Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
śṛṇu sūta pravakṣyāmi kathāṃ kalaśajanmanaḥ |
yāmākarṇya naro bhūyādvirajā jñānabhājanam || 1 ||
[Analyze grammar]

giriṃ pradakṣiṇīkṛtya śrīsaṃjñaṃ kalaśodbhavaḥ |
sapatnīko dadarśātha ramyaṃ skaṃdavanaṃ mahat || 2 ||
[Analyze grammar]

sarvartaṃ kusumāḍhyaṃ ca rasavatphalapādapam |
susevya kaṃdamūlāḍhyaṃ suvalkalamahīruham || 3 ||
[Analyze grammar]

nivītaśvāpadagaṇaṃ sasaritpalvalāvṛtam |
svaccha gaṃbhīrakāsāraṃ sāraṃ sarvabhuvaḥ param || 4 ||
[Analyze grammar]

nānāpatatrisaṃghuṣṭaṃ nānāmunijanoṣitam |
tapaḥsaṃketanilayamivaikaṃ saṃpadāṃ padam || 5 ||
[Analyze grammar]

lohito nāma tatrāsti giriḥ svarṇagiriprabhaḥ |
sukaṃdaraprasravaṇaḥ svasānu śikharaprabhaḥ || 6 ||
[Analyze grammar]

kailāsasyaikaśakalaṃ karmabhūmāvihāgatam |
tapastaptumiva proccairnānāścaryasamanvitam || 7 ||
[Analyze grammar]

tatrādrākṣīnmuniśreṣṭho'gastyaḥ sākṣātṣaḍānanam |
praṇamya daṃḍavadbhūmau sapatnīko mahātapāḥ || 8 ||
[Analyze grammar]

tuṣṭāva girijāsūnuṃ sūktaiḥ śrutisamudbhavaiḥ |
tathā svakṛtayā stutyā prabaddha karasaṃpuṭaḥ || 9 ||
[Analyze grammar]

agastiruvāca |
namostu vṛṃdārakavṛṃdavaṃdya pādāraviṃdāya sudhākarāya |
ṣaḍānanāyāmitavikramāya gaurīhṛdānaṃdasamudbhavāya || 10 ||
[Analyze grammar]

namostu tubhyaṃ praṇatārtihaṃtre kartre samastasya manorathānām |
dātre rathānāṃ paratārakasya haṃtre pracaṃḍāsura tārakasya || 11 ||
[Analyze grammar]

amūrtamūrtāya sahasramūrtaye guṇāya guṇyāya parātparāya |
apārapārāya parāparāya namostu tubhyaṃ śikhivāhanāya || 12 ||
[Analyze grammar]

namostu te brahmavidāṃvarāya digaṃbarāyāṃbara saṃsthitāya |
hiraṇyavarṇāya hiraṇyabāhave namo hiraṇyāya hiraṇyaretase || 13 ||
[Analyze grammar]

tapaḥsvarūpāya tapodhanāya tapaḥphalānāṃ pratipādakāya |
sadā kumārāya himāramāriṇe taṇīkṛtaiśvarya virāgiṇe namaḥ || 14 ||
[Analyze grammar]

namostu tubhyaṃ śarajanmane vibho prabhātasūryāruṇadaṃtapaṃktaye |
bālāya cābālaparākramāya ṣāṇmāturāyālamanāturāya || 15 ||
[Analyze grammar]

mīḍhuṣṭamāyottaramīḍhuṣe namo namo gaṇānāṃ pataye gaṇāya |
namostu te janmajarātigāya namo viśākhāya suśaktipāṇaye || 16 ||
[Analyze grammar]

sarvasya nāthasya kumārakāya krauṃcāraye tārakamārakāya |
svāheya gāṃgeya ca kārtikeya śaiveya tubhyaṃ satataṃ namo'stu || 17 ||
[Analyze grammar]

itthaṃ pariṣṭutya sa kārtikeyaṃ namo namastvityabhibhāṣamāṇaḥ |
dvistriḥparikramya puro viveśa sthito munīśopaviśeti coktaḥ || 18 ||
[Analyze grammar]

kārtikeya uvāca |
kṣemosti kuṃbhaja mune tridaśaikasahāyakṛt |
jāne tvāmiha saṃprāptaṃ tathā viṃdhyācalonnatim || 19 ||
[Analyze grammar]

avimukte mahākṣetre kṣemaṃ tryakṣeṇa rakṣite |
yatra kṣīṇāyuṣāṃ sākṣādvirūpākṣo'sti mokṣadaḥ || 20 ||
[Analyze grammar]

bhūrbhuvaḥ svastale vāpi na pātālatale malam |
nordhvaloke mayā dṛṣṭaṃ tādṛkkṣetraṃ kvacinmune || 21 ||
[Analyze grammar]

ahamekacaropyatra tatkṣetraprāptaye mune |
tapye tapāṃsinādyāpi phaleyurme manorathāḥ || 22 ||
[Analyze grammar]

na tatpuṇyairna taddānairna tapobhirna tajjapaiḥ |
na labhyaṃ vividhairyajñairlabhyamaiśādanugrahāt || 23 ||
[Analyze grammar]

īśvarānugrahādeva kāśīvāsaḥ sudurlabhaḥ |
sulabhaḥ syānmune nūnaṃ na vai sukṛtakoṭibhiḥ || 24 ||
[Analyze grammar]

anyaiva kācitsā sṛṣṭirvidhāturyā'tirekiṇī |
na tatkṣetraguṇānvaktumīśvaro'pīśvaro yataḥ || 25 ||
[Analyze grammar]

aho mateḥ sudaurbalyamahobhāgyasya daurvidham |
aho mohasya māhātmyaṃ yatkāśīha na sevyate || 26 ||
[Analyze grammar]

śarīraṃ jīryate nityaṃ saṃjīryaṃtīṃdriyāṇyapi |
āyurmṛgo mṛgayunā kṛtalakṣyo hi mṛtyunā || 27 ||
[Analyze grammar]

sāpadaṃ saṃpadaṃ jñātvā sāpāyaṃ kāyamuccakaiḥ |
capalā capalaṃ cāyurmatvā kāśīṃ samāśrayet || 28 ||
[Analyze grammar]

yāvannaityāyuṣaścāṃtastāvatkāśī na mucyate |
kālaḥ kalālavasyāpi saṃkhyātuṃ naiva vismaret || 29 ||
[Analyze grammar]

jarānikaṭanikṣiptā bādhaṃte vyādhayo bhṛśam |
tathāpi deho nāneho nāho kāśīṃ samīhate || 30 ||
[Analyze grammar]

tīrthasnānena japyena paropakaraṇoktibhiḥ |
vinārthaṃ labhyate dharmo dharmādarthaḥ svayaṃ bhavet || 31 ||
[Analyze grammar]

vinaivārthārjanopāyaṃ dharmādartho bhaveddhruvam |
ato'rthaciṃtāmutsṛjya dharmamekaṃ samāśrayet || 32 ||
[Analyze grammar]

dharmādartho'rthataḥ kāmaḥ kāmātsarvasukhodayaḥ |
svargopi sulabho dharmātkāśye kā durlabhā param || 33 ||
[Analyze grammar]

upāyatrayamevātra sthāṇurnirvāṇakāraṇam |
śarvāṇyagreva bhāṇāddhā parinirṇīya sarvataḥ || 34 ||
[Analyze grammar]

pūrvaṃ pāśupato yogastatastīrthaṃ sitāsitam |
tatopyekamanāyāsamavimuktaṃ vimuktidam || 35 ||
[Analyze grammar]

śrīśaila himaśailādyā nānānyāyatanāni ca |
tridaṃḍadhāraṇaṃcāpi saṃnyāsaḥ sarvakarmaṇām || 36 ||
[Analyze grammar]

tapāṃsi nānārūpāṇi vratāni niyamā yamāḥ |
siṃdhūnāmapi saṃbhedā araṇyāni bahūnyapi || 37 ||
[Analyze grammar]

mānasānyapi bhaumāni dhārātīrthādikāni ca |
ūṣarāścāpi pīṭhāni hyacchinnāmnāyapāṭhanam || 38 ||
[Analyze grammar]

japaścāpi manūnāṃ ca tathā'gnihavanāni ca |
dānāni nānākratavo devatopāsanāni ca || 39 ||
[Analyze grammar]

trirātraṃ paṃcarātrāṇi sāṃkhyayogādayastathā |
viṣṇorārādhanaṃ śreṣṭhaṃ muktaye'bhihitaṃ kila || 40 ||
[Analyze grammar]

puryaścāpi samākhyātānṛtajaṃtu vimuktidā |
kaivalyasādhanānīha bhavaṃtyeva viniścitam || 41 ||
[Analyze grammar]

etāni yāni proktāni kāśīprāptikarāṇi ca |
prāpya kāśīṃ bhavenmukto jaṃturnānyatrakutracit || 42 ||
[Analyze grammar]

ataeva hi tatkṣetraṃ pavitramaticitrakṛt |
viśveśituḥ priyanityaṃ viṣvagbrahmāṇḍamaṃḍale || 43 ||
[Analyze grammar]

idameva hi tatkṣetraṃ kuśalapraśnakāraṇam |
ehyehi dehi me sparśaṃ nijagātrasya suvrata || 44 ||
[Analyze grammar]

api kāśyāḥ samāgacchatsparśavatsparśa iṣyate |
mayātra tiṣṭhatā nityaṃ kiṃtu tvaṃ tata āgataḥ || 458 ||
[Analyze grammar]

trirātramapiye kāśyāṃ vasaṃti niyateṃdriyāḥ |
teṣāṃ punaṃti niyataṃ spṛṣṭāścaraṇareṇavaḥ || 46 ||
[Analyze grammar]

tvaṃ tu tatra kṛtāvāsaḥ kṛtapuṇyamahoccayaḥ |
uttarapravahā snāna jātapiṃgalamūrdhajaḥ || 47 ||
[Analyze grammar]

tava tatra tu yatkuṃḍamagastīśvarasannidhau |
tatra snātvā ca pītvā ca kṛtasarvodakakriyaḥ || 48 ||
[Analyze grammar]

pitṝnpiṃḍaiḥ samabhyarcya śraddhāśrāddhavidhānataḥ |
kṛtyakṛtyo bhavejjaṃturvārāṇasyāḥ phalaṃ labhet || 49 ||
[Analyze grammar]

ityuktvā sarvagātrāṇi spaṣṭvā kuṃbhodbhavasya ca |
skaṃdo'mṛtasarovāri vigāhya sukhamāptavān || 50 ||
[Analyze grammar]

jaya viśveśa netrāṇi vinimīlya vadannapi |
tataḥ kiṃcitkṣaṇaṃ dadhyau guhaḥ sthāṇusuniścalaḥ || 51 ||
[Analyze grammar]

skaṃde visarjitadhyāne suprasannamanomukhe |
pratīkṣya vāgavasaraṃ papracchātha munirguham || 52 ||
[Analyze grammar]

agastiruvāca |
svāminyathā bhagavatā bhagavatyai purā'kathi |
vārāṇasyāstu mahimā himaśailabhuve mudā || 53 ||
[Analyze grammar]

tvayā yathā samākarṇi tadutsaṃganivāsinā |
tathā kathaya ṣaḍvaktra tatkṣetraṃ me'tirocate || 54 ||
[Analyze grammar]

skaṃda uvāca |
śṛṇuṣva maitrāvaruṇe yathā bhagavatā'kathi |
tatkṣetrasyāvimuktasya mama mātuḥ puraḥ purā || 55 ||
[Analyze grammar]

śrutaṃ ca yattadutsaṃge sthitena sthiracetasā |
māhātmyaṃ tacchṛṇu mune kathyamānaṃ mayā'nagha || 56 ||
[Analyze grammar]

guhyānāṃ paramaṃ guhyamavimuktamiheritam |
tatra saṃnihitā siddhistatra nityaṃ sthito vibhuḥ || 57 ||
[Analyze grammar]

bhūrloke naiva saṃlagnaṃ tatkṣetraṃ tvaṃtarikṣagam |
ayogino na vīkṣaṃte paśyaṃtyeva ca yoginaḥ || 58 ||
[Analyze grammar]

yastatra nivasedvipra saṃyatātmā samāhitaḥ |
trikālamapi bhuṃjāno vāyubhakṣasamo bhavet || 59 ||
[Analyze grammar]

nimeṣamātramapi yo hyavimukte'tibhaktibhāk |
brahmacaryasamāyuktaṃ tena taptaṃ mahattapaḥ || 60 ||
[Analyze grammar]

yastu māsaṃ vaseddhīro laghvāhāro jiteṃdriyaḥ |
sarvaṃ tena vrataṃ cīrṇaṃ divyaṃ pāśupataṃ bhavet || 61 ||
[Analyze grammar]

saṃvatsaraṃ vasaṃstatra jitakrodho jiteṃdriyaḥ |
aparasvavipuṣṭāṃgaḥ parānnaparivarjakaḥ || 62 ||
[Analyze grammar]

parāpavādarahitaḥ kiṃciddānaparāyaṇaḥ |
samāḥ sahasramanyatra tena taptaṃ mahattapaḥ || 63 ||
[Analyze grammar]

yāvajjīvaṃ vasedyastu kṣetramāhātmyavinnaraḥ |
janmamṛtyu bhayaṃ hitvā sa yāti paramāṃ gatim || 64 ||
[Analyze grammar]

na yogairyā gatirlabhyā janmāṃtaraśatairapi |
anyatrahelayā sā'tra labhyeśasya prasādataḥ || 65 ||
[Analyze grammar]

brahmahā yo'bhigacchedvai daivādvārāṇasīṃ purīm |
tasya kṣetrasya māhātmyādbrahmahatyā nivartate || 66 ||
[Analyze grammar]

ādehapatanaṃ yāvadyovimuktaṃ na muṃcati |
na kevalaṃ brahmahatyā prakṛtiśca nivartate || 67 ||
[Analyze grammar]

ananyamānaso bhūtvā tatkṣetraṃ yo na muṃcati |
sa muṃcati jarāmṛtyuṃ garbhavāsaṃ suduḥsaham || 68 ||
[Analyze grammar]

avimuktaṃ niṣeveta devarṣigaṇasevitam |
yadīcchenmānavo dhīmānna punarjananaṃ bhuvi || 69 ||
[Analyze grammar]

avimuktaṃ na muṃceta saṃsārabhayamocanam |
prāpya viśveśvaraṃ devaṃ na sa bhūyo'bhijāyate || 70 ||
[Analyze grammar]

kṛtvā pāpasahsrāṇi piśācatvaṃ varaṃtviha |
na tu kratuśataprāpyaḥ svargaḥ kāśīpurīṃ vinā || 71 ||
[Analyze grammar]

aṃtakāle manuṣyāṇāṃ bhidyamāneṣu marmasu |
vātenātudyamānānāṃ smṛtirnaivopajāyate || 72 ||
[Analyze grammar]

tatrotkramaṇakāle tu sākṣādviśveśvaraḥ svayam |
vyācaṣṭe tārakaṃ brahma yenāsau tanmayo bhavet || 73 ||
[Analyze grammar]

aśāśvatamidaṃ jñātvā mānuṣyaṃ bahukilbiṣam |
avimuktaṃ niṣeveta saṃsārabhayanāśanam || 74 ||
[Analyze grammar]

vighrairāloḍyamānopi yo'vimuktaṃ na muṃcati |
naiḥśreyasī śriyaṃ prāpya duḥkhāṃtaṃ sodhigacchati || 75 ||
[Analyze grammar]

mahāpāpaughaśamanīṃ puṇyopacayakāriṇīm |
bhuktimuktipradāmaṃte ko na kāśīṃ sudhīḥ śrayet || 76 ||
[Analyze grammar]

evaṃ jñātvā tu medhāvī nāvimuktaṃ tyajennaraḥ |
avimuktaprasādena vimukto jāyate yataḥ || 77 ||
[Analyze grammar]

avimuktasya māhātmyaṃ ṣaḍbhirvaktraiḥ kathaṃ mayā |
vaktuṃ śakyaṃ na śaknoti sahasrāsyopi yatparam || 78 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe skaṃdāgastyadarśanaṃ nāma paṃcaviśatitamo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 25

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: