Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

viśvāmitra uvāca |
iṃdro'pi viṣṇuvākyena himavaṃtaṃ samāgataḥ |
airāvataṃ samāruhya nāgedraṃ parvatopamam || 1 ||
[Analyze grammar]

tatrāpaśyadṛṣīṃstānsa camatkāra samudbhavān |
niyamaiḥ saṃyamairyuktānsadācāraparāyaṇān |
vānaprasthāśramopetānkāmakrodhavivarjitān || 2 ||
[Analyze grammar]

eke viprāḥ sthitāsteṣāmekāṃtaritabhojanāḥ |
ṣaṣṭhakālāśinaścānye cāṃdrāyaṇaparāyaṇāḥ || 3 ||
[Analyze grammar]

aśmakuṭṭāḥ sthitāḥ keciddaṃtolūkhalinaḥ pare |
śīrṇaparṇāśanāḥ kecijjalāhārāstathā pare |
vāyubhakṣāstathaivānye tapastepuḥ sudāruṇam || 4 ||
[Analyze grammar]

atha śakraṃ samālokya tatrā'yāṃtaṃ dvijottamāḥ |
pūjitaṃ cāraṇaiḥ siddhaistairadṛṣṭaṃ kadācana || 5 ||
[Analyze grammar]

te sarve brāhmaṇāḥ proktāstadāśramasamīpagaiḥ || 6 ||
[Analyze grammar]

ayaṃ śakraḥ samāyāto bhavatāmāśrame dvijāḥ |
kriyatāmarhaṇaṃ cāsmai yaccoktaṃ śāstraciṃtakaiḥ || 7 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve vismayotphullalocanāḥ |
saṃmukhāḥ prayayustūrṇaṃ kṛtāṃjalipuṭāḥ sthitāḥ || 8 ||
[Analyze grammar]

gṛhyoktavidhinā tasmai saṃprahṛṣṭatanūruhā |
procuśca vinayātsarve kimāgamanakāraṇam || 9 ||
[Analyze grammar]

nirīhasyāpi deveṃdra kautukaṃ no vyavasthitam || 10 ||
[Analyze grammar]

indra uvāca |
kuśalaṃ vo dvijaśreṣṭhā anihotreṣu kṛtsnaśaḥ |
tapaścaryāsu sarvāsu vedābhyāse tathā śrute || 11 ||
[Analyze grammar]

hāṭakeśvarajaṃ kṣetraṃ tyaktvā tīrthamayaṃ śubham |
kasmādatra samāyātā himārtijanake girau || 12 ||
[Analyze grammar]

tasmātsarve mayā sārdhaṃ samāgacchaṃtu saddvijāḥ |
camatkārapure puṇye bahuviprasamākule || 13 ||
[Analyze grammar]

vāsudevasamādeśāttatra gatvātha sāṃpratam |
gayākūpe kariṣyāmi śrāddhaṃ bhaktyā dvijottamāḥ || 14 ||
[Analyze grammar]

yuṣmadagre caturdaśyāṃ pretapakṣa upasthite |
khecaratvaṃ samāyātaṃ sarveṣāṃ bhavatāṃ sphuṭam || 15 ||
[Analyze grammar]

sabālavṛddhapatnīkāḥ sāgnihotrā mayā saha |
tasmādgacchata bhadraṃ vastatra sthānaṃ bhaviṣyati || 16 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
na vayaṃ tatra yāsyāmaścamatkārapuraṃ punaḥ |
anye'pi brāhmaṇāstatra vedavedāṃgapāragāḥ || 17 ||
[Analyze grammar]

nāgarā yājñikāḥ saṃti smārtāḥ śrutiparāyaṇāḥ |
teṣāmagre kuru śrāddhaṃ śraddhā cecchrāddhajā tava || 18 ||
[Analyze grammar]

indra uvāca |
tatra ye brāhmaṇāḥ kecidbhavadbhiḥ saṃprakīrtitāḥ |
tathāvidhāśca te sarve vedavedāṃgapāragāḥ || 19 ||
[Analyze grammar]

śrutādhyayanasaṃpannā yājñikāśca viśeṣataḥ |
paraṃ dveṣaparāḥ sarve tathā paruṣavādinaḥ || 20 ||
[Analyze grammar]

ahaṃkāreṇa saṃyuktāḥ parasparajigīṣavaḥ |
tapasā viprayuktāśca bhogasaktā divāniśam || 21 ||
[Analyze grammar]

yūyaṃ sarvaguṇopetā viṣṇunā me prakīrtitāḥ |
tasmādāgamanaṃ kāryaṃ mayā sārdhaṃ samastakaiḥ || 22 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
asmābhistena doṣeṇa tyaktaṃ sthānaṃ nijaṃ hi tat |
bahutīrthasamopetaṃ svargamārgapradarśakam || 23 ||
[Analyze grammar]

yadi yāsyāmahe tatra tvayā sārdhaṃ puraṃdara |
asmākaṃ svajanāḥ sarve rāgadveṣaparāyaṇāḥ || 24 ||
[Analyze grammar]

aparādhānkariṣyaṃti nityameva padepade |
īrṣyādharmasamopetāḥ paruṣākṣarajalpakāḥ || 25 ||
[Analyze grammar]

tataḥ saṃpatsyate krodhaḥ krodhācca tapasaḥ kṣayaḥ |
tato na prāpyate muktistadgacchāmaḥ kathaṃ vibho || 26 ||
[Analyze grammar]

aparaṃ tatra bhūpo'sti deśe dānaparaḥ sadā |
ānartādhipatiḥ khyātaḥ sarvabhūmau sadaiva saḥ || 27 ||
[Analyze grammar]

dadāti vividhaṃ dānaṃ hastyaśvakanakādikam |
yadi tatra na gṛhṇīmastadā kopaṃ sa gacchati || 28 ||
[Analyze grammar]

bhūpāle kopamāpanne svajaneṣu virodhiṣu |
siddhirno tapaso'smākaṃ tena tyaktaṃ nijaṃ puram || 29 ||
[Analyze grammar]

yadi gṛhṇīmahe dānaṃ tasya bhūpasya devapa |
tapasaḥ saṃpraṇāśaḥ syādyaddhi proktaṃ svayaṃbhuvā || 30 ||
[Analyze grammar]

daśasūnāsamaścakrī daśacakrisamo dhvajī |
daśadhvaji samā veśyā daśaveśyāsamo nṛpaḥ || 31 ||
[Analyze grammar]

tatkathaṃ tasya gṛhṇīmo dānaṃ pāparatasya ca |
yathā'nye nāgarāḥ sarve lobhena mahatānvitāḥ || 32 ||
[Analyze grammar]

indra uvāca |
prabhāvo'yaṃ dvijaśreṣṭhāstasya kṣetrasya saṃsthitaḥ |
hāṭakeśvarasaṃjñasya sarvadaiva vyavasthitaḥ || 33 ||
[Analyze grammar]

pitṝṇāṃ ca sutānāṃ ca baṃdhūnāṃ ca viśeṣataḥ |
śvaśrūṇāṃ ca snuṣāṇāṃ ca bhaginībhrātṛbhāryayoḥ || 34 ||
[Analyze grammar]

tasyādhastātsvayaṃ devo hāṭakeśvarasaṃjñitaḥ |
purasya vidyate tasya pratāpenākhilā janāḥ || 35 ||
[Analyze grammar]

santapyaṃte tato dveṣaṃ prakurvaṃti parasparam |
kiṃ na śrutaṃ bhavadbhistu yathā rāmaḥ salakṣmaṇaḥ |
sītayā saha saṃprāpto virodhaṃ paramaṃ gataḥ || 36 ||
[Analyze grammar]

sītayā lakṣmaṇenaiva sārdhaṃ kopena saṃyutaḥ |
avācyaṃ proktavānviprāstau ca tena samaṃ tadā || 37 ||
[Analyze grammar]

api māsaṃ vasettatra yadi kopavivarjitaḥ |
tadā muktimavāpnoti svargabhākpañcarātrataḥ || 38 ||
[Analyze grammar]

tasmāttatra pragaṃtavyaṃ yuṣmābhistu mayā saha |
īrṣyādharmaṃ na yuṣmābhiste kariṣyaṃti nāgarāḥ || 39 ||
[Analyze grammar]

na caiva bhavatāṃ kopastatrasthānāṃ bhaviṣyati |
prasādānmama vipreṃdrāḥ satyametanmayoditam || 40 ||
[Analyze grammar]

ānartaḥ pārthivo dāne yojayiṣyati na kvacit |
yuṣmākaṃ putrapautrebhyo ye dāsyaṃti ca kanyakāḥ || 41 ||
[Analyze grammar]

sahasraguṇitaṃ teṣāṃ tatphalaṃ saṃbhaviṣyati |
amāvāsyādine śrāddhaṃ kanyāsaṃsthe divākare || 42 ||
[Analyze grammar]

yuṣmadagre dvijaśreṣṭhā gayā kūpyāṃ kariṣyati |
yastasya tatphalaṃ bhāvi sahasraśatasaṃmitam || 43 ||
[Analyze grammar]

gayāśrāddhānna sandehaḥ satyametanmayoditam |
yadi śrāddhakṛte tatra nāyāsyatha dvijottamāḥ || 44 ||
[Analyze grammar]

tataḥ śāpaṃ pradāsyāmi tapovighnakaraṃ hi vaḥ |
evaṃ jñātvā mayā sārdhaṃ tatrā'gacchata satvaram || 45 ||
[Analyze grammar]

ityuktāstena te sarve śakreṇa saha tatkṣaṇāt |
kaśyapaścaiva kauṃḍinya ukṣṇāśaḥ śārkavo dviṣaḥ || 46 ||
[Analyze grammar]

baijavāpaścaiva ṣaṣṭhaḥ kāpiṣṭhalo dvikastathā |
etatkulāṣṭakaṃ prāptamiṃdreṇa saha pārthiva || 47 ||
[Analyze grammar]

agniṣvāttādikānsarvānpitṝnāhūya kṛtsnaśaḥ |
viśvedevāṃstathā caiva prasthitaḥ pākaśāsanaḥ || 48 ||
[Analyze grammar]

samyakchraddhāsamāviṣṭaścamatkārapuraṃ prati |
etasminneva kāle tu brahmā lokapitāmahaḥ || 49 ||
[Analyze grammar]

gayāyāṃ prasthitaḥ so'pi śrāddhārthaṃ tatra vāsare |
viśvedevāḥ pratijñāya gayāyāṃ prasthitā vidhim || 50 ||
[Analyze grammar]

śakra śrāddhaṃ parityajya gatā yatra pitāmahaḥ |
śakro'pi tatpuraṃ prāpya gayākūpyāmupāgataḥ || 51 ||
[Analyze grammar]

tataḥ snātvāhvayāmāsa śrāddhārthaṃ śraddhayānvitaḥ |
viśvedevānpitṝṃścaiva kāle kutapasaṃjñite || 52 ||
[Analyze grammar]

etasminnaṃtare prāptāḥ samāhūtāśca tena ye |
pitaro devarūpā ye pretarūpāstathaiva ca || 53 ||
[Analyze grammar]

pratyakṣarūpiṇaḥ sarve dvijopāṃte samāśritāḥ |
viśvedevā na saṃprāptā ye gayāyāṃ gatāstadā || 54 ||
[Analyze grammar]

tato vilaṃbamakarottadarthaṃ pāka śāsanaḥ |
viśvedevā yataḥ śrāddhe pūjyāḥ prathamameva ca || 55 ||
[Analyze grammar]

etasminnaṃtare prāpto nārado munisattamaḥ |
śakraṃ prāha samāgatya viśvedevā'bhikāṃkṣiṇam || 56 ||
[Analyze grammar]

nārada uvāca |
viśvedevā gatāḥ śakra śrāddhe paitāmahe'dhunā |
gayāyāṃ te mayā dṛṣṭā gacchamānāḥ praharṣitāḥ || 57 ||
[Analyze grammar]

tacchrutvā tatra kupitasteṣāmupari tatkṣaṇāt |
abravītparuṣaṃ vākyaṃ viprāṇāṃ purataḥ sthitaḥ || 58 ||
[Analyze grammar]

viśvedevānvinā śrāddhaṃ kariṣyāmyahamadya bhoḥ |
tathānye mānavāḥ sarve kariṣyaṃti dharātale || 59 ||
[Analyze grammar]

viśvedevānpuraḥ sthāpya yo'tra śrāddhaṃ kariṣyati |
vyarthatāṃ yāsyate tasya ūṣare varṣitaṃ yathā || 6 ||
[Analyze grammar]

evamuktvā sahasrākṣa ekoddiṣṭāni kṛtsnaśaḥ |
cakāra sarvadevānāṃ ye hatā raṇamūrdhani || 61 ||
[Analyze grammar]

etasminneva kāle tu vāguvācāśarīriṇī |
yeṣāmuddiśya tacchrāddhaṃ kṛtaṃ teṣāṃ nṛpottama || 62 ||
[Analyze grammar]

śakraśakra mahābāho yeṣāṃ śrāddhaṃ kṛtaṃ tvayā |
pretatve saṃsthitānāṃ ca pretatvena vivarjitāḥ || 63 ||
[Analyze grammar]

gatāḥ svargaprasādātte divyarūpavapurdharāḥ |
ye punaḥ svargatāḥ pūrvaṃ yudhyamānā mahāhave || 64 ||
[Analyze grammar]

te ca mokṣaṃ gatāḥ sarve prasādāttava vāsava |
tacchrutvā vāsavo vākyaṃ toṣeṇa mahatānvitaḥ || 65 ||
[Analyze grammar]

aho tīrthamaho tīrthaṃ śaṃsamānaḥ punaḥpunaḥ |
etasminnantare prāptā viśve devāḥ samutsukāḥ || 66 ||
[Analyze grammar]

nirvṛtya brahmaṇaḥ śrāddhaṃ gayāyāṃ tatra pārthiva |
procuśca vṛtrahaṃtāraṃ kuru śrāddhaṃ śatakrato || 67 ||
[Analyze grammar]

bhūyo'pi na vinā'smābhirlabhyate śrāddhajaṃ phalam |
vayaṃ dūrātsamāyātāstava śrāddhasya kāraṇāt |
nirvartya brahmaṇaḥ śrāddhaṃ yena pūrvaṃ nimaṃtritāḥ || 68 ||
[Analyze grammar]

tacchrutvā vacanaṃ teṣāṃ kupitaḥ pākaśāsanaḥ |
abravītparuṣaṃ vākyaṃ meghagambhīrayā girā || 69 ||
[Analyze grammar]

adyaprabhṛti yaḥ śrāddhaṃ martyaloke kariṣyati |
anyo'pi yo bhavatpūrvaṃ vṛthā tasya bhaviṣyati || 70 ||
[Analyze grammar]

ekoddiṣṭāni śrāddhāni kariṣyaṃtyakhilā janāḥ |
sāṃprataṃ martyaloke'tra maryādeyaṃ kṛtā mayā || 71 ||
[Analyze grammar]

bhūtāḥ pretāḥ piśācāśca ye cānye śrāddhahārakāḥ |
viśvedevaiḥ prarakṣyaṃte rakṣayiṣyāmi tānaham || 72 ||
[Analyze grammar]

yajamānasya kāye ca śrāddhaṃ saṃyojya yatnataḥ |
mayā hatāḥ prayāsyaṃti sarve te dūrato drutam || 73 ||
[Analyze grammar]

evamuktvā sahasrākṣo viśvedevāṃstataḥ param |
provāca brāhmaṇānsarvānviśvedevairvinā kṛtam |
śrāddhakarma bhavadbhistu kāryamanyaiśca mānavaiḥ || 74 ||
[Analyze grammar]

tathetyukte dvijeṃdraiśca viśvedevāḥ suduḥkhitāḥ |
rurudurbāṣpapūreṇa plāvayanto vasundharām || 79 ||
[Analyze grammar]

teṣāmuṣṇāśruṇā tena yatpṛthvī plāvitā nṛpa |
bhūtānyaṃḍānyanekāni saṃkhyayā rahitāni ca || 76 ||
[Analyze grammar]

tatoṃ'ḍebhyo viniṣkrāṃtāḥ prāṇino raudrarūpiṇaḥ |
kṛṣṇadaṃtāḥ śaṃkukarṇā ūrdhvakeśā bhayāvahāḥ |
raktākṣāśca tataḥ procurviśvedevāṃśca te nṛpa || 77 ||
[Analyze grammar]

vayaṃ bubhukṣitāḥ sarve bhojanaṃ dīyatāṃ dhruvam |
bhavadbhirvihitā yasmādyācayāmo na cāparam || 78 ||
[Analyze grammar]

viśvedevā ūcuḥ |
asmābhī rahitaṃ śrāddhaṃ kiñcitsaṃjāyate kṣitau |
śraddhayā parayā yacca yuṣmākaṃ bhāvi bhojanam || 79 ||
[Analyze grammar]

evamuktvā tu te śrāddhaṃ viśvedevā nṛpottama |
brahmalokaṃ gatāḥ sarve duḥkhena mahatā'nvitāḥ |
procuśca dīnayā vācā praṇipatya pitāmaham || 80 ||
[Analyze grammar]

vayaṃ bāhyāḥ kṛtā deva śrāddhānāṃ balavidviṣā |
tava śrāddhe gatā yasmādgayāyāṃ prāṅnimaṃtritāḥ || 81 ||
[Analyze grammar]

tena ruṣṭaḥ sahasrākṣastava cāṃte samāgatāḥ |
tasmātkuru prasādaṃ naḥ śrāddhārhāḥ syāma vai yathā || 82 ||
[Analyze grammar]

tacchrutvā satvaraṃ brahmā kṛpayā parayānvitaḥ |
viśvedevānsamādāya kūpmāṇḍaistaiḥ samanvitān || 83 ||
[Analyze grammar]

śakro'pi śrāddhakarmāṇi kṛtvā teṣāṃ divaukasām |
tīrthayātrāparo bhūtvā tathaiva ca vyavasthitaḥ || 984 ||
[Analyze grammar]

etasminneva kāle tu brahmā tatra samāgataḥ |
viśvedevasamāyukto haṃsayānasamāśritaḥ || 85 ||
[Analyze grammar]

śakro'pi sahasā dṛṣṭvā saṃprāptaṃ kamalāsanam |
arghyamādāya pādyaṃ ca satvaraṃ sammukho yayau || 86 ||
[Analyze grammar]

tataḥ praṇamya śirasā sāṣṭāṃgaṃ vinayānvitaḥ |
provāca prāṃjalirbhūtvā svāgataṃ te pitāmaha || 87 ||
[Analyze grammar]

tava saṃdarśanādeva jñātaṃ janmatrayaṃ mayā |
drutaṃ pūrvaṃ śubhaṃ karma karomi ca yathā'dhunā || 88 ||
[Analyze grammar]

kariṣyāmi pare loke vyaktametadasaṃśayam || 89 ||
[Analyze grammar]

niḥspṛhasyāpi te deva yadāgamanakāraṇam |
tanme drutataraṃ brūhi yena sarvaṃ karomyaham || 90 ||
[Analyze grammar]

brahmovāca |
yairvinā na bhavecchrāddhaṃ mamāpi surasattama |
viśvedevāstvayā te'dya śrāddhabāhyā vinirmitāḥ || 91 ||
[Analyze grammar]

tattvayā na kṛtaṃ bhadraṃ tena karma vitanvatā |
apramāṇaṃ kṛtā vedā yataśca smṛtayastathā || 92 ||
[Analyze grammar]

ete pūrvaṃ mayā śakra śrāddhārthaṃ vinimaṃtritāḥ |
paścāttvayā na doṣo'sti tasmāccaiṣāṃ mahātmanām || 93 ||
[Analyze grammar]

tasmācchāpapramokṣārthaṃ tvaṃ yatasva sureśvara |
yena syuḥ śrāddhayogyāśca sarve'mī duḥkhitā bhṛśam || 94 ||
[Analyze grammar]

purā hyetanmayā proktaṃ sarveṣāṃ ca dvijanmanām |
etatpūrvaṃ ca yacchrāddhaṃ saphalaṃ tadbhaviṣyati || 95 ||
[Analyze grammar]

tatkathaṃ mama vākyaṃ tvamasatyaṃ prakaroṣi ca || 96 ||
[Analyze grammar]

iṃdra uvāca |
mayā'pi kopayuktena śaptā ete pitāmaha |
tadyathā satyavākyo'haṃ prabhavāmi tathā kuru || 97 ||
[Analyze grammar]

brahmovāca |
tava vākyaṃ yathā satyaṃ prabhaviṣyati vāsava |
tathā'haṃ saṃvidhāsyāmi viśvedevārthameva ha || 98 ||
[Analyze grammar]

viśvedevairvinā śrāddhaṃ yattvayā samudāhṛtam |
ekoddiṣṭaṃ narāḥ sarve kariṣyaṃti dharātale || 99 ||
[Analyze grammar]

tasminnahani deveṃdra tvayā yatra vinirmitam |
pretapakṣe caturdaśyāṃ śastreṇa nihatasya ca || 100 ||
[Analyze grammar]

kṣayāhe cā'pi saṃjāte viśvedevairvinā kṛtam |
nāgarasya śubhaṃ śrāddhaṃ vacanānme bhaviṣyati || 101 ||
[Analyze grammar]

śeṣakāle tu yaḥ śrāddhaṃ prakariṣyati tairvinā |
vyarthaṃ saṃpatsyate tasya mama vākyādasaṃśayam || 102 ||
[Analyze grammar]

muktvā śastrahataṃ caikaṃ tasminnahani yo naraḥ |
kariṣyati tathā śrāddhaṃ bhūtabhojyaṃ bhaviṣyati |
viśvāmitra uvāca |
tathetyukte tu śakreṇa brahmā lokapitāmahaḥ |
viśvedevaistataḥ prokto vinayāvanataiḥ sthitaiḥ || 104 ||
[Analyze grammar]

ete putrāḥ samutpannā asmadaśrubhya eva ca |
teṣāṃ tu bhojanaṃ dattaṃ kṣudhārtānāṃ mayā vibho || 105 ||
[Analyze grammar]

asmadvivarjitaṃ śrāddhaṃ kupitairvāsavopari |
tadyathā jāyate satyaṃ vākyamasmadudīritam || 106 ||
[Analyze grammar]

asmākaṃ vāsavasyāpi tathā kuru pitāmaha |
nirūpaya śubhāhāraṃ yena syāttṛptiruttamā || 107 ||
[Analyze grammar]

eteṣāmeva sarveṣāṃ prasādāttava padmaja || 108 ||
[Analyze grammar]

padmaja uvāca |
śrāddhakāle tu viprāṇāṃ bhojyapātreṣu kṛtsnaśaḥ |
bhasmarekhāṃ pradāsyaṃti hyetaistattyājyameva hi || 109 ||
[Analyze grammar]

bhasmarakṣāṃ vinā yatra kiṃcicchrāddhaṃ bhavipyati |
ekoddiṣṭaṃ pārvaṇaṃ ca vṛddhiśrāddhamathāpi vā || 11 ||
[Analyze grammar]

etebhyaścaiva taddattaṃ mayā tuṣṭena sāṃpratam |
evamuktvā tato nāma teṣāṃ cakre pitāmahaḥ || 111 ||
[Analyze grammar]

kuśabdena smṛtā bhūmiḥ saṃsiktā cāśruṇā yataḥ |
tatoṃ'ḍāni ca jātāni tebhyo jātā amī ghanāḥ |
kūṣmāṃḍā iti vikhyātā bhaviṣyaṃti jagattraye || 112 ||
[Analyze grammar]

tatastāṃśca tridhā kṛtvā krameṇaivārpayattadā |
agnervāyostathārkasya vākyametaduvāca ha || 113 ||
[Analyze grammar]

yajurvede pravikhyātaṃ yaddevati ṛcāṃ trayam |
tena bhāgaḥ pradātavya eteṣāṃ bhaktihomataḥ || 114 ||
[Analyze grammar]

koṭihomodbhave caiva nijabhāgasya madhyataḥ |
tena tṛptiṃ prayāsyaṃti mama vākyādasaṃśayam || 115 ||
[Analyze grammar]

evamuktvā caturvaktrastataścādarśanaṃ gataḥ |
viśvedevāstathā hṛṣṭāḥ kūṣmāṇḍāśca viśeṣataḥ || 116 ||
[Analyze grammar]

etasmātkāraṇādrakṣā kriyate bhasmasambhavā |
viprāṇāṃ bhojyapātreṣu śrāddhe kūṣmāṃḍajādbhayāt |
nāgarāṇāṃ na vāṃchaṃti śrāddhe chidraṃ yataḥ śṛṇu || 117 ||
[Analyze grammar]

teṣāṃ sthāne yato jātā dākṣiṇyena samanvitāḥ |
niṣiddhā bhasmajā rakṣā bhartṛyajñena tejasā || 118 ||
[Analyze grammar]

tadarthaṃ nāgarāḥ sarve na kurvanti hi karhicit |
indro'pi ca gate tasmiṃścaturvaktre nijālayam || 119 ||
[Analyze grammar]

abravīdbrāhmaṇānsarvāṃścamatkārapurodbhavān |
kṛtāṃjalipuṭo bhūtvā vinayāvanataḥ sthitaḥ || 120 ||
[Analyze grammar]

śrūyatāṃ madvaco viprāḥ kariṣyatha tataḥ param |
sthāpayiṣyāmyahaṃ liṃgaṃ devadevasya śūlinaḥ || 121 ||
[Analyze grammar]

tatastairbrāhmaṇaistasya darśitaṃ sthānamuttamam |
so'pi liṃgaṃ ca saṃsthāpya prahṛṣṭastridivaṃ yayau || 122 ||
[Analyze grammar]

viśvāmitra uvāca |
etatte sarvamākhyātaṃ yatpṛṣṭo'smi narādhipa |
gayākūpyāśca māhātmyaṃ sarvakāmapradāyakam || 123 ||
[Analyze grammar]

ānarta uvāca |
gayākūpyāśca māhātmyaṃ bhavatā me prakīrtitam |
bālamaṃḍanajaṃ vāpi sāṃprataṃ vaktumarhasi || 124 ||
[Analyze grammar]

kasminsthāne ca śakreṇa tacca liṃgaṃ pratiṣṭhitama |
vadāsmākaṃ mahābhāga tasmindṛṣṭe tu kiṃ phalam || 215 ||
[Analyze grammar]

viśvāmitra uvāca |
sahasrākṣeṇa te viprā liṃgārthaṃ yācitā yadā |
sthānaṃ śubhaṃ pavitraṃ ca sarvakṣetrasya madhyagam || 126 ||
[Analyze grammar]

tatastairdarśitaṃ liṃgaṃ supuṇyaṃ bālamaṃḍanam |
yatra bālāḥ purā jātā marudākhyā diteḥ sutāḥ || 127 ||
[Analyze grammar]

tenaiva ca purā dhvastā na ca mṛtyumupāgatāḥ |
tacca medhyatamaṃ jñātvā sthānaṃ dṛṣṭaṃ purā ca yat || 128 ||
[Analyze grammar]

yatra dityā tapastaptaṃ susutaṃ kāṃkṣamāṇayā |
taddṛṣṭvā paramaṃ sthānaṃ jīvaṃ provāca devapaḥ || 129 ||
[Analyze grammar]

guro brūhi mamāśu tvaṃ sumuhūrtaṃ ca sāṃpratam |
divasaṃ yatra salliṃgaṃ sthāpayāmi harodbhavam |
pralaye'pi samutpanne na nāśo yatra jāyate || 130 ||
[Analyze grammar]

tataḥ so'pi ciraṃ dhyātvā taṃ provāca śacīpatim |
māghamāse site pakṣe puṣyarkṣe ravivāsare || 131 ||
[Analyze grammar]

trayodaśyāmabhīṣṭe tu saṃjāte' bhyudaye śubhe |
saṃsthāpaya vibho liṃgaṃ mama vākyena sāṃpratam || 132 ||
[Analyze grammar]

ākalpāṃtasamaṃ divyaṃ sthiraṃ te tadbhaviṣyati |
tacchrutvā devarājastu harṣeṇa mahatā'nvitaḥ || 133 ||
[Analyze grammar]

bālamaṃḍanasāṃnidhye sthāpayāmāsa tattadā |
viprapuṇyāhaghoṣeṇa gītavāditranisvanaiḥ || || 134 ||
[Analyze grammar]

tato homāvasāne tu tarpayitvā dvijottamān |
dakṣiṇāyāṃ dadau teṣāmāghāṭaṃ sthānamuttamam || 135 ||
[Analyze grammar]

māṃkūle saṃsthitaṃ yacca divyaprākārabhūṣitam |
sarveṣāmeva viprāṇāṃ sāmānyena nṛpottama || 136 ||
[Analyze grammar]

tato'ṣṭakulikānviprānsamāhūyābravīdidam |
yuṣmābhistu sadā kāryā ciṃtā liṃgasamudbhavā || 137 ||
[Analyze grammar]

asya yasmānmayā dattā vṛttiścandrārkakālikā |
sā ca grāhyā tadarthe ca dvādaśagrāmasaṃbhavā || 138 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
na vayaṃ vibudhaśreṣṭha kariṣyāmo vacastava |
liṃgaciṃtāsamudbhūtaṃ śrūyatāmatra kāraṇam || 139 ||
[Analyze grammar]

brahmasvaṃ vibudhasvaṃ ca taḍāgotthaṃ viśeṣataḥ |
bhakṣitaṃ svalpamapyatra nāśa yetsarvapūrvajān || 140 ||
[Analyze grammar]

yadi kaścitkule'smākaṃ jātastadbhakṣayiṣyati |
pātayiṣyati naḥ sarvāṃstadasmākaṃ mahadbhayam || 141 ||
[Analyze grammar]

atha taṃ madhyagaḥ prāha kṛtāṃjalirdvijottamaḥ |
dṛṣṭvā'nyamanasaṃ śakraṃ kṛtapūrvopakāriṇam || 142 ||
[Analyze grammar]

devaśarmābhidhānastu vikhyātaḥ pravaraistribhiḥ |
ahaṃ ciṃtāṃ kariṣyāmi tava liṃgasamudbhavām || 143 ||
[Analyze grammar]

aputrasya tu me putraṃ yadi yacchasi vāsava |
yasmātsaṃjāyate vaṃśo yāvadābhūtasaṃplavam || 144 ||
[Analyze grammar]

dharmajñastu kṛtajñastu devasvaparivarjakaḥ |
tacchrutvā vāsavo hṛṣṭastamuvāca dvijottamam || 145 ||
[Analyze grammar]

indra uvāca |
bhaviṣyati śubhastubhyaṃ putro vaṃśadharaḥ paraḥ |
dharmātmā satyavādī ca devasvaparivarjakaḥ || 146 ||
[Analyze grammar]

tasyānvaye tu ye putrā bhaviṣyaṃti mahātmanaḥ |
te sarve'tra bhaviṣyaṃti tadrūpā vedapāragāḥ || 147 ||
[Analyze grammar]

aparaṃ śṛṇu me vākyaṃ yatte vakṣyāmi saddvija |
tathā śṛṇvaṃtu vipreṃdrāḥ sarve ye'tra samāgatāḥ || 148 ||
[Analyze grammar]

bālamaṇḍanake tīrthe mayaitalliṃgamuttamam |
caturvaktra samādeśāccaturvaktraṃ pratiṣṭhitam || 149 ||
[Analyze grammar]

yo'tra snānavidhiṃ kṛtvā tīrthe'tra pitṛtarpaṇam |
ājanma pitarastena prabhaviṣyaṃti tarpitāḥ || 150 ||
[Analyze grammar]

grāmā dvādaśa ye dattā mayā devasya cāsya bhoḥ |
vasiṣyaṃti ca ye viprā vṛddhiśrāddha upasthite |
te śrāddhaṃ prathamaṃ cāsya kṛtvā śrāddhaṃ tataḥ param || 151 ||
[Analyze grammar]

tatkṛtyāni kariṣyanti te vighnena vivarjitāḥ |
vṛddhiḥ saṃpatsyate teṣāṃ no cedvighnaṃ bhaviṣyati || 152 ||
[Analyze grammar]

māghamāse site pakṣe trayo daśyāṃ dine sthite |
tadgrāmasaṃsthitā lokā ye'trāgatya samāhitāḥ || 153 ||
[Analyze grammar]

bālamaṇḍanake snātvā liṃgametatsamāhitāḥ |
pūjayiṣyaṃti sadbhaktyā te yāsyaṃti parāṃ gatim || 154 ||
[Analyze grammar]

grāmāṇāṃ mama liṃgasya ye kariṣyaṃti pīḍanam |
kālāṃtare'pi saṃprāptāste yāsyaṃti ca saṃkṣayam || 155 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni hyāsamudrasarāṃsi ca |
bālamaṇḍanake tīrtha āgamiṣyaṃti taddine || 156 ||
[Analyze grammar]

viśvāmitra uvāca |
etaduktvā sahasrākṣastataścāṣṭakulāndvijān |
agrataḥ kopasaṃyuktastatovacanamabravīt || 157 ||
[Analyze grammar]

etaiḥ saptakulairviprairyatkṛtaṃ vacanaṃ na me |
kṛtaghnaistā ñchapiṣyāmi kṛtaghnatvānna saṃśayaḥ || 158 ||
[Analyze grammar]

yasmādidaṃpurā proktaṃ manunā satyavādinā |
svāyaṃbhuvena proddiśya kṛtaghnaṃ sakalaṃ janam || 159 ||
[Analyze grammar]

brahmaghne ca surāpe ca caure bhagnavate śaṭhe |
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ || 160 ||
[Analyze grammar]

avadhyā brāhmaṇā gāvaḥ striyo bālāstapasvinaḥ |
tenā'haṃ na vadhāmyetāñchidre'pi mahati sthite || 161 ||
[Analyze grammar]

tatastoyaṃ samādāya sadarbhaṃ nijapāṇinā |
śaśāpa tāndvijaśreṣṭhānkṛtaghnānpākaśāsanaḥ || 162 ||
[Analyze grammar]

mama vākyādapi prāpya ete lakṣmīṃ dvijottamāḥ |
nirdhanāḥ saṃbhaviṣyaṃti nītvā yaddvārato 'khilam || 163 ||
[Analyze grammar]

bhaktānāṃ ca pīratyāgameteṣāṃ vaṃśajā dvijāḥ |
kariṣyaṃti na sandeho yathā mama suniṣṭhurāḥ |
dākṣiṇyarahitāḥ sarve tathā bahvāśinaḥ sadā || 164 ||
[Analyze grammar]

evamuktvā'tha tānviprānsaptavaṃśasamudbhavān |
punaḥ provāca tānviprāñcheṣānnagarasaṃbhavān || 165 ||
[Analyze grammar]

mamātra dīyatāṃ sthānaṃ sthāne'traiva dvijottamāḥ |
yena saṃvatsarasyāṃte paṃcarātraṃ vasāmyaham || 166 ||
[Analyze grammar]

devasyāsya prapūjārthaṃ martyalokasu khāya ca |
brāhmaṇānāṃ prapūjārthaṃ sarveṣāṃ bhavatāmiha || 167 ||
[Analyze grammar]

viśvāmitra uvāca |
tataste brāhmaṇāḥ sarve tadarthaṃ sthānamuttamam |
darśayāmāsuḥ saṃhṛṣṭāḥ procuśca tadanaṃtaram || 168 ||
[Analyze grammar]

brahmasthāne tvayā śakra paṃcarātramupetya ca |
sthātavyaṃ martyalokasya sukhamāsevyatāṃ prabho || 169 ||
[Analyze grammar]

atra sthāne tavā'gre tu kariṣyāmo mahotsavam |
gītavāditranirghoṣairgaṃdhamālyānulepanaiḥ |
dvijānāṃ tarpaṇaiścaiva sarvakāmasamṛddhidam || 170 ||
[Analyze grammar]

viśvāmitra uvāca |
tacchrutvā vacanaṃ teṣāṃ prahṛṣṭaḥ pākaśāsanaḥ |
pūjayitvā dvijānsarvāngato'tha tridivālayam || 171 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍa hāṭakeśvarakṣetramāhātmye bālamaṇḍanatīrthamāhātmyavarṇanaṃnāma ṣaḍuttara dviśatatamo'dhyāyaḥ || 206 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 206

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: