Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
ākarṇaya kṣoṇisura yathā sthāṇuracīkarat |
gaṃgāvaraṇayoḥ puṇyātsaṃbhedāttīrthabhūmikām || 1 ||
[Analyze grammar]

saṃgame tatra niṣṇātaḥ saṃgameśaṃ samarcya ca |
naro na jātu jananī garbhasaṃgamavāpnuyāt || 2 ||
[Analyze grammar]

tatra pādodakaṃ tīrthaṃ yatra devena śārṅgiṇā |
ādau pādau kṣalitau tu maṃdarāccāgatena yat || 3 ||
[Analyze grammar]

vipṇupādodake tīrthe vārikāryaṃ karoti yaḥ |
vyatīpātena niyataṃ bhūyaḥ sāṃsārikī gatiḥ || 4 ||
[Analyze grammar]

kṛtapādodaka snānaḥ kṛtakeśavapūjanaḥ |
vītasaṃsāravasatiḥ kāśyāmāsīnnarottamaḥ || 5 ||
[Analyze grammar]

kāśyāṃ sā bhūmiruddiṣṭā śvetadvīpa iti dvijaiḥ |
tatra puṇyārjanaṃ kṛtvā śvetadvīpādhipo bhavet || 6 ||
[Analyze grammar]

tataḥ pādodakāttīrthāttīrthaṃ kṣīrābdhisaṃjñakam |
tatrārjita mahāpuṇyo vasetkṣīrābdhirodhasi || 7 ||
[Analyze grammar]

kṣīrodāddakṣiṇebhāge tīrthaṃ śaṃkhākhyanuttamam |
tatra snāto bhavennūnaṃ nāśaṃkhādinidheḥ patiḥ || 8 ||
[Analyze grammar]

arvākca śaṃkhatīrthādvai cakratīrthamanuttamam |
saṃsāracakre na patettattīrthajalamajjanāt || 9 ||
[Analyze grammar]

gadātīrthaṃ tadagre tu saṃsāragadanāśanam |
tatra śrāddhādikaraṇātpaśyeddevaṃ gadādharam || 10 ||
[Analyze grammar]

padmākṛtpadmatīrthaṃ ca tadagre pitṛtṛptikṛt |
tatra snānādikaraṇātprāpnuyādaghasaṃkṣayam || 11 ||
[Analyze grammar]

tatastīrthaṃ mahālakṣmyā mahāpuṇyaphalapradam |
tatrābhyarcya mahālakṣmīṃ nirvāṇakamalāṃ labhet || 12 ||
[Analyze grammar]

tato gārutmataṃ tīrthaṃ saṃsāragaranāśanam |
kṛtodakakriyastatra vaikuṃṭhe vasatiṃ labhet || 13 ||
[Analyze grammar]

tato nāradatīrthaṃ ca brahmavidyaikakāraṇam |
tatra snānena muktaḥ syāddṛṣṭvā nāradakeśavam || 19 ||
[Analyze grammar]

prahlādatīrthaṃ tadyāmye mahābhaktiphalapradam |
tatra vai snānamātreṇa viṣṇoḥ priyataro bhavet || 15 ||
[Analyze grammar]

aṃbarīṣaṃ tatastīrthaṃ mahāpātakanāśanam |
tatra vai śubhakarmāṇo janā no garbhabhājanam || 16 ||
[Analyze grammar]

ādityakeśavaṃ nāma tadagre tīrthamuttamam |
kṛtābhiṣekastatrāpi labhetsvargābhiṣecanam || 17 ||
[Analyze grammar]

dattātreyasya tatrāsti tīrthaṃ trailokyapāvanam |
yogasiddhiṃ labhe tatra snānamātreṇa bhāvataḥ || 18 ||
[Analyze grammar]

tadagre bhārgavaṃ tīrthaṃ mahājñānasamarpakam |
tatra snānavidhānena bhavedbhārgava lokabhāk || 19 ||
[Analyze grammar]

tato vāmanatīrthaṃ ca viṣṇusānnidhyahetukam |
tatra śrāddhavidhānena mucyate pitṛjādṛṇāt || 20 ||
[Analyze grammar]

naranārāyaṇākhyaṃ hi tatastīrthaṃ śubhapradam |
tattīrthamajjanātpuṃsāṃ garbhavāsaḥ sudurlabhaḥ || 21 ||
[Analyze grammar]

yajñavārāhatīrthaṃ ca tato dakṣiṇataḥ śubham |
yatra snātasya vai puṃsāṃ rājasūyaphalaṃ dhruvam || 22 ||
[Analyze grammar]

vidāranārasiṃhākhyaṃ tīrthaṃ tatrāsti pāvanam |
yatraikasnānato naśyedagha janmaśatārjitam || 23 ||
[Analyze grammar]

gopīgoviṃdatīrthaṃ ca tato vaiṣṇavalokadam |
yasminsnāto naro vidvānna viṃdyādgarbhavedanam || 24 ||
[Analyze grammar]

lakṣmīnṛsiṃhatīrthaṃ ca gopīgoviṃda dakṣiṇe |
nirvāṇalakṣmyā yatratyo vriyate tu narottamaḥ || 25 ||
[Analyze grammar]

taddakṣiṇāyāṃ kāṣṭhāyāṃ śeṣatīrthamanuttamam |
mahāpāpaugha śeṣopi na tiṣṭhedyannimajjanāt || 26 ||
[Analyze grammar]

śaṃkhamādhavatīrthaṃ ca tadyāmyāṃ diśi cottamam |
tattīrthasevanānnṛṇāṃ kutaḥ pāpabhayaṃ mahat || 27 ||
[Analyze grammar]

tatopi pāvanataraṃ tīrthaṃ tatkṣaṇasiddhidam |
nīlagrīvākhyamatulaṃ tatsnāyī sarvadā śuciḥ || 28 ||
[Analyze grammar]

tatroddālakatīrthaṃ ca sarvāghaugha vināśanam |
dadāti mahatīmṛddhiṃ snānamātreṇa tannṛṇām || 29 ||
[Analyze grammar]

tataḥ sāṃkhyākhya tīrthaṃ ca sāṃkhyeśvara samīpataḥ |
tattīrthasevanātpuṃsāṃ sāṃkhyayogaḥ prasīdati || 30 ||
[Analyze grammar]

svarlokādyatra saṃlīnaḥ svayaṃ deva umāpatiḥ |
ataḥ svarlīnatīrthaṃ ca svarlīneśvara sannidhau || 31 ||
[Analyze grammar]

tatra snānena dānena śraddhayā dvijabhojanaiḥ |
japahomārcanaiḥ puṃsāmakṣayaṃ sarvameva hi || 32 ||
[Analyze grammar]

mahiṣāsuratīrthaṃ ca tatsamīpeti pāvanam |
yatra taptvā sa daityeṃdro vijigye sakalānsurān || 33 ||
[Analyze grammar]

tattīrthasevakodyāpi nāribhiḥ paribhūyate |
na pātakairmahadbhiśca prārthitaṃ ca phalaṃ labhet || 34 ||
[Analyze grammar]

bāṇatīrthaṃ ca tasyārāttatsahasrabhujapradam |
tatra snāto naro bhaktiṃ prāpnuyācchāṃbhavīṃ sthirām || 35 ||
[Analyze grammar]

gopratāreśvaraṃ nāma tadagre tīrthamuttamam |
aputropi taredyatra snāto vaitaraṇīṃ sukham || 36 ||
[Analyze grammar]

tīrthaṃ hiraṇyagarbhākhyaṃ tadyāmye sarvapāpahṛt |
tatra snāto hiraṇyena mucyate na kadācana || 37 ||
[Analyze grammar]

tataḥ praṇavatīrthaṃ ca sarvatīrthottamottamam |
jīvanmukto bhavettatra snānamātreṇa mānavaḥ || 38 ||
[Analyze grammar]

tataḥ piśaṃgilā tīrthaṃ darśanādapi pāpahṛt |
mune mamādhiṣṭhānaṃ vai tadagaste'ti siddhidam || 39 ||
[Analyze grammar]

snātvā piśaṃgilā tīrthe dattvā dānaṃ ca kiṃcana |
kiṃ śocati kṛtātpāpādanyatrāpi mṛto yadi || 40 ||
[Analyze grammar]

yo vai piśaṃgilā tīrthe snātvā māmarcayiṣyati |
bhaviṣyati sa me mittraṃ mitratejaḥ samaprabham || 41 ||
[Analyze grammar]

tatastraiviṣṭapīdṛṣṭi nirmalīkṛta puṣkalam |
tīrthaṃ pilipilākhyaṃ vai manomalavināśanam || 42 ||
[Analyze grammar]

tatra śrāddhādikaraṇāddīnānātha pratarpaṇāt |
mahatīṃ śriyamāpnoti mānavotīva niścalām || 43 ||
[Analyze grammar]

tato nāgeśvaraṃ tīrthaṃ mahāghapariśodhanam |
tattīrthamajjanādeva bhavetsarvāghasaṃkṣayaḥ || 44 ||
[Analyze grammar]

taddakṣiṇe mahāpuṇyaṃ karṇādityākhyamuttamam |
tīrthaṃ yatrāpluto martyo bhāskarīṃ śriyamāvahet || 45 ||
[Analyze grammar]

tato bhairavatīrthaṃ ca mahāghaughakṣayapradam |
caturarthodayakaraṃ sarvavighnanivāraṇam || 46 ||
[Analyze grammar]

bhaumāṣṭamyāṃ tatra naraḥ snātvā saṃtarpayetpitṝn |
dṛṣṭvā ca bhairavaṃ kālaṃ kaliṃ kālaṃ ca saṃjayet || 47 ||
[Analyze grammar]

tīrthaṃ kharvanṛsiṃhākhyaṃ tīrthādbharavataḥ puraḥ |
tatra snātasya vai puṃsaḥ kutoghajanitaṃ bhayam || 48 ||
[Analyze grammar]

mṛkaṃḍasya munestīrthaṃ tadyāmyāmatinirmalama |
tatra snānena martyānāṃ nāpāyamaraṇaṃ kvacit || 49 ||
[Analyze grammar]

tataḥ paṃcanadākhyaṃ vai sarvatīrthaniṣevitam |
tīrthaṃ yatra naraḥ snātvā na saṃsārī punarbhavet || 50 ||
[Analyze grammar]

brahmāṃḍodaravartīni yāni tīrthāni sarvataḥ |
ūrje yatra samāyāṃti svāghaugha parinuttaye || 51 ||
[Analyze grammar]

sarvadā yatra sarvāṇi daśamyādidinatrayam |
tiṣṭhaṃti tīrthavaryāṇi nijanairmalyahetave || 52 ||
[Analyze grammar]

bhūriśaḥ sarvatīrthāni madhya kāśi padepade |
paraṃ pāṃcanadaḥ kaiścinmahimānāpi kutracit || 53 ||
[Analyze grammar]

apyekaṃ kārtikasyāhastatra vai saphalīkṛtam |
japahomārcanādānaiḥ kṛtakṛtyāsta eva hi || 54 ||
[Analyze grammar]

sarvāṇyapi ca tīrthāni yugapattulitānyapi |
nādhijanmuḥ paṃcanadyāḥ kalāyā api tulyatām || 55 ||
[Analyze grammar]

snātvā pāṃcanade tīrthe dṛṣṭvā vai biṃdumādhavam |
na jātu jāyate dhīmāñjananī jaṭharājire || 56 ||
[Analyze grammar]

tato jñānahadaṃ tīrthaṃ jaḍānāmapi jāḍyahṛt |
tatra snāto naro jātu jñānabhraṃśaṃ na cāpnuyāt || 57 ||
[Analyze grammar]

tatra jñānahrade snātvā dṛṣṭvā jñāneśvaraṃ naraḥ |
jñānaṃ tadadhigacchedvai yena no bādhyate punaḥ || 58 ||
[Analyze grammar]

tatosti maṃgalaṃ tīrthaṃ sarvāmaṃgalanāśanam |
tatrāvagāhanaṃ kṛtvā bhavenmaṃgalabhājanam || 59 ||
[Analyze grammar]

amaṃgalāni naśyeyurbhaveyurmaṃgalāni ca |
snāturvai maṃgale tīrthe namaskartuśca maṃgalam || 60 ||
[Analyze grammar]

mayūkhamālinastīrthaṃ tadagre malanāśanam |
tatrāpluto gabhastīśaṃ vilokya vimalo bhavet || 61 ||
[Analyze grammar]

makhatīrthaṃ tu tatraiva makhaiśvara samīpataḥ |
makhajaṃ puṇyamāpnoti tatra snāto narottamaḥ || 62 ||
[Analyze grammar]

tatpārśve biṃdutīrthaṃ ca paramajñānakāraṇam |
tatra śrāddhādikaṃ kṛtvā labhetsukṛtamuttamam || 63 ||
[Analyze grammar]

pippalādasya ca munestīrthaṃ tadyāmyadiksthitam |
snātvā śanerdine tatra dṛṣṭvāvai pippaleśvaram || 64 ||
[Analyze grammar]

pippalaṃ tatra sevitvā aśvattha iti maṃtrataḥ |
śanipīḍāṃ na labhate duḥsvapnaṃ cāpi nāśayet || 65 ||
[Analyze grammar]

tatastāmravarāhākhyaṃ tīrthaṃ caivātipāvanam |
yatra snānena dānena na majjedaghasāgare || 66 ||
[Analyze grammar]

tadagre kālagaṃgā ca kalikalmaṣanāśinī |
tasyāṃ snātvā naro dhīmāṃstatkṣaṇānniragho bhavet || 67 ||
[Analyze grammar]

iṃdradyumnaṃ mahātīrthamiṃdradyumneśvarāgrataḥ |
toyakṛtyaṃ tatra kṛtvā lokamaiṃdramavāpnuyāta || 68 ||
[Analyze grammar]

tatastu rāmatīrthaṃ ca vīrarāmeśvarāgrataḥ |
tattīrthasnānamātreṇa vaiṣṇavaṃ lokamāpnuyāt || 69 ||
[Analyze grammar]

tata aikṣvākavaṃ tīrthaṃ sarvāghaughavināśanam |
tatra snānena pūtātmā jāyate manujottamaḥ || 70 ||
[Analyze grammar]

maruttatīrthaṃ tatprāṃte marutteśvarasannidho |
tatra snātvā tamarcyeśaṃ mahadaiśvaryamāpnuyāt || 71 ||
[Analyze grammar]

maitrāvaruṇatīrthaṃ ca tataḥ pātakanāśanam |
tatra piṃḍapradānena pitṝṇāṃ bhavati priyaḥ || 72 ||
[Analyze grammar]

tatognitīrthavimalamagnīśa purato mahat |
agnilokamavāpnoti tattīrthaparimajjanāt || 73 ||
[Analyze grammar]

aṃgāratīrthaṃ tatraiva aṃgāreśvarasannidhau |
tatrāṃgāra caturthyāṃ nu snātvā niṣpāpatāmiyāt || 74 ||
[Analyze grammar]

tato vai kalitīrthaṃ ca kalaśeśvarasannidhau |
snātvā talliṃgamabhyarcya kalikālānna bibhyati || 75 ||
[Analyze grammar]

caṃdratīrthaṃ ca tatraiva caṃdreśvarasamīpataḥ |
tatra snātvārcya caṃdreśaṃ caṃdralokamavāpnuyāt || 76 ||
[Analyze grammar]

tadagre vīratīrthaṃ ca vīreśvara samīpataḥ |
yaduktaṃ prāktavapurastīrthānāmuttamaṃ param || 77 ||
[Analyze grammar]

vighneśatīrthaṃ ca tataḥ sarvavighnavighātakṛt |
jātucittatra saṃsnāto na vighnairabhibhūyate || 78 ||
[Analyze grammar]

hariścaṃdrasya rājarṣastatastīrthamanuttamam |
yatra snāto naro jātu na satyāccayavate kacit || 79 ||
[Analyze grammar]

hariścaṃdrasya tīrthe tu yacchreyaḥ samupārjitam |
tadakṣayaphalaṃ vīra iha loke paratra ca || 80 ||
[Analyze grammar]

tataḥ parvatatīrthaṃ ca parvateśa samīpataḥ |
sarvaparvaphalaṃ tasya snātvā parvaṇyaparvaṇi || 81 ||
[Analyze grammar]

kaṃbalāśvataraṃ tīrthaṃ tatra sarvaviṣāpaham |
tatra snāto bhavenmartyo gītavidyāviśāradaḥ || 82 ||
[Analyze grammar]

tataḥ sārasvataṃ tīrthaṃ sarvavidyopapādakam |
tiṣṭheyuḥ pitarastatra saha devarṣimānavaiḥ || 83 ||
[Analyze grammar]

umātīrthaṃ tu tatraiva sarvaśaktisamanvitam |
aumeyalokaprāptyai syātsnānamātreṇa niścitam || 84 ||
[Analyze grammar]

tatastrilokī vikhyātaṃ trilokyuddharaṇakṣamam |
tīrthaṃ śreṣṭhataraṃ vīra yadākhyā maṇikarṇikā || 85 ||
[Analyze grammar]

cakrapuṣkariṇītīrthaṃ tadādau viṣṇunā kṛtam |
tadākhyā karṇanādeva sarvaiḥ pāpaiḥ pramucyate || 86 ||
[Analyze grammar]

svargaukasastrisaṃdhyaṃ vai japaṃti maṇikarṇikām |
yannāmagrahaṇaṃ puṃsāṃ śreyasaṃ paramāya hi || 87 ||
[Analyze grammar]

yaiḥ śrutā yaiḥ smṛtā vīra yairdṛṣṭā maṇikarṇikā |
ta eva kṛtino loke kṛtakṛtyāsta eva hi || 88 ||
[Analyze grammar]

triloke ye japaṃtīha mānavā maṇikarṇikām |
japāmi tānahaṃ vīra trikālaṃ puṇyakarmaṇaḥ || 89 ||
[Analyze grammar]

iṣṭaṃ tena mahāyajñaiḥ sahasraśatadakṣiṇaiḥ |
paṃcākṣarī mahāvidyā yenoktā maṇikarṇikā || 90 ||
[Analyze grammar]

mahādānāni dattāni tena vai puṇyakarmaṇā |
yenāhamarcito vīra saṃprāpya maṇikarṇikām || 91 ||
[Analyze grammar]

maṇikarṇyaṃbubhiryena tarpitāḥ prapitāmahāḥ |
tena śrāddhāni dattāni gayāyāṃ madhupāyasaiḥ || 92 ||
[Analyze grammar]

maṇikarṇījalaṃ yena saṃpītaṃ śuddhabuddhinā |
kiṃ tasya somapānaistaiḥ punarāvṛttilakṣaṇaiḥ || 93 ||
[Analyze grammar]

te snātāḥ sarvatīrtheṣu mahāparvasubhūriśaḥ |
tathā ca sarvāvabhṛthairyaiḥ snātā maṇikarṇikā || 94 ||
[Analyze grammar]

taiḥ surāḥ pūjitāḥ sarve brahmaviṣṇumukhā makhaiḥ |
yaiḥ svarṇakusumairatnairarcitā maṇikarṇikā || 95 ||
[Analyze grammar]

ahaṃ tenomayā sārdhaṃ dīkṣāṃ saṃprāpya śāṃbhavīm |
arcitaḥ pratyahaṃ yena pūjitā ṇikarṇikā || 96 ||
[Analyze grammar]

tapāṃsi tena taptāni śīrṇaparṇādinā ciram |
sevitā śraddhayā yena śrīmatī maṇikarṇikā || 97 ||
[Analyze grammar]

dattvā dānāni bhūrīṇi makhāniṣṭvā tu bhūriśaḥ |
ciraṃ taptvāpyaraṇyeṣu svargaiśvaryānmahīṃ punaḥ || 98 ||
[Analyze grammar]

vipuletra mahīpṛṣṭhe paṃcakrośyāṃ manoharā |
saṃśritā maṇikarṇīyaiste yātāścānivartakāḥ || 99 ||
[Analyze grammar]

dānānāṃ ca vratānāṃ ca kratūnāṃ tapasāmapi |
idameva phalaṃ manye yadāpyā maṇikarṇikā || 100 ||
[Analyze grammar]

mokṣalakṣmīriyaṃ sākṣācchrīmatī maṇikarṇikā |
prāyosyā mahimānaṃ vai navedmyahamapi sphuṭam || 1 ||
[Analyze grammar]

avācyāṃ maṇikarṇyāśca tīrthaṃ pāśupataṃ param |
tīrthaṃ tu rudravāsākhyaṃ viśvatīrthamataḥ param || 2 ||
[Analyze grammar]

muktitīrthaṃ tato ramyamavimuktamathottamam |
tīrthaṃ ca tārakaṃ skāṃdaṃ ḍhuṃḍhestīrthaṃ tatopi ca || 3 ||
[Analyze grammar]

bhavāneyamathaiśānaṃ jñānatīrthamathottamam |
naṃditīrthaṃ viṣṇutīrthaṃ tīrthaṃ paitāmahaṃ tataḥ || 4 ||
[Analyze grammar]

nābhitīrthamidaṃ caiva brahmanālamataḥ param |
tato bhāgīrathaṃ tīrthaṃ yattavāgre purākathi || 5 ||
[Analyze grammar]

tīrthātyuttaravāhinyāṃ svardhunyāṃ kāśisannidhau |
saṃtyanekāni puṇyāni mayoktānyalpaśaḥ punaḥ || 6 ||
[Analyze grammar]

tatrāpi nitarāṃ śreṣṭhā paṃcatīrthī nṛpāṃgaja |
yasyāṃ stātvā naro bhūyo garbhavāsaṃ na saṃsmaret || 7 ||
[Analyze grammar]

prathamaṃ cāsisaṃbhedaṃ tīrthānāṃ pravaraṃ param |
tato daśāśvamedhākhyaṃ sarvatīrthaniṣevitam || 8 ||
[Analyze grammar]

tataḥ pādodakaṃ tīrthamādikeśavasannidhau |
tataḥ paṃcanadaṃ puṇyaṃ snānamātrādaghaughahṛt || 9 ||
[Analyze grammar]

eteṣāmapi tīrthānāṃ caturṇāmapi sattama |
paṃcamaṃ maṇikarṇyākhyaṃ manāveyavaśuddhidam || 110 ||
[Analyze grammar]

ahaṃ snāmyatra satatamumayā saha parvasu |
brahmaṇā viṣṇunā sārdhaṃ saheṃdrādisurarṣibhiḥ || 11 ||
[Analyze grammar]

ataevātra gīyeta gātheyaṃ śrutisaṃmatā |
nāgalokakṛtāvāsaiḥ svargaukobhiśca saṃtatam || 12 ||
[Analyze grammar]

satyaṃ satyaṃ punaḥ satyaṃ satyapūrvamidaṃ vacaḥ |
maṇikarṇī samaṃ tīrthaṃ nāsti brahmāṃḍagolake || 13 ||
[Analyze grammar]

paṃcatīrthyāṃ naraḥ snātvā na dehaṃ pāṃcabhautikam |
gṛhṇāti jātucitkāśyāṃ paṃcāsyovātha jāyate || 14 ||
[Analyze grammar]

iti dattvā varāndevo vīrasyāṃtardadhe haraḥ |
sa ca vīropi vīreśaṃ prārcya prāptaḥ samīhitam || 15 ||
[Analyze grammar]

skaṃda uvāca |
tīrthādhyāyamimaṃ puṇyamagaste yo niśāmayet |
tasyāghasaṃkṣayaṃ yāyādapi janmaśatārjitam || 16 ||
[Analyze grammar]

iti vīreśvarākhyānaṃ tīrthākhyānaprasaṃgataḥ |
kathitaṃ te purāgaste kāmeśaṃ kathayāmyataḥ || 117 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe vīreśvarākhyānaṃ nāma caturaśītitamo'dhyāyaḥ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 34

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: