Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīviśveśvara uvāca |
dvyadhikaṃ devi jānīhi paṃcāśattamamīśvaram |
oṃkāreśvara ityākhyā yasyāsti bhuvanatraye || 1 ||
[Analyze grammar]

prākṛte kalpasaṃjñe tu prathame prathamaṃ mayā |
vaktrādutpādito devi puruṣaḥ kapilākṛtiḥ || 2 ||
[Analyze grammar]

tataḥ sa puruṣo divyaḥ kiṃ karomītyupasthitaḥ |
vibhajātmānamityukto mayāṃtarddhānago'bhavat || 3 ||
[Analyze grammar]

nirvāṇasyeva dīpasya gatistasya na lakṣitā |
tatastasyābhavacciṃtā kathamātmā vibhajyate || 4 ||
[Analyze grammar]

evaṃ ciṃtayatastasya caturmityotthitastataḥ |
trivarṇasvararūpī ca caturvargaphalapradaḥ || 5 ||
[Analyze grammar]

ṛgyajuḥsāmanāmā ca brahmaviṣṇuśivātmakaḥ |
vyāpnuvansakalāṃllokānprabhāvaiḥ pṛthubhistadā || 6 ||
[Analyze grammar]

oṃkāra iti tasyākhyā mayā datā prasādataḥ |
tadoktābhirudārābhirvāṇībhiḥ samalaṃkṛtaḥ || 7 ||
[Analyze grammar]

hṛdayāttasya devasya vaṣaṭkāraḥ samutthitaḥ |
chaṃdasāṃ pravarā devī caturviṃśākṣarā parā || 8 ||
[Analyze grammar]

ṣaṭkukṣiḥ sā tripādā ca paṃcaśīrṣopalakṣitā |
samīpavarttinī devī pārśve tatra vyavasthitā || 9 ||
[Analyze grammar]

gāyatrī madhurābhāṣā sāvitrī lokaviśrutā |
sa coṃkāro mayā prokto gāyatryā saha pārvati |
sṛṣṭiṃ kuru mamādeśādvicitrāmanayā saha || 10 ||
[Analyze grammar]

ityuktastriśikho bhūtvā hiraṇyasadṛśākṛtiḥ |
sṛṣṭimutpādayāmāsa svaśarīrānmamājñayā || 11 ||
[Analyze grammar]

pūrvaṃ devagaṇāścaiva trayastriṃśacca devatāḥ |
manuṣyā ṛṣayaścaiva vedaprāmāṇyataḥ kṛtāḥ || 12 ||
[Analyze grammar]

teṣāṃ dehe praviṣṭānāṃ prādurbhāvaḥ punarbhavet |
yathā sūryasya satatamudayāstamanaṃ bhavet || 13 ||
[Analyze grammar]

saṃhṛtyoṃkāramakhilānsadevāsurapannagān |
kṛtātmagarbhe bhagavānoṃkāro jagataḥ prabhuḥ || 14 ||
[Analyze grammar]

sasarja sarvabhūtāni kalpāṃte parvatātmaje |
avyaktaḥ śāśvataścaiva tasya sarvamidaṃ jagat || 15 ||
[Analyze grammar]

karttā caiva vikarttā ca saṃhartā ca mahāṃstu yaḥ |
oṃkārapūrvakā vedā yajñāścoṃkārapūrvakāḥ || 16 ||
[Analyze grammar]

oṃkārapūrvakaṃ jñānaṃ tapaścoṃkārapūrvakam |
svayaṃbhūriti vijñeyaḥ sa brahmā bhuvanādhipaḥ || 17 ||
[Analyze grammar]

sa vāyuriti vijñeyaḥ sarvajñaḥ sa prajākaraḥ |
viśve devāstathā sādhyā rudrādityāstathāśvinau || 18 ||
[Analyze grammar]

prajānāṃ patayaścaiva sapta caiva maharṣayaḥ |
vasavo'psarasaścaiva gaṃdharvāścaiva rākṣasāḥ || 19 ||
[Analyze grammar]

daityāḥ piśācā rakṣāṃsi bhūtāni vividhāni ca |
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā mlecchādayo bhuvi |
sarve catuṣpadāścaiva tiryagyonigatāstadā || 20 ||
[Analyze grammar]

jaṃgamāni ca sattvāni yaccānyajjīvasaṃjñakam |
kṛtvā sarvamaśeṣaṃ ca mamāṃtikamupāgataḥ || 21 ||
[Analyze grammar]

praṇamya prayato bhūtvā vacanaṃ cedamabravīt |
kṛtā sṛṣṭirmayā deva tvatprasādānmaheśvara || 22 ||
[Analyze grammar]

dehi me paramaṃ sthānaṃ yathā kīrttirdhruvā bhavet |
oṃkārasya vacaḥ śrutvā mayā proktaṃ varānane || 23 ||
[Analyze grammar]

mamābhīṣṭakaraṃ sthānaṃ nityamavyayamakṣayam |
mahākālavanaṃ divyaṃ sarvasaṃpatkaraṃ śubham || 24 ||
[Analyze grammar]

tatra te bhavitā kīrttiḥ śāśvatī nātra saṃśayaḥ |
śūleśvarasya devasya pūrvabhāge vyava sthitam || 25 ||
[Analyze grammar]

trikalpaprabhavaṃ liṃgaṃ tvannāmnā khyātimeṣyati |
oṃkāreśvara ityākhyā bhaviṣyati jagattraye || 26 ||
[Analyze grammar]

ityukto hi mayā devi oṃkāro hṛṣṭamānasaḥ |
dadarśa tatra talliṃgaṃ tasmiṃlliṃge layaṃ gataḥ || 27 ||
[Analyze grammar]

tataḥ prabhṛti vedeṣu oṃkāraḥ kriyate dvijaiḥ |
puṇyārthaṃ maṃgalārthaṃ ca prathamaṃ sarvavastuṣu || 28 ||
[Analyze grammar]

layaṃgato yadoṃkārastadāprabhṛti pārvati |
mayocyamānaṃ liṃgasya prabhāvātiśayaṃ śṛṇu || 29 ||
[Analyze grammar]

yadyugādisahasreṣu vyatīpātaśateṣu ca |
ayanānāṃ sahasreṣu yatpuṇyaṃ samudāhṛtam |
tatpuṇyamadhikaṃ devi oṃkāreśvaradarśanāt || 30 ||
[Analyze grammar]

caturṣvapi ca vedeṣu samadhīteṣu yatphalam |
tato'dhikaṃ phalaṃ proktamoṃkāreśvaradarśanāt || 31 ||
[Analyze grammar]

brahmacaryeṇa yatpuṇyaṃ yāvajjīvaṃ kṛtena ca |
tatpuṇyamadhikaṃ proktamoṃkāreśvaradarśanāt || 32 ||
[Analyze grammar]

karīṣasādhane puṇyaṃ yacca puṇyamanāśake |
tatpuṇyamadhikaṃ devi oṃkāreśvaradarśanāt || 33 ||
[Analyze grammar]

pūjāyāṃ yatphalaṃ proktaṃ tasya saṃkhyā na vidyate || 34 ||
[Analyze grammar]

kiṃ yajñairbahuvittāḍhyaiḥ kiṃ tapobhiḥ suduṣkaraiḥ |
oṃkāradarśanādeva tatphalaṃ labhate yataḥ || 35 ||
[Analyze grammar]

pūjanātsparśanādvāpi kīrttanācchravaṇāttathā |
oṃkāreśvaradevasya narāḥ syurmuktibhājanāḥ || 36 ||
[Analyze grammar]

eṣa te kathito devi prabhāvaḥ pāpanāśanaḥ |
oṃkāreśvaradevasya śṛṇu viśveśvaraṃ param || 37 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe caturaśītiliṅgamāhātmya oṃkāreśvaramāhātmyavarṇanaṃnāma dvipaṃcāśattamo'dhyāyaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 52

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: