Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tripaṃcāśattamaṃ viddhi suprasiddhamatheśvaram |
paraṃ viśveśvaraṃ khyātaṃ viśveṣu bhuvaneṣvapi || 1 ||
[Analyze grammar]

babhūva nṛpatiḥ pūrvaṃ vidarbhāyāṃ vidūrathaḥ |
sontaḥpurāyutopetaṃ cakre rājyamakaṃṭakam || 2 ||
[Analyze grammar]

jaghāna tāpasaṃ so'tha pramādānmṛgayā gataḥ |
kṛṣṇājinadharaṃ śāṃtaṃ dhyāyaṃtaṃ brahma śāśva tam || 3 ||
[Analyze grammar]

mṛgaṃ matvā mahāraṇye brāhmaṇaṃ devamohitaḥ |
 tena karmavipākena dehāṃte rauravaṃ gataḥ || 4 ||
[Analyze grammar]

tatrāsau yātanā ghorāṃ anubhūyātmakālataḥ |
tasmādihāgato marttye sarpo viṣadharo'bhavat || 5 ||
[Analyze grammar]

adaśatso'pi kopena brāhmaṇaṃ caraṇe priye |
lakuṭena hataḥ so'pi paṃcatvaṃ tatkṣaṇādgataḥ || 6 ||
[Analyze grammar]

cyutastu narakātsiṃho dvitīye'bhūtsudāruṇaḥ |
rājānaṃ bhakṣayāmāsa rājalokairnipātitaḥ || 7 ||
[Analyze grammar]

punarvyāghro babhūvāsau tṛtīye'pi bhavāṃtare |
tīkṣṇapādanakhairghorairghātayāmāsa sūkarān || 8 ||
[Analyze grammar]

tenāpi vaiśyo nidhanaṃ nītaḥ kaścidvanāṃtare |
niṣādairnihataḥ so'pi bāṇaiḥ paṃcatvamāgataḥ || 9 ||
[Analyze grammar]

caturthe 'pi gajo jātaḥ siṃhādvadhamavāptavān |
paṃcame makaro jātaḥ kṣārāṃbhasi mahodadhau || 10 ||
[Analyze grammar]

snātukāmāmatho rāmāmājaghānātipāpakṛt |
dhīvaraiḥ kṛtadhikkārairbaḍiśaiḥ sannipātitaḥ || 11 ||
[Analyze grammar]

punaḥ ṣaṣṭhe bhave jātaḥ piśācaḥ piśitāśanaḥ |
siddhamaṃtrairathodagrairatharvaprabhavairbhṛśam || 12 ||
[Analyze grammar]

maṃtrī maṃtravidāṃ śreṣṭho brāhmaṇastaṃ jaghāna ha |
saptame sa punarjāto durnirīkṣyavapurbhṛśam || 13 ||
[Analyze grammar]

tīkṣṇadaṃṣṭraḥ karālāsyo māṃsaśoṇitabhojanaḥ |
śuṣkāṃgo marubhūmīṣu pāpiṣṭho brahmarākṣasaḥ || 14 ||
[Analyze grammar]

ākramya nimirājena rājñā rākṣasaśatruṇā |
samāropya dhanuḥ saṃkhye brahmāstreṇa nipātitaḥ || 15 ||
[Analyze grammar]

dāruṇaḥ sārameyo'bhūdatikṛṣṇo'ṣṭame bhave |
sa śūkarakhurāghātavraṇaiḥ paṃcatvamāgataḥ || 16 ||
[Analyze grammar]

navame jaṃbuko jātaḥ śmaśāne sa ca māṃsabhuk |
laulyātsa nidhanaṃ prāpto duḥkhārtto dāvavahninā || 17 ||
[Analyze grammar]

daśame tvabhavadgṛdhrastīkṣṇatuṃḍo bhayāvahaḥ |
pūtimāṃsavasāhāro rogeṇa nidhanaṃ gataḥ || 18 ||
[Analyze grammar]

ekādaśe 'pi caṃḍālo gato'vaṃtyāṃ varānane |
dravyasya haraṇārthaṃ vai praviṣṭo dvijaveśmani || 19 ||
[Analyze grammar]

sa daṃḍapāśikenaiva prāpto baddhaśca tatkṣaṇāt |
ānīto hi vadhārthāya vṛkṣāgre hyavalaṃvitaḥ || 20 ||
[Analyze grammar]

tatraiva liṃgamāsannaṃ sādhvi śūleśvarottare |
tasya dṛṣṭipathaṃ prāptamativiklavacetasaḥ || 21 ||
[Analyze grammar]

kṣaṇena nidhanaṃ prāptaḥ sa gatastridaśālayam |
tatra bhuktvā varānbhogānavatīrya ca bhūtale || 22 ||
[Analyze grammar]

jātaḥ khyāto vidarbhāyāṃ viśveśonāma pārthivaḥ |
jāti smaratvamāpanno liṃgadarśanapuṇyataḥ || 23 ||
[Analyze grammar]

durlabhānbubhuje bhogānprāptaṃ rājyaṃ cakāra saḥ |
so'bhiṣicya sutaṃ rājye vinītamatidharmavit |
saṃsmaranpūrvavṛttāṃtaṃ jagāmāvaṃtikāṃ purīm || 24 ||
[Analyze grammar]

tatra dṛṣṭvā mahalliṃgaṃ durdarśamatitejasā |
divyena cakṣuṣā'paśyalliṃgamadhye carācaram || 25 ||
[Analyze grammar]

liṃgamadhye sthitāḥ sarve sāgarāḥ saritastathā |
dvīpāśca parvatāścaiva tathānyā divyabhūtayaḥ || 26 ||
[Analyze grammar]

caṃdramāḥ saha nakṣatrairādityaścāgninā saha |
dhanado varuṇaścaiva yamaḥ śakro marutpatiḥ || 27 ||
[Analyze grammar]

maruto devagaṃdharvā ṛṣayaśca tapodhanāḥ |
nāgā yakṣāḥ piśācāśca rākṣasā bhīmavikramāḥ || 28 ||
[Analyze grammar]

brahmādyā devatāścānyāḥ skaṃdo laṃbodarastathā |
sarvaṃ tribhuvanaṃ devi liṃgamadhye vilokitam || 29 ||
[Analyze grammar]

prabhāvaṃ tasya liṃgasya jñātvā samyaṅmahīpatiḥ |
saṃyataḥ pūjayāmāsa viśvayoniṃ maheśvaram || 30 ||
[Analyze grammar]

prasannaścābhavattasya vacanaṃ cedamabravīt |
varaṃ varaya bhadraṃ te kimabhīṣṭaṃ dadāmi te || 31 ||
[Analyze grammar]

tenoktaṃ vacanaṃ rājñā yadi tuṣṭosi me prabho |
ye tvāṃ paśyaṃti manujāḥ śraddhayā'śraddhayā'thavā || 32 ||
[Analyze grammar]

mā bhūtteṣāṃ prapatanaṃ ghore saṃsārasāgare |
viśveśvareti nāmnā vai prasiddho bhava bhūtale || 33 ||
[Analyze grammar]

ityukte vacane bhūyo viśveśo'laṃkṛto gaṇaiḥ |
 vimānena sudīptena gato lokaṃ madīyakam || 34 ||
[Analyze grammar]

gaṇairnānāvidhaiḥ sārddhaṃ stūyamāno varānane |
kirīṭī kuṇḍalī caiva muktāhāravibhūṣitaḥ |
vimānaṃ tasya taddivyaṃ parikramya samaṃtataḥ || 35 ||
[Analyze grammar]

samaheṃdradhanādhyakṣanānānākanivāsinaḥ |
munayaḥ siddhagaṃdharvāstathā cāpsarasāṃ gaṇāḥ || 36 ||
[Analyze grammar]

nṛtyenāmaranārīṇāṃ vilokitavinodakaḥ |
yugakoṭisahasraṃ tu matsamīpe vyavasthitaḥ || 37 ||
[Analyze grammar]

ato devi bhuvi khyāto devo viśveśvareśvaraḥ |
dṛṣṭvā liṃgaṃ ca viśveśaṃ pātakairvipramucyate || 38 ||
[Analyze grammar]

saptajanmakṛtairdehī manovākkāyakarmabhiḥ |
dṛṣṭvā viśveśvaraṃ liṃgaṃ kṛtakṛtyatvamāpyate || 39 ||
[Analyze grammar]

tasya naśyati daurbhāgyamalakṣmīrnāśameti ca |
prāpnoti dehī kāmāṃśca samṛddhiṃ mānasīṃ sadā || 40 ||
[Analyze grammar]

duḥsvapno vyādhayaḥ krūrā grahā bhūtāśca dāruṇāḥ |
praṇaśyanti varārohe viśveśe pūjite sadā || 41 ||
[Analyze grammar]

ye kecicchraddhayā yuktā liṃgamārādhayaṃti vai |
te sarvakāma saṃpannā jāyaṃte ca yugeyuge || 42 ||
[Analyze grammar]

aṃte gatiśca sā divyā jāyate matprasādataḥ |
yatra saṃpūjyate ligaṃ tasmindeśe śubhāḥ kriyāḥ || 43 ||
[Analyze grammar]

na tatra durbhikṣabhayaṃ nāpamṛtyubhayaṃ kvacit |
pretayonau ca vetālā na nāgā na ca daṃṣṭriṇaḥ || 44 ||
[Analyze grammar]

ete ca viṣṇubrahmeṃdrakuberavaruṇādayaḥ |
liṃgārcanena saṃprāptāḥ parāṃ siddhiṃ mahaujasaḥ || 45 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
viśveśvarasya devasya kaṇṭeśvaramataḥ śṛṇu || 46 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ paṃcama āvaṃtyakhaṇḍe caturaśītiliṅgamāhātmye viśveśvaramāhātmyavarṇanaṃnāma tripaṃcā śattamo'dhyāyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 53

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: