye sacarācare || 16 ||
[Analyze grammar]

aparaṃ martyaloke'tra yadyāgacchasi vāsava |
pūjākṛte tato mūrdhā śatadhā te bhaviṣyati || 17 ||
[Analyze grammar]

evaṃ śaptvā ca taṃ śakraṃ tato'hilyāmuvāca saḥ |
kopasaṃraktanetrastu bhartsayitvā muhurmuhuḥ || 18 ||
[Analyze grammar]

yasmātpāpe tvayā karma kṛtametadvigarhitam |
tasmācchilāmayī bhūtvā tvaṃ tiṣṭha vasudhātale || 19 ||
[Analyze grammar]

tataḥ sā tatkṣaṇājjātā tasya bhāryā śilātmikā |
indro'pi ca parityakto vṛṣaṇābhyāṃ tathā'bhavat || 20 ||
[Analyze grammar]

sahasrabhagacihnastu vaktradeśe babhūva ha || 21 ||
[Analyze grammar]

atha meroḥ samāsādya kaṃdaraṃ vijanaṃ hariḥ |
savrīḍaḥ sevate nityaṃ na jagāma nijāṃ purīm || 22 ||
[Analyze grammar]

tato devagaṇāḥ sarve sodvegāstena varjitāḥ |
no jānaṃti ca tatrasthaṃ kandarānveṣaṇe ratāḥ o || 23 ||
[Analyze grammar]

pīḍyaṃte dānavai raudraiḥ svarge jāte virājake || 24 ||
[Analyze grammar]

etasminnantare jīvaḥ śakrāṇyā bhayabhītayā |
sodvegayā paripṛṣṭaḥ kva gato'tha puraṃdaraḥ || 25 ||
[Analyze grammar]

atha jīvaściraṃ dhyātvā dṛṣṭvā taṃ jñānacakṣuṣā |
jagāma sahito devaiḥ provācātha suniṣṭhuram || 26 ||
[Analyze grammar]

kimitthaṃ rājyabhogāṃstvaṃ tyaktvā vijanamāśritaḥ |
kiṃ tvayā vihitaṃ dhyānaṃ kiṃ raudraṃ saṃśritaṃ tapaḥ || 27 ||
[Analyze grammar]

bṛhaspatervacaḥ śrutvā bhagavaktraḥ puraṃdaraḥ |
provāca lajjayā yukto dīno bāṣpapariplutaḥ || 28 ||
[Analyze grammar]

nāhaṃ rājyaṃ kariṣyāmi trailokye'pi kathaṃcana |
paśya me yādṛśī jātā hyavasthā gautamānmuneḥ || 29 ||
[Analyze grammar]

sahasrabhagacihnena kathaṃ vaktreṇa tānaham |
devānsaṃbhāvayiṣyāmi paulomīṃ ca tathā śivam || 3 ||
[Analyze grammar]

martyalokodbhavā pūjā naṣṭā mama bṛhaspate |
gautamasya muneḥ śāpātkasmiṃścitkāraṇāṃtare || 31 ||
[Analyze grammar]

tacchrutvā devarājasya bṛhaspatiruvācaha |
duḥkhena mahatā yuktaḥ sarvairdevaiḥ samāvṛtaḥ |
gautamasya samīpe ca gatvā provāca taṃ svayam || 32 ||
[Analyze grammar]

etacchakraparityaktaṃ trailokyamapi cākhilam |
pīḍyate dānavairvipra naṣṭayajñotsavakriyam || 33 ||
[Analyze grammar]

naiṣa vāṃchati rājyaṃ svaṃ lajjayā parayā yutaḥ |
tasmādasya prasādaṃ tvaṃ yathāvatkartumarhasi |
anugraheṇa śāpasya mama vākyāddvijottama || 34 ||
[Analyze grammar]

tacchrutvā gautamaḥ prāha na me vākyaṃ bhavenmṛṣā |
na vākyaṃ lopayiṣyāmi yaduktaṃ svayameva hi || 35 ||
[Analyze grammar]

tataḥ provāca te viṣṇuḥ svayaṃ cāpi maheśvaraḥ |
tathā devagaṇāḥ sarve vinayāvanatā sthitāḥ || 36 ||
[Analyze grammar]

anyathā brahmaṇo vākyaṃ na te kartuṃ prayujyate |
tasmātkuruṣva viprendra śāpasyānugrahaṃ hareḥ || 37 ||
[Analyze grammar]

dṛṣṭvā tanmanaso dārḍhyaṃ surā viṣṇupurogamāḥ |
brahmaṇoṃ'tikamabhyetya tasmai sarvaṃ nyavedayan || 38 ||
[Analyze grammar]

śāpaṃ śakrasya saṃjātaṃ tathā tasmānmahāmuneḥ || 39 ||
[Analyze grammar]

yathā viḍaṃbanā jātā devarājasya garhitā |
tathā ca dānavaiḥ sarvaṃ trailokyaṃ vyākulīkṛtam || 40 ||
[Analyze grammar]

yathā na kurute rājyaṃ vrīḍitaḥ sa śacīpatiḥ |
tacchrutvā padmajastūrṇaṃ hariśaṃbhusamanvitaḥ || 41 ||
[Analyze grammar]

jagāma tatra yatrāste duḥkhitaḥ pākaśāsanaḥ |
gautamaṃ ca samānīya tatraiva ca pitāmahaḥ || 42 ||
[Analyze grammar]

tataḥ provāca pratyakṣaṃ devānāṃ vāsavasya ca |
ayuktaṃ devarājena vihitaṃ munisattama || 43 ||
[Analyze grammar]

yatte pradūṣitā bhāryā kāmopahatacetasā |
na te doṣo'sti yacchaptaśchidre cāsminpuraṃdaraḥ |
paraṃ praśasyate nityaṃ munīnāṃ paramā kṣamā || 44 ||
[Analyze grammar]

yathā trailokyarājyaṃ svaṃ prakaroti śatakratuḥ |
tvayā svayaṃ prasādena tathā nītirvidhīyatām || 45 ||
[Analyze grammar]

dattvā'sya vṛṣaṇau bhūyo nāśa yitvā bhagānimān |
martyaloke gatiścāsya yathā syāttatsamācara || 46 ||
[Analyze grammar]

tacchrutvā vacanaṃ teṣāṃ sa munirdevagauravāt |
vṛṣaṇau meṣasaṃbhūtau yojayāmāsa tau tadā || 47 ||
[Analyze grammar]

tānbhagānpāṇinā spṛṣṭvā cakre netrāṇi sanmuniḥ |
tataḥ provāca tāndevāngautamaśca mahātapāḥ || 48 ||
[Analyze grammar]

sahasrākṣo mayā śakro nirmitoyaṃ surottamāḥ |
sa meṣavṛṣaṇaścāpi svaṃ ca rājyaṃ kariṣyati |
śobhā'sya netrajā vaktre suramyā saṃbhaviṣyati || 49 ||
[Analyze grammar]

puṃstvaṃ ca meṣajotthābhyāṃ vṛṣaṇābhyāṃ bhaviṣyati |
na ca martye gatiścāsya pūjārthaṃ saṃbhaviṣyati || 50 ||
[Analyze grammar]

etasminnantare jātaḥ sahasrākṣaḥ puraṃdaraḥ |
śobhayā parayā yukto munestasya prabhāva taḥ || 51 ||
[Analyze grammar]

tataḥ saṃgṛhya pādau ca gautamasya mahātmanaḥ |
provāca vacanaṃ śakraḥ sarvadevasamāgame || 52 ||
[Analyze grammar]

durlabhā martyalokotthā pūjā brāhmaṇasattama |
sā me tava prasādena yathā syāttatsamācara || 53 ||
[Analyze grammar]

trailokyapatijā saṃjñā mā nāśaṃ yātu me dvija |
prasādāttava sā nityaṃ yathā syāttadvidhīyatām || 54 ||
[Analyze grammar]

tacchrutvā lajjayāviṣṭaḥ kṛpayā cātha sanmuniḥ |
tamūce sarvadevānāṃ pratyakṣaṃ pākaśāsanam || 55 ||
[Analyze grammar]

paṃcarātraṃ ca te pūjā martyaloke bhaviṣya ti |
ananyāṃ tṛptimabhyeṣi yathā caiva tu vatsaram || 56 ||
[Analyze grammar]

yatra deśe pure grāme paṃcarātraṃ mahotsavaḥ |
tatra saṃvatsaraṃ yāvannīrogo bhavitā janaḥ || 57 ||
[Analyze grammar]

ādhayo vyādhayo naiva na durbhikṣaṃ kathaṃcana |
na ca rājño vināśaḥ syānnaiva loke'sukhaṃ kvacit || 58 ||
[Analyze grammar]

yatra sthāne maho bhāvī tāvakaśca puraṃdara |
prabhūtapayaso gāvaḥ prabhaviṣyaṃti tatra ca |
subhikṣaṃ sukhino lokāḥ sarvopadravavarjitāḥ || 59 ||
[Analyze grammar]

indra uvāca |
yadyevaṃ śaradi prāpte sarva sattvamanohare |
saptacchadasamākīrṇe bandhūkasuvirājite || 60 ||
[Analyze grammar]

mālatīgandhasaṃkīrṇe navasasyasamākule |
caṃdrajyotsnākṛtoddyote ṣaṭpadārāva saṃkule || 61 ||
[Analyze grammar]

kumudotpalasaṃyukte tatra syātsumahotsavaḥ |
yena bālo'pi vṛddho'pi saṃhṛṣṭastatsamācara || 62 ||
[Analyze grammar]

gautama uvāca |
adya śravaṇanakṣatre tava datto mahotsavaḥ |
vaiṣṇave puṇyanakṣatre sarvapāpavivarjite || 63 ||
[Analyze grammar]

tvayā me dharṣitā bhāryā pauṣṇe nakṣatrasaṃjñite |
tasminbhaviṣyati vyaktaṃ tava pātaḥ puraṃdara || 64 ||
[Analyze grammar]

yenaiṣā māmakī kīrtistāvakaṃ vaktu karma tat |
vikhyātiṃ yātu loke'tra na kaścitpāpamācaret || 65 ||
[Analyze grammar]

śravaṇādīni paṃcaiva nakṣatrāṇi pṛthakpṛthak |
tava pūjākṛte paṃca kratutulyāni tāni ca |
bhaviṣyaṃti na saṃdehaḥ sarvatīrthamayāni ca || 66 ||
[Analyze grammar]

yo yaṃ kāmamabhidhyāya pūjāṃ tava kariṣyati |
viśeṣātphalapuṣpaiśca sa taṃ kṛtsnamavāpnuyāt || 67 ||
[Analyze grammar]

paraṃ mūrtirna te pūjyā kutrāpi ca bhaviṣyati |
tvayā me dūṣitā bhāryā brāhmaṇī prāṇasaṃmatā || 68 ||
[Analyze grammar]

tasmādvṛkṣodbhavāṃ yaṣṭiṃ brāhmaṇā vedapāragāḥ |
tāvakaiḥ sakalairmaṃtraiḥ sthāpayiṣyaṃti śaktitaḥ || 69 ||
[Analyze grammar]

paṃcarātravidhānena yathānyeṣāṃ divaukasām |
tataḥ saṃkramaṇaṃ kṛtvā pūjā martyasamudbhavā |
tvayā grāhyā sahasrākṣa tṛptiścaiva bhaviṣyati || 70 ||
[Analyze grammar]

yo yathā caiva te yaṣṭiṃ suptāmutthāpayiṣyati |
tasya tasyādhikā siddhiḥ saṃbhaviṣyaṃti vāsava || 71 ||
[Analyze grammar]

paṃcarātravratarato yo brahmacaryaparāyaṇaḥ |
prakariṣyati te pūjāṃ phalapuṣpairyathoditaiḥ || 72 ||
[Analyze grammar]

paradārakṛtātpāpātsa sarvānmuktimeṣyati || 73 ||
[Analyze grammar]

namaḥ śakrāya devāya śunāsīrāya te namaḥ |
namaste vajrahastāya namaste vajrapāṇaye || 74 ||
[Analyze grammar]

mantreṇānena yaścārghyaṃ tava śakra pradāsyati |
paradārakṛtaṃ pāpaṃ tasya sarvaṃ prayāsyati || 785 ||
[Analyze grammar]

yaścedaṃ tava saṃvādaṃ mayā sārdhaṃ puraṃdara |
kīrtayiṣyati sadbhaktyā tathaivākarṇayiṣyati || 76 ||
[Analyze grammar]

tasya saṃvatsaraṃ yāvannaiva rogo bhaviṣyati |
tacchrutvā vibudhāḥ sarve tathetyuktvā praharṣitāḥ || 77 ||
[Analyze grammar]

jagmuḥ śakraṃ samādāya punarevāmarāvatīm |
gautamo'pi nijā vāsaṃ gataḥ kopasamāśritaḥ || 78 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmya indramahotsavavarṇanaṃnāma saptottaradviśatatamo'dhyāyaḥ || 207 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 207

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: