Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

rājñyuvāca |
avadhehi dharānātha kathayāmi yathātatham |
vratasyāsya vidhānaṃ ca phalaṃ cābhīṣṭadevatām || 1 ||
[Analyze grammar]

purā puraḥ śrīdapatnyāḥ śrīmukhyā brahmasūnunā |
nāradena sutārthinyā vratametadudīritam || 2 ||
[Analyze grammar]

cīrṇaṃ cātha tayā devyā putrobhūnnalakūbaraḥ |
anyābhirapi bahvībhiḥ putrāḥ prāptā vratāditaḥ || 3 ||
[Analyze grammar]

vidhināpyatra saṃpūjyā gaurī sarvavidhānavit |
stanaṃdhayena sahitā dhayatā stanamunmukham || 4 ||
[Analyze grammar]

mārgaśīrṣa tṛtīyāyāṃ śuklāyāṃ kalaśopari |
tāmrapātraṃ nidhāyaikaṃ taṃḍulaiḥ paripūritam || 5 ||
[Analyze grammar]

avicchinnaṃ navīnaṃ ca rajanīrāgaraṃjitam |
vāsaḥ pātropari nyasya sūkṣmātsūkṣmataraṃ param || 6 ||
[Analyze grammar]

tasyopari śubhaṃ padmaṃ raviraśmivikāsitam |
tatkarṇikāyā upari catuḥsvarṇavinirmitam || 7 ||
[Analyze grammar]

vidhiṃ saṃpūjayedbhaktyā ratnapaṭṭābaṃrādibhiḥ |
puṣpairnānāvidhai ramyaiḥ phalairnāraṃgamukhyakaiḥ || 8 ||
[Analyze grammar]

sugaṃdhaiścaṃdanādyaiśca karpūra mṛganābhibhiḥ |
paramānnādi naivedyaiḥ pakvānnairbahubhaṃgibhiḥ || 9 ||
[Analyze grammar]

dhūpairagurumukhyaiśca ramye kusumamaṃḍape |
rātrau jāgaraṇaṃ kāryaṃ viniṃdraiḥ paramotsavaiḥ || 10 ||
[Analyze grammar]

hastamātramite kuṃḍe jātavedasa ityṛcā |
ghṛtena madhunāplutya juhuyānmaṃtraviddvijaḥ || 11 ||
[Analyze grammar]

sahasrakamalānāṃ ca smerāṇāṃ svayameva hi |
navaprasūtāṃ kapilāṃ suśīlāṃ ca payasvinīm || 12 ||
[Analyze grammar]

dadyādācāryavaryāya sālaṃkārāṃ salakṣaṇām |
upoṣya daṃpatī bhaktyā navāṃbaravibhūṣitau || 13 ||
[Analyze grammar]

prātaḥsnātvā caturthyāṃ ca saṃpūjyācāryamādṛtaḥ |
vastrairābharaṇairmālyairdakṣiṇābhirmudānvitau || 14 ||
[Analyze grammar]

sopaskarāṃ ca tāṃ mṛrtimācāryāya nivedayet |
samuccarannimaṃ maṃtraṃ vratakṛnmithunaṃ mudā || 15 ||
[Analyze grammar]

namo viśvavidhānajñe vidhe vividhakāriṇi |
sutaṃ vaṃśakaraṃ dehi tuṣṭāmuṣmādvratācchubhāt || 16 ||
[Analyze grammar]

sahasaṃ bhojayitvātha dvijānāṃ bhaktipūrvakam |
bhuktaśeṣeṇa cānnena kuryādvai pāraṇaṃ tataḥ || 17 ||
[Analyze grammar]

itthametadvrataṃ rājaṃścikīrṣāmi tvayā saha |
kuru caitatpriyaṃ mahyamabhīṣṭaphalalabdhaye || 18 ||
[Analyze grammar]

iti bhūpālavaryeṇa śrutvā saṃhṛṣṭacetasā |
muneva taṃ samācīrṇaṃ sāṃtarvatnī babhūva ha || 19 ||
[Analyze grammar]

tayātha prārthitā gaurī garbhiṇyā bhaktitoṣitā |
putraṃ dehi mahāmāye sākṣādviṣṇvaṃśasaṃbhavam || 20 ||
[Analyze grammar]

jātamātro vrajetsvargaṃ punagayāti cātra vai |
bhaktaḥ sadāśive'tyarthaṃ prasiddhaḥ sarvabhūtale || 21 ||
[Analyze grammar]

vinaiva stanyapānena ṣoḍaśābdākṛtiḥ kṣaṇāt |
evaṃbhūtaḥ suto gauri yathā me syāttathākuru || 22 ||
[Analyze grammar]

mṛḍānyāpi tathetyuktā rājñī bhaktyātituṣṭayā |
atha kālena tanayaṃ mūlarkṣe sāpyajījanat || 23 ||
[Analyze grammar]

hitairamātyairatha sā vijñaptāriṣṭasaṃsthitā |
devi rājārthinī cettvaṃ tyaja duṣṭarkṣajaṃ sutam || 24 ||
[Analyze grammar]

sā maṃtrivākyamākarṇya kevalaṃ patidevatā |
atyākṣīttaṃ tathā prāptaṃ tanayaṃ nayakovidā || 25 ||
[Analyze grammar]

dhātreyikāṃ samākārya prāhedaṃ sā nṛpāṃganā |
paṃcamudre mahāpīṭhe vikaṭā nāma mātṛkā || 26 ||
[Analyze grammar]

tadagre sthāpayitvāmuṃ bālaṃ dhātreyike vada |
gauryādattaḥ śiśurasau tavāgre viniveditaḥ || 27 ||
[Analyze grammar]

rājñyā patyuḥ priyeṣiṇyā maṃtrivijñaptinunnayā |
sāpi rājñyuditaṃ śrutvā śiśuṃ lāsya śaśiprabham || 28 ||
[Analyze grammar]

vikaṭāyāḥ puraḥ sthāpya gṛhaṃ dhātreyikā gatā |
atha sā vikaṭā devī samāhūya ca yoginīḥ || 29 ||
[Analyze grammar]

uvāca nayata kṣipraṃ śiśuṃ mātṛgaṇāgrataḥ |
tāsāmājñāṃ ca kuruta rakṣatāmuṃ prayatnataḥ || 30 ||
[Analyze grammar]

yoginyo vikaṭāvākyātkhecaryastāḥ kṣaṇena tam |
ninyurgaganamārgeṇa brāhmyādyā yatra mātaraḥ || 31 ||
[Analyze grammar]

praṇamya yoginīvṛṃdaṃ taṃ śiśuṃ sūryavarcasam |
puro nidhāya mātṝṇāṃ provāca vikaṭoditam || 32 ||
[Analyze grammar]

brahmāṇī vaiṣṇavī raudrī vārāhī nārasiṃhikā |
kaumārī cāpi māheṃdrī cāmuṃḍā caiva caṃḍikā || 33 ||
[Analyze grammar]

dṛṣṭvā taṃ bālakaṃ ramyaṃ vikaṭāpreṣitaṃ tataḥ |
papracchuryugapaḍḍiṃbhaṃ kaste tātaḥ prasūśca kaḥ || 34 ||
[Analyze grammar]

mātṛbhiśceti puṣṭaḥ sa yadā kiṃcinna vakti ca |
tadā tadyoginīcakraṃ prāha mātṛgaṇastviti || 35 ||
[Analyze grammar]

rājyayogyo bhavatyeṣa mahālakṣaṇalakṣitaḥ |
punastatraiva netavyo yoginyastvavilaṃbitam || 36 ||
[Analyze grammar]

paṃcamudrā mahādevī tiṣṭhate yatra kāmyadā |
yasyāḥ saṃsevanānnṛṇāṃ nirvāṇaśrīradūrataḥ || 37 ||
[Analyze grammar]

sarvatraśubhajanminyāṃ kāśyāṃ muktiḥ padepade |
tathāpi saviśeṣaṃ hi tatpīṭhaṃ sarvasiddhikṛt || 38 ||
[Analyze grammar]

tatpīṭhasevanādasya ṣoḍaśābdākṛteḥ śiśoḥ |
siddhirbhavitrī paramā viśveśānugrahātparāt || 39 ||
[Analyze grammar]

evaṃ mātṛgaṇāśīrbhiryoginībhiḥ kṣaṇena hi |
prāpito mātṛvākyena paṃcamudrāṃkitaṃ punaḥ || 40 ||
[Analyze grammar]

saṃprāpya tanmahāpīṭhaṃ svargalokādihāgataḥ |
ānaṃdakānane divyaṃ tatāpa vipulaṃ tapaḥ || 41 ||
[Analyze grammar]

tapasātīva tīvreṇa niścaleṃdriyacetasaḥ |
tasya rājakumārasya prasannobhūdumādhavaḥ || 42 ||
[Analyze grammar]

āvirbabhūva purato liṃgarūpeṇa śaṃkaraḥ |
provāca ca prasannosmi varaṃ brūhi nṛpāṃgaja || 43 ||
[Analyze grammar]

skaṃda uvāca |
sarvajyotirmayaṃ liṃgaṃ purato vīkṣya vāṅmayam |
saptapātālamudbhidya sthitaṃ bṛhadanugrahāta || 44 ||
[Analyze grammar]

praṇamya daṃḍavadbhūmau parituṣṭāva dhūrjaṭim |
sūktairjanmāṃtarābhyastaiḥ suhṛṣṭo rudradevataiḥ || 45 ||
[Analyze grammar]

tataḥ prasanno bhagavāndevadevo maheśvaraḥ |
saṃtuṣṭastapasā tasya provāca vṛṣabhadhvajaḥ || 46 ||
[Analyze grammar]

devadeva uvāca |
varaṃ varaya saṃtapta tapasā kleśitaṃ vapuḥ |
tvayedaṃ bālavapuṣā vaśīkṛtaṃ mano mama || 47 ||
[Analyze grammar]

śivoktaṃ ca samākarṇya varadānaṃ punaḥpunaḥ |
varaṃ ca prārthayāṃcakre parihṛṣṭatanūruhaḥ || 48 ||
[Analyze grammar]

kumāra uvāca |
devadevamahādeva yadi deyo varo mama |
tadatra bhavatā stheyaṃ bhavatāpahṛtā sadā || 49 ||
[Analyze grammar]

asmiṃlliṃge sthitaḥ śaṃbho kuru bhaktasamīhitam |
vinā mudrādikaraṇaṃ maṃtreṇāpi vinā vibho || 50 ||
[Analyze grammar]

diśa siddhiṃ parāmatra darśanātsparśanānnateḥ |
asya liṃgasya ye bhaktā manovākkāyakarmabhiḥ || 51 ||
[Analyze grammar]

sadaivānugrahasteṣu kartavyo vara eṣa me |
iti tadvratamākarṇya liṃgarūpovadatprabhuḥ || 52 ||
[Analyze grammar]

evamastu yaduktaṃ te vīravaiṣṇava sūnunā |
janeturviṣṇubhaktācca rājño'mitrajjito bhavān || 53 ||
[Analyze grammar]

viṣṇvaṃśa evamutpanno mama bhaktiparāṃgaja |
vīravīreśvaraṃ nāma liṃgametattvadākhyayā || 54 ||
[Analyze grammar]

kāśyāṃ dāsyatyabhīṣṭāni bhaktānāṃ ciṃtitānyaho |
asmiṃlliṃge sadā vīra sthāsyāmyadyadināvadhi || 55 ||
[Analyze grammar]

dāsyāmi ca parāṃ siddhimāśritebhyo na saṃśayaḥ |
paraṃ na mahimānaṃ me kalau kaścicca vetsyati || 56 ||
[Analyze grammar]

yastu vetsyati bhāgyena sa parāṃ siddhimāpsyati |
atra japtaṃ hutaṃ dattaṃ stutamarcitameva vā || 57 ||
[Analyze grammar]

jīrṇoddhārādikaraṇamakṣayyaphalahetukam |
tvaṃ tu rājyaṃ paraṃ prāpya sarvabhūpāladurlabham || 58 ||
[Analyze grammar]

bhuktvā bhogāṃśca vipulānaṃte siddhimavāpsyasi |
purī vārāṇasī ramyā sarvasmiñjagatītale || 59 ||
[Analyze grammar]

puṇyastatrāpi saṃbhedaḥ saritorasi gaṃgayoḥ |
tato'pi ca hayagrīvaṃ tīrthaṃ caivāti puṇyadam || 60 ||
[Analyze grammar]

yatra viṣṇurhayagrīvo bhaktaciṃtitamarpayet |
hayagrīvācca vai tīrthādgajatīrthaṃ viśiṣyate || 61 ||
[Analyze grammar]

yatra vai snānamātreṇa gajadānaphalaṃ labhet |
kokāvarāhatīrthaṃ ca puṇyadaṃ gajatīrthataḥ || 62 ||
[Analyze grammar]

kokāvarāhamabhyarcya tatra no janmabhāgjanaḥ |
api kokāvarāhācca dilīpeśvarasannidhau || 63 ||
[Analyze grammar]

dilīpatīrthaṃ suśreṣṭhaṃ sadyaḥ pāpaharaṃ param |
tataḥ sagaratīrthaṃ ca sagareśa samīpataḥ || 64 ||
[Analyze grammar]

yatra majjannaro majjenna bhūyo duḥkhasāgare |
saptasāgaratīrthaṃ ca śubhaṃ sagaratīrthataḥ || 65 ||
[Analyze grammar]

saptābdhisnānajaṃ puṇyaṃ yatra snātvā naro labhet |
mahodadhīti vikhyātaṃ tīrthaṃ saptābdhitīrthataḥ || 66 ||
[Analyze grammar]

sakṛdyatrāpluto dhīmāndahedaghamahodadhim |
cauratīrthaṃ tataḥ puṇyaṃ kapileśvara sannidhau || 67 ||
[Analyze grammar]

pāpaṃ suvarṇacauryādi yatra snātvā kṣayaṃ vrajet |
haṃsatīrtha tatopīḍyaṃ kedāreśvara sannidhau || 68 ||
[Analyze grammar]

haṃsa svarūpī yatrāhaṃ nayāmi brahmadehinaḥ || 69 ||
[Analyze grammar]

tatastribhuvanākhyasya keśavasyāti puṇyadam |
tīrthaṃ yatrāplutā martyā martyalokaṃ viśaṃti na || 70 ||
[Analyze grammar]

govyāghre śvara tīrthaṃ ca tatopyadhikameva hi |
svabhāvavairamutsṛjya yatrobhau siddhimāpatuḥ || 71 ||
[Analyze grammar]

tatopi hi varaṃ vīra tīrthaṃ māṃdhātusaṃjñitam |
cakravartipadaṃ yatra prāptaṃ tena mahībhujā || 72 ||
[Analyze grammar]

tatopi mucukuṃdākhyaṃ tīrthaṃ cātīva puṇyadam |
yatra snāto naro jātu ripubhirnābhibhūyate || 73 ||
[Analyze grammar]

pṛthu tīrthaṃ tatopyuccaiḥ śreyasāṃ sādhanaṃ param |
pṛthvīśvaraṃ yatra dṛṣṭvā naraḥ pṛthvīpatirbhavet || 74 ||
[Analyze grammar]

tataḥ paraśurāmasya tīrthaṃ cātīva siddhidam |
yatra kṣatravadhātpāpājjāmadagnyo vimuktavān || 75 ||
[Analyze grammar]

adyāpi kṣatravadhajaṃ pāpaṃ tatra praṇaśyati |
ekena snānamātreṇa jñānājñānakṛtena ca || 76 ||
[Analyze grammar]

tatopi śreyasāṃ kartṛ tīrthaṃ kṛṣṇāgrajasya hi |
yatra sūtavadhātpāpādbaladevo vimuktavān || 77 ||
[Analyze grammar]

divodāsasya vai tīrthaṃ tatra rājño'timedhasaḥ |
tatra snāto naro jātu na jñānāccyavateṃ'tataḥ || 78 ||
[Analyze grammar]

tatopi hi mahātīrthaṃ sarvapāpapraṇāśanam |
yatra bhāgīrathī sākṣānmūrtirūpeṇa tiṣṭhati || 79 ||
[Analyze grammar]

snātvā bhāgīrathī tīrthe kṛtvā śrāddhaṃ vidhānavit |
dattvā dānaṃ ca pātrebhyo na bhūyo garbhabhāgbhavet || 80 ||
[Analyze grammar]

harapāpaṃ ca bho vīra tīrthaṃ bhāgīrathītaṭe |
tatra snātvā kṣayaṃ yāṃti mahāpāpakulānyapi || 81 ||
[Analyze grammar]

yo niṣpāpeśvaraṃ liṃgaṃ tatra paśyati mānavaḥ |
niṣpāpo jāyate vīra sa talliṃgekṣaṇātkṣaṇāt || 82 ||
[Analyze grammar]

daśāśvamedhatīrthaṃ ca tatopi pravaraṃ matam |
daśānāmaśvamedhānāṃ yatra snātvā phalaṃ labhet || 83 ||
[Analyze grammar]

tatopi śubhadaṃ vīra baṃdītīrthaṃ pracakṣate |
yatra snāto naro mucyedapi saṃsārabaṃdhanāt || 84 ||
[Analyze grammar]

hiraṇyākṣeṇa daityena bahuśo devatāḥ purā |
baṃdīkṛtā nigaḍitā stuṣṭuvurjagadaṃbikām || 85 ||
[Analyze grammar]

tato viśṛṃkhalībhūtairvaṃditā yajjagajjaniḥ |
tadā prabhṛti baṃdīti gīyatedyāpi mānavaiḥ || 86 ||
[Analyze grammar]

baṃdītīrthastu tatraiva mahānigaḍakhaṃḍanam |
tatra snāto vimucyeta sarvasmātkarmapāśataḥ || 87 ||
[Analyze grammar]

baṃdītīrthaṃ mahāśreṣṭhaṃ kāśipuryāṃ viśāṃpate |
tatra snāto naro yāyādvimuktiṃ devyanugrahāt || 88 ||
[Analyze grammar]

tatopi hi śreṣṭhataraṃ prayāgamiti viśrutam |
prayāgamādhavo yatra sarvayāgaphalapradaḥ || 89 ||
[Analyze grammar]

kṣoṇīvarāhatīrthaṃ ca tatopi śubhadaṃ param |
tatra snāto naro jātu tiryagyoniṃ na gacchati || 90 ||
[Analyze grammar]

tataḥ kāleśvaraṃ tīrthaṃ vīraśreṣṭhataraṃ param |
kalikālau na bādhete yatra snātaṃ narottamam || 91 ||
[Analyze grammar]

aśokatīrthaṃ tatraiva tatopyatitarāṃ śubham |
yatra snāto naro jātu nāpatecchokasāgare || 92 ||
[Analyze grammar]

tatoti nirmalataraṃ śakratīrthaṃ nṛpāṃgaja |
śukradvārā na jāyeta yatra snāto narottamaḥ || 93 ||
[Analyze grammar]

tato'pi puṇyadaṃ rājanbhavānītīrthamuttamam |
yatra snātvā bhavānīśau dṛṣṭvā naiva punarbhavet || 94 ||
[Analyze grammar]

prabhāsatīrthaṃ vikhyātaṃ tatopi śubhadaṃ nṛṇām |
someśvarasya puratastatra snāto na garbhabhāk || 95 ||
[Analyze grammar]

tato garuḍatīrthaṃ ca saṃsāraviṣanāśanam |
garuḍeśaṃ samabhyarcya tatra snātvā na śocati || 96 ||
[Analyze grammar]

brahmatīrthaṃ tataḥ puṇyaṃ vīrabrahmeśvarātpuraḥ |
brahmavidyāmavāpnoti tatra snānena mānavaḥ || 97 ||
[Analyze grammar]

tato vṛddhārkatīrthaṃ ca vidhitīrthaṃ tataḥ param |
tatrāpluto naro yāti ravilokaṃ sunirmalam || 98 ||
[Analyze grammar]

tato nṛsiṃhatīrthaṃ ca mahābhayanivāraṇam |
kālādapi kutastatra snātvā paribibheti ca || 99 ||
[Analyze grammar]

tatopi puṇyadaṃ nṛṇāṃ tīrthaṃ citraratheśvaram |
yatra snātvā ca dattvā ca citraguptaṃ na paśyati || 100 ||
[Analyze grammar]

dharmatīrthaṃ tataḥ puṇyaṃ dharmeśa purataḥ sthitam |
tatra śrāddhadikaṃ kṛtvā pitṝṇāmanṛṇo bhavet || 1 ||
[Analyze grammar]

viśālatīrthaṃ vimalaṃ viśālaphaladaṃ tataḥ |
tatra snātvā viśālākṣī dṛṣṭvā garbhena jāyate || 2 ||
[Analyze grammar]

jarāsaṃdheśa tīrthaṃ ca jarāsaṃdheśasannidhau |
saṃsārajvarapīḍābhistatra snāto na muhyati || 3 ||
[Analyze grammar]

tato'pi lalitātīrthaṃ mahāsaubhāgyavardhanam |
snātvārcayitvā lalitāṃ na daridro na duḥkhabhāk || 4 ||
[Analyze grammar]

tato gautamatīrthaṃ ca sarvapāpaviśodhanam |
snātvā piṃḍānvinirvāpya yatra śocati na kvacit || 5 ||
[Analyze grammar]

gaṃgākeśavatīrthaṃ ca tīrthaṃ cāgastya saṃjñakam |
tatastu yoginītīrthaṃ trisaṃdhyākhyaṃ tataḥ param || 6 ||
[Analyze grammar]

tatastu nārmadaṃ tīrthaṃ tata āruṃdhateyakam |
vāsiṣṭhaṃ ca tatastīrthaṃ mārkaṃṇḍeyamanuttamam || 7 ||
[Analyze grammar]

jñeyānyetāni tīrthāni puṇyadānyuttarottarama |
khurakartari saṃjñaṃ ca tatastīrthamanuttamam || 8 ||
[Analyze grammar]

tatra śrāddhādikaraṇānnaromucyeta kilbiṣaiḥ |
tato bhagīrathaṃ tīrthaṃ rājarṣeratipuṇyadam || 9 ||
[Analyze grammar]

tatrālpamapi yacchedyatkalpāṃtepyakṣayaṃ hi tat |
etebhyopi hi tīrthebhyo liṃgakoṭitrayādapi || 110 ||
[Analyze grammar]

vīravīreśvaraṃ liṃgaṃ mahāśreṣṭhaṃ bhaviṣyati |
vīratīrthe naraḥ snātvā vīreśaṃ paripūjya ca || 11 ||
[Analyze grammar]

tīrtheṣveteṣu sarveṣu snāto bhavati nānyathā |
yastu vīreśvaraṃ liṃgaṃ naktamabhyarcayipyati |
tena trikoṭisaṃkhyāni liṃgānīhārcitāni vai || 12 ||
[Analyze grammar]

yastu kāmayate lakṣmīṃ muktidāṃ bhuktidāmapi |
tena vīreśvaraṃ liṃgaṃ saṃsevyamatiyatnataḥ || 13 ||
[Analyze grammar]

vidhāyaikaṃ jāgaraṇaṃ naro vīreśamarcayan |
bhūtāyāṃ naiva gṛhṇāti śarīraṃ pāṃcabhautikam || 14 ||
[Analyze grammar]

idaṃ liṃgaṃ sadābhyarcyaṃ siddhaiḥ saṃsiddhikāmukaiḥ |
aihikāmuṣmikānyasmātsarvānkāmānsamarthayet || 15 ||
[Analyze grammar]

paṃcāmṛtena snapanaṃ yaḥ kariṣyati mānavaḥ |
palepale phalaṃ tasya vīreśe ghaṭakoṭijam || 16 ||
[Analyze grammar]

yadanyatra phalaṃ liṃge koṭipuṣpa pradānataḥ |
tadekenaiva puṣpeṇa vīreśe nātra saṃśayaḥ || 17 ||
[Analyze grammar]

ekāmapyāhutiṃ dattvā vīreśvarasamīpataḥ |
koṭihomaphalaṃ samyaṅnātra kāryā vicāraṇā || 18 ||
[Analyze grammar]

sikthesikthe ca naivaidyai koṭisikthaphalaṃ bhavet |
atyalpamapi vīreśe kṛtamakṣayatāṃ vrajet || 19 ||
[Analyze grammar]

apyekaṃ yo mahārudraṃ japedvīreśa sannidhau |
jāpayedvā bhavettasya koṭirudraphalaṃ dhruvam || 120 ||
[Analyze grammar]

vratotsargādi vīreśe yatkṛtaṃ vratibhirnṛbhiḥ |
tatkoṭiguṇasaṃkhyākaṃ bhavatyeva na saṃśayaḥ || 21 ||
[Analyze grammar]

kṛtā aṣṭau namaskārā yena vīreśvarāgrataḥ |
aṣṭakoṭi namaskāraphalaṃ tasya na saṃśayaḥ || 22 ||
[Analyze grammar]

sarvāsāṃ saṃpadāṃ sthānamidaṃ liṃgaṃ bhaviṣyati |
vīraśveraṃ na saṃdeho vīra me varadānataḥ || 23 ||
[Analyze grammar]

jñānamutpatsyate puṃsāṃ tārakākhyaṃ mamājñayā |
jīvatāmeva tatsevyametalliṃgaṃ śubhārthibhiḥ || 24 ||
[Analyze grammar]

etacchrutvā punaḥ prāha vīro mitrajitaḥ sutaḥ |
praṇamya devadeveśaṃ paripūrṇamanorathaḥ || 25 ||
[Analyze grammar]

tīrthānyetāni deveśa yānyuktāni mamāgrataḥ |
kṛpayā punarapyeva tadanyāni vada prabho || 26 ||
[Analyze grammar]

ādikeśavamārabhya tattīrthācca bhagīrathāt |
yeṣāṃ śravaṇamātreṇa niṣpāpo jāyate naraḥ || 27 ||
[Analyze grammar]

iti śrutvā maheśāno mahīpa tanayoditam |
punastīrthāni gaṃgāyāṃ vaktuṃ samupacakrame || 128 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe uttarārdhe vīreśvarāvirbhāvonāma tryaśītitamo'dhyāyaḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 33

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: