Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastiruvāca |
prasannosi yadi skaṃda mayi prītiranuttamā |
tatsamācakṣva bhagavaṃściraṃ yanme hṛdisthitam || 1 ||
[Analyze grammar]

avimuktamidaṃ kṣetraṃ kadārabhya bhuvastale |
parāṃ prathitimāpannaṃ mokṣadaṃ cābhavatkatham || 2 ||
[Analyze grammar]

kathameṣā trilokīḍyā gīyate maṇikarṇikā |
tatrāsītkiṃ purāsvāminyadā nāmaranimnagā || 3 ||
[Analyze grammar]

vārāṇasīti kāśīti rudrāvāsa iti prabho |
avāpa nāmadheyāni kathametāni sā purī |
ānaṃdakānanaṃ ramyamavimuktamanaṃtaram || 4 ||
[Analyze grammar]

mahāśmaśāna iti ca kathaṃ khyātaṃ śikhidhvaja |
etadicchāmyahaṃ śrotuṃ saṃdehaṃ me'panodaya || 5 ||
[Analyze grammar]

skaṃda uvāca |
praśnabhāroyamatulastvayā yaḥ samudāhṛtaḥ |
kuṃbhayone'mumevārthamaprākṣīdaṃbikā haram || 6 ||
[Analyze grammar]

yathā ca devadevena sarvajñena niveditam |
jaganmātuḥ purastācca tathaiva kathayāmi te || 7 ||
[Analyze grammar]

mahāpralaya kāle ca naṣṭe sthāvarajaṃgame |
āsīttamomayaṃ sarvamanarkagrahatārakam || 8 ||
[Analyze grammar]

acaṃdramanahorātramanagnyanilabhūtalam |
apradhānaṃ viyacchūnyamanyatejovivardhitam || 9 ||
[Analyze grammar]

draṣṭṛtvādi vihīnaṃ ca śabdasparśasamujjhitam |
vyapetagaṃdharūpaṃ ca rasatyaktamadiṅmukham || 10 ||
[Analyze grammar]

itthaṃ satyaṃdhatamasi sūcībhedye niraṃtare |
tatsadbrahmeti yacchrutyā sadaikaṃ pratipādyate || 11 ||
[Analyze grammar]

amanogocarovācāṃ viṣayaṃ na kathaṃcana |
anāmarūpavarṇaṃ ca na sthūlaṃ na ca yatkṛśam || 12 ||
[Analyze grammar]

ahrasvadīrghamalaghugurutvaparivarjitam |
na yatropacayaḥ kaścittathā cāpacayopi ca || 13 ||
[Analyze grammar]

abhidhatte sa cakitaṃ yadastīti śrutiḥ punaḥ |
satyaṃ jñānamanaṃtaṃ ca yadānaṃdaṃ paraṃ mahaḥ || 14 ||
[Analyze grammar]

aprameyamanādhāramavikāramanākṛti |
nirguṇaṃ yogigamyaṃ ca sarvavyāpyekakāraṇam || 15 ||
[Analyze grammar]

nirvikalpaṃ nirāraṃbhaṃ nirmāyaṃ nirupadravam |
yasyetthaṃ saṃvikalpyaṃte saṃjñāḥ saṃjñoditasya vai || 16 ||
[Analyze grammar]

tasyaikalasya carato dvitīyecchā bhavatkila |
amūrtena svamūrtiśca tenākalpi svalīlayā || 17 ||
[Analyze grammar]

sarvaiśvaryaguṇopetā sarvajñānamayī śubhā |
sarvagā sarvarūpā ca sarvadṛksarvakāriṇī || 18 ||
[Analyze grammar]

sarvaikavaṃdyā sarvādyā sarvadā sarvasaṃkṛtiḥ |
parikalpyeti tāṃ mūrtimīśvarīṃ śuddharūpiṇīm || 19 ||
[Analyze grammar]

aṃtardadhe parākhyaṃ yadbrahmasarvaṃgamavyayam || 20 ||
[Analyze grammar]

amūrtaṃ yatparākhyaṃ vai tasya mūrtirahaṃ priye |
arvācīnaparācīnā īśvaraṃ māṃ jagurbudhāḥ || 21 ||
[Analyze grammar]

tatastadaikalenāpi svairaṃ viharatāmayā |
svavigrahātsvayaṃ sṛṣṭā svaśarīrānapāyinī || 22 ||
[Analyze grammar]

pradhānaṃ prakṛtiṃ tvāṃ ca māyāṃ guṇavatīṃ parām |
buddhi tattvasya jananīmāhurvikṛtivarjitām || 23 ||
[Analyze grammar]

yugapacca tvayā śaktyā sākaṃ kālasvarūpiṇā |
mayā'dya puruṣeṇaitatkṣetraṃ cāpi vinirmitam || 24 ||
[Analyze grammar]

sā śaktiḥ prakṛtiḥ proktā sa pumānīśvaraḥ paraḥ |
tābhyāṃ ca ramamāṇābhyāṃ tasminkṣetre ghaṭodbhava || 25 ||
[Analyze grammar]

paramānaṃdarūpābhyāṃ paramānaṃdarūpiṇī |
paṃcakrośaparīmāṇe svapādatalanirmite || 26 ||
[Analyze grammar]

mune pralayakālepi na tatkṣetraṃ kadācana |
vimuktaṃ hi śivābhyāṃ yadavimuktaṃ tato viduḥ || 27 ||
[Analyze grammar]

na yadā bhūmivalayaṃ na yadā'pāṃ samudbhavaḥ |
tadā vihartumīśena kṣetrametadvini rmitam || 28 ||
[Analyze grammar]

idaṃ rahasyaṃ kṣetrasya veda kopi na kuṃbhaja |
nāstikāya na vaktavyaṃ kadāciccarmacakṣuṣe || 29 ||
[Analyze grammar]

śraddhālave vinītāya trikālajñānacakṣuṣe |
śivabhaktāya śāṃtāya vaktavyaṃ ca mumukṣave || 30 ||
[Analyze grammar]

avimuktaṃ tadarabhya kṣetrametadudīryate |
paryaṃka bhūtaṃ śivayorniraṃtarasukhāspadam || 31 ||
[Analyze grammar]

abhāvaḥ kalpyate mūḍhairyadā ca śivayostayoḥ |
kṣetrasyāsya tadābhāvaḥ kalpyo nirvāṇakāriṇaḥ || 32 ||
[Analyze grammar]

anārādhya maheśānamanavāpya ca kāśikām |
yogādyupāyavijñopi na nirvāṇamavāpnuyāt || 33 ||
[Analyze grammar]

asyānaṃdavanaṃ nāma purā kāri pinākinā |
kṣetrasyānaṃdahetutvādavimuktamaṃnataram || 34 ||
[Analyze grammar]

ānaṃdakaṃdabījānāmaṃkurāṇi yatastataḥ |
jñeyāni sarvaliṃgāni tasminnānaṃdakānane || 35 ||
[Analyze grammar]

avimuktamiti khyātamāsīditthaṃ ghaṭodbhava |
tathā cākhyāmyatha mune yathāsīnmaṇikarṇikā || 36 ||
[Analyze grammar]

prāgānaṃdavane tatra śivayo ramamāṇayoḥ |
icchetyabhūtkalaśaja sṛjyaḥ kopyaparaḥ kila || 37 ||
[Analyze grammar]

yasminnyaste mahābhāre āvāṃ svaḥ svairacāriṇau |
nirvāṇaśrāṇanaṃ kurvaḥ kevalaṃ kāśiśāyinām || 38 ||
[Analyze grammar]

sa eva sarvaṃ kurute sa eva paripāti ca |
sa eva saṃvṛṇotyaṃte sarvaiśvaryanidhiḥ sa ca || 39 ||
[Analyze grammar]

cetaḥsamudramākuṃcya ciṃtākalloladolitam |
sattvaratnaṃ tamogrāhaṃ rajovidrumavallitam || 40 ||
[Analyze grammar]

yasya prasādāttiṣṭhāvaḥ sukhamānaṃdakānane |
parikṣipta manovṛttau kva hi ciṃtāture sukham || 41 ||
[Analyze grammar]

saṃpradhāryeti sa vibhuḥ sarvataścitsvarūpayā |
tayā saha jagaddhātryā jagaddhātā'tha dhūrjaṭiḥ || 42 ||
[Analyze grammar]

savye vyāpārayāṃcakre dṛśamaṃge sudhāmucam |
tataḥ pumānāvirāsīdekastrailokyasuṃdaraḥ || 43 ||
[Analyze grammar]

śāṃtaḥ sattvaguṇodrikto gāṃbhīrya jitasāgaraḥ |
tathā ca kṣamayā yukto mune'labdhopamo'bhavat || 44 ||
[Analyze grammar]

iṃdranīladyutiḥśrīmānpuṃḍarīkottamekṣaṇaḥ |
suvarṇākṛti succhāya dukūlayugalāvṛtaḥ || 45 ||
[Analyze grammar]

lasatpracaṃḍadordaṃḍa yugaladvayarājitaḥ |
ullasatparamāmodanābhīhradakuśeśayaḥ || 46 ||
[Analyze grammar]

ekaḥ sarvaguṇāvāsastvekaḥ sarvakalānidhiḥ |
ekaḥ sarvottamo yasmāttato yaḥ puruṣottamaḥ || 47 ||
[Analyze grammar]

tato mahāṃtaṃ taṃ vīkṣya mahāmahimabhūṣaṇam |
mahādeva uvācedaṃ mahāviṣṇurbhavācyuta || 48 ||
[Analyze grammar]

tava niḥśvasitaṃ vedāstebhyaḥ sarvamavaiṣyasi |
vedadṛṣṭena mārgeṇa kuru sarvaṃ yathocitam || 49 ||
[Analyze grammar]

ityuktvā taṃ maheśāno buddhitattvasvarūpiṇam |
śivayā sahito rudro viveśānaṃdakānanam || 50 ||
[Analyze grammar]

tataḥ sa bhagavānviṣṇurmaulāvājñāṃ nidhāya ca |
kṣaṇaṃ dhyānaparo bhūtvā tapasyeva mano dadhau || 51 ||
[Analyze grammar]

khanitvā tatra cakreṇa ramyāṃ puṣkariṇīṃ hariḥ |
nijāṃgasvedasaṃdoha salilaistāmapūrayat || 52 ||
[Analyze grammar]

samāḥ sahasraṃ paṃcāśattapa ugraṃ cacāra saḥ |
cakrapuṣkīraṇī tīre tatra sthāṇusamākṛtiḥ || 53 ||
[Analyze grammar]

tataḥ sa bhagavānīśo mṛḍānyā sahito mṛḍaḥ |
dṛṣṭvā jvalaṃtaṃ tapasā niścalaṃ mīlitekṣaṇam || 54 ||
[Analyze grammar]

tamuvāca hṛṣīkeśaṃ maulimāṃdolayanmuhuḥ |
aho mahattvaṃ tapasastvaho dhairyaṃ ca cetasaḥ || 55 ||
[Analyze grammar]

aho aniṃdhano vahnirjvalatyeṣa niraṃtaram |
alaṃ taptvā mahāviṣṇo varaṃ varaya sattama || 56 ||
[Analyze grammar]

mṛḍasyāmroḍitamidaṃ pratyabhijñāya bhāṣitam |
unmīlita dṛgaṃbhojaḥ samuttasthau caturbhujaḥ || 57 ||
[Analyze grammar]

śrīviṣṇuruvāca |
yadi prasanno deveśa devadeva maheśvara |
bhavānyā sahitaṃ tvāṃ tu draṣṭumicchāmi sarvadā || 58 ||
[Analyze grammar]

sarvakarmasu sarvatra tvāmeva śaśiśekhara |
puraścaraṃ taṃ paśyāmi yathā tanme varastathā || 59 ||
[Analyze grammar]

tvadīya caraṇāṃbhoja makaraṃdamadhūtsukaḥ |
macceto bhramaro bhrāṃtiṃ vihāyāstu suniścalaḥ || 60 ||
[Analyze grammar]

śrīśiva uvāca |
evamastu hṛṣīkeśa yattvayoktaṃ janārdana |
anyaṃ varaṃ prayacchāmi tamākarṇaya suvrata || 61 ||
[Analyze grammar]

tvadīyasyāsya tapaso mahopacaya darśanāt |
yanmayāṃdolito maulirahiśravaṇabhūṣaṇaḥ || 62 ||
[Analyze grammar]

tadāṃdolanataḥ karṇātpapāta maṇikarṇikā |
maṇibhiḥ khacitā ramyā tato'stu maṇikarṇikā || 63 ||
[Analyze grammar]

cakrapuṣkariṇī tīrthaṃ purākhyātamidaṃ śubham |
tvayā cakreṇa khananācchaṃkhacakragadādhara || 64 ||
[Analyze grammar]

mama karṇātpapāteyaṃ yadā ca maṇikarṇikā |
tadāprabhṛti loke'tra khyātāstu maṇikarṇikā || 65 ||
[Analyze grammar]

śrīviṣṇuruvāca |
muktākuṃḍalapātena tavādritanayāpriya |
tīrthānāṃ paramaṃ tīrthaṃ muktikṣetramihāstu vai || 66 ||
[Analyze grammar]

kāśate'tra yato jyotistadanākhyeyamīśvaraḥ |
ato nāmāparaṃ cāstu kāśīti prathitaṃ vibho || 67 ||
[Analyze grammar]

anyaṃ varaṃ vare deva deyaḥ sopyavicāritam |
sa te paropakārārthaṃ jagadrakṣāmaṇe śiva || 68 ||
[Analyze grammar]

ābrahmastaṃbaparyaṃtaṃ yatkiṃcijjaṃtusaṃjñitam |
caturṣu bhūtagrāmeṣu kāśyāṃ tanmuktimāpsyatu || 69 ||
[Analyze grammar]

asmiṃstīrthavare śaṃbho maṇiśrava ṇabhūṣaṇe |
saṃdhyāṃ snānaṃ japaṃ homaṃ vedādhyayanamuttamam |
tarpaṇa piṃḍadānaṃ ca devatānāṃ ca pūjanam || 70 ||
[Analyze grammar]

gobhūtilahiraṇyāśvadīpānnāṃbarabhūṣaṇam |
kanyādānaṃ prayatnena saptataṃtūnanekaśaḥ || 71 ||
[Analyze grammar]

vratotsargaṃ vṛṣotsargaṃ liṃgādi sthāpanaṃ tathā |
karoti yo mahāprājño jñātvāyuḥkṣaṇagatvaram || 72 ||
[Analyze grammar]

vipattiṃ vipulāṃ cāpi saṃpattimatibhaṃgurām |
akṣayā muktirekāstu vipākastasya karmaṇaḥ || 73 ||
[Analyze grammar]

anyaccāpi śubhaṃ karma yadatra śraddhayāyutam |
vinātmaghātamīśāna tyaktvā prāyopaveśanam || 74 ||
[Analyze grammar]

naiḥśreyasyāḥ śriyo hetustadastu jagadīśvara |
nānuśocati nākhyāti kṛtvā kālāṃtarepi yat || 75 ||
[Analyze grammar]

tadihākṣayatāmetu tasyeśa tvadanugrahāt |
tava prasādāttasyeśa sarvamakṣayamastu tat || 76 ||
[Analyze grammar]

yadasti yadbhaviṣyacca yadbhūtaṃ ca sadāśiva |
tasmādetacca sarvasmātkṣetramastu śubhodayam || 77 ||
[Analyze grammar]

yathā sadāśiva tvatto na kiṃcidadhikaṃ śivam |
tathānaṃdavanādasmātkiṃcinmāstvadhikaṃ kvacit || 78 ||
[Analyze grammar]

vinā sāṃkhyena yogena vinā svātmāvalokanam |
vinā vrata tapo dānaiḥ śreyo'stu prāṇināmiha || 79 ||
[Analyze grammar]

śaśakā maśakā kīṭāḥ pataṃ gāsturagoragāḥ |
paṃcakrośyāṃ mṛtāḥ kāśyāṃ saṃtu nirvāṇadīkṣitāḥ || 80 ||
[Analyze grammar]

nāmāpi gṛhṇatāṃ kāśyāḥ sadaivāstvenasaḥ kṣayaḥ || 81 ||
[Analyze grammar]

sadā kṛtayugaṃ cāstu sadācāstūttarāyaṇam |
sadā mahodayaścāstu kāśyāṃ nivasatāṃ satām || 82 ||
[Analyze grammar]

yāni kāni pavitrāṇi śrutyuktāni sadāśiva |
tebhyo'dhikataraṃ cāstu kṣetrametattrilocana || 83 ||
[Analyze grammar]

caturṇāmapi vedānāṃ puṇyamadhyayanācca yat |
tatpuṇyaṃ jāyatāṃ kāśyāṃ gāyatrīlakṣa jāpyataḥ || 84 ||
[Analyze grammar]

aṣṭāṃgayogābhyāsena yatpuṇyamapi jāyateḥ |
tatpuṇyaṃ sādhikaṃ bhūyācchraddhākāśīniṣevaṇāt || 85 ||
[Analyze grammar]

kṛcchracāṃdrāyaṇādyaiśca yacchreyaḥ samupārjyate |
tadekenopavāsena bhavatvānaṃdakānane || 86 ||
[Analyze grammar]

anyatra yattapastaptvā śreyaḥ syāccharadāṃ śatam |
tadastu kāśyāṃ varṣeṇa bhūmiśayyā vratena hi || 87 ||
[Analyze grammar]

ājanma maunavratato yadanyatraphalaṃ smṛtam |
tadastu kāśyāṃ pakṣāhaḥ satyavākparibhāṣaṇāt || 88 ||
[Analyze grammar]

anyatra dattvā sarvasvaṃ sukṛtaṃ yatsamīritam |
sahasrabhojanātkāśyāṃ tadbhūyādayutādhikam || 89 ||
[Analyze grammar]

muktikṣetrāṇi sarvāṇi yatsaṃsevyoditaṃ phalam |
paṃcarātrāttadatrāstu niṣevya maṇikarṇikām || 90 ||
[Analyze grammar]

prayāgasnānapuṇyena yatpuṇyaṃ syācchivapradam |
kāśīdarśanamātreṇa tatpuṇyaṃ śraddhayāstviha || 91 ||
[Analyze grammar]

yatpuṇyamaśvamedhena yatpuṇyaṃ rājasūyataḥ |
kāśyāṃ tatpuṇyamāpnotu trirātraśayanādyamī || 92 ||
[Analyze grammar]

tulāpuruṣadānena yatpuṇyaṃ samyagāpyate |
kāśīdarśanamātreṇa tatpuṇyaṃ śraddhayāstu vai || 93 ||
[Analyze grammar]

iti viṣṇorvaraṃ śrutvā devadevo jagatpatiḥ |
uvāca ca prasannātmā tathā'stu madhusūdana || 94 ||
[Analyze grammar]

śrīmahādeva uvāca |
śṛṇu viṣṇo mahābāho jagataḥ prabhavāpyaya |
vidhehi sṛṣṭiṃ vividhāṃ yathāvattvaṃ śrutīritām || 95 ||
[Analyze grammar]

piteva sarvabhūtānāṃ dharmataḥ pālako bhava |
vidhvaṃsanīyā vividhā dharmadhvaṃsavidhāyinaḥ || 96 ||
[Analyze grammar]

dharmetarapathasthānāmupasaṃhṛtaye hare |
hetumātraṃ bhavānyasmātsvakarmanihatā hi te || 97 ||
[Analyze grammar]

yathā pariṇataṃ sasyaṃ patetprasavabaṃdhanāt |
te parīṇatapāpmānaḥ patiṣyaṃti tathā svayam || 98 ||
[Analyze grammar]

ye ca tvāmavamanyaṃte darpitāḥ svatapobalaiḥ |
teṣāṃ caivopasaṃhṛtyai prabhaviṣyāmyahaṃ hare || 99 ||
[Analyze grammar]

upapātakino ye ca mahāpātakinaśca ye |
tepi kāśīṃ samāsādya bhaviṣyaṃti gatainasaḥ || 100 ||
[Analyze grammar]

idaṃ mama priyaṃ kṣetraṃ paṃcakrośīparīmitam |
mamājñā prabhavedatra nānyājñā prabhavediha || 1 ||
[Analyze grammar]

punarviṣṇurmayā prokto mṛḍāni śubhalocane |
atyugratejasā tejo bhramaṃstrailokyavibhramaḥ || 2 ||
[Analyze grammar]

pāpināmapi jaṃtūnāmavimuktanivāsinām |
nānyaḥ śāsayitā vipṇo teṣāṃ śāstā'hameva hi || 3 ||
[Analyze grammar]

yojanānāṃ śatasthopi yo 'vimuktaṃ smareddhṛdi |
bahupātakapūrṇopi na sa pāpaiḥ prabādhyate || 4 ||
[Analyze grammar]

mama priyasya kṣetrasya yo'vimuktasya saṃsmaret |
prāṇa prayāṇasamaye dūragopyaghavānapi || 5 ||
[Analyze grammar]

sa pāpapūgamutsṛjya svargabhogānsamaśnute |
kāśīsmaraṇapuṇyena svargādbhraṣṭo hi jāyate || 6 ||
[Analyze grammar]

pṛthivyāmekarāḍbhūtvā bhuktvā bhogānanekaśaḥ |
prāpyāvimuktaṃ tatpuṇyānnirvāṇapadabhāgbhavet || 7 ||
[Analyze grammar]

bahukālamuṣitvā'tra niyateṃdriyamānasaḥ |
yadyanyatra vipadyeta daivayogācchucismite || 8 ||
[Analyze grammar]

sopi svargasukhaṃ bhuktvā bhūtvā kṣitipatīśvaraḥ |
punaḥ kāśīmavāpyātha viṃdennaiḥśreyasīṃ śriyam || 9 ||
[Analyze grammar]

viṣṇo'vimukte saṃvāsaḥ karmanirmūlanakṣamaḥ |
dvitrāṇāṃ hi pavitrāṇāṃ nirvāṇā yeha jāyate || 110 ||
[Analyze grammar]

viṣṇuruvāca |
deveśakṣetramāhātmyaṃ yo na jānāti tattvataḥ |
na śraddadhāti mriyate mṛte tasyeha kā gatiḥ || 11 ||
[Analyze grammar]

śiva uvāca |
anyatra kṛtvā pāpāni bahūni sumahāṃti ca |
aśraddadhāno'tattvajño yadyatra ca vipadyate || 12 ||
[Analyze grammar]

mahimanyanabhijñopi kṣetrasyāsya janārdana |
tasya yā gatiruddiṣṭā tāṃ niśāmaya suvrata || 13 ||
[Analyze grammar]

paṃcakrośīṃ praviśatastasya pātakasaṃtatiḥ |
bahireva pratiṣṭheta nāṃtarnirviśate kvacit || 14 ||
[Analyze grammar]

bhayādbahiḥ sthitāyāṃ ca tasya pātakasaṃtatau |
triśūlapāśapāṇīnāṃ gaṇānāṃ sīmacāriṇām || 15 ||
[Analyze grammar]

praveśamātrādanagha sarvairenobhirujjhitaḥ |
saṃsnāya maṇikarṇikyāṃ puṇyaṃ prāpnotyanuttamam || 16 ||
[Analyze grammar]

sarvatīrtheṣusaṃsnānādyatpuṇyaṃ samavāpyate |
tatpuṇyamāpyate samyaṅmaṇikarṇyeka majjanāt || 17 ||
[Analyze grammar]

vidhinā tatra saṃsnāya mṛdgomayakuśādibhiḥ |
svaśākhāvāruṇairmaṃtrairdūrvāpāmārgadarbhakaiḥ || 18 ||
[Analyze grammar]

sarvatīrtheṣu yatpuṇyaṃ sarvadāneṣu yatphalam |
maṇikarṇyāṃ vidhisnātaḥ śraddhayā tadavāpnuyāt || 19 ||
[Analyze grammar]

aśraddhayāpi yaḥ snāto maṇikarṇyāṃ vidhānataḥ |
sopi puṇyamavāpnoti svargaprāptikaraṃ param || 120 ||
[Analyze grammar]

śraddhayā vidhivatsnātvā kṛtvā devāditarpaṇam |
tilabarhiryavaiḥ samyaksarvayajñaphalaṃ labhet || 21 ||
[Analyze grammar]

śraddadhāno vidhisnātaḥ kṛta sarvodakakriyaḥ |
japandevānsamabhyarcya sarvamaṃtraphalaṃ labhet || 22 ||
[Analyze grammar]

snātvā maunena viśveśa darśanā nniyateṃdriyaḥ |
sarvavratakṛtaṃ śreyo labhedvācaṃyamaḥ śive || 23 ||
[Analyze grammar]

snāne devārcane japye malamūtravisarjane |
maunaṃ kuryātprayatnena daṃtadhāvanahomayoḥ || 24 ||
[Analyze grammar]

viśveśvaraṃ samabhyarcya sūpacārairvidhānataḥ |
yāvajjīvaṃ śivārcāyāḥ phalamāpnoti vai sakṛt || 25 ||
[Analyze grammar]

dattvālpamapi deveśi nyāyenopārjitaṃ dhanam |
avimukte mama kṣetre na daridro bhavetkvacit || 26 ||
[Analyze grammar]

vividhaṃ dhanamāvarjya yo'vimukte na yacchati |
saṃprāpya nidhanaṃ mūḍho'nyatra śocati sarvadā || 27 ||
[Analyze grammar]

ramyāṇi yāni ratnāni gogajāśvāṃbarāṇyapi |
kṛtāni tāni śreyorthamavimuktanivāsinām || 28 ||
[Analyze grammar]

viśveśaprīṇanārthāya dhanaṃ nidhanameva vā |
nyāyena kāśyāṃ yaḥ kuryātsa dhanyaḥ sa ca dharmavit || 29 ||
[Analyze grammar]

yosau viśveśvaro devaḥ kāśīpuryāmume sthitaḥ |
liṃgarūpadharaḥ sākṣānmama śreyāspadaṃ hi tat || 130 ||
[Analyze grammar]

avimuktaṃ mahatkṣetraṃ paṃcakrośaparīmitam |
jyotirligaṃ tadekaṃ hi jñeyaṃ viśveśvarābhidham || 31 ||
[Analyze grammar]

ekadeśasthitamapi yathā mārtaṃḍamaṃḍalam |
dṛśyate sarvagaṃ sarvaiḥ kāśyāṃ viśveśvarastathā || 32 ||
[Analyze grammar]

niṣpratyūhena yogena nānājanmārjitena ca |
yatphalaṃ labhyate'nyatra tatkāśyāṃ tyajatastanuma || 33 ||
[Analyze grammar]

taptvā tapāṃsi sarvāṇi bahukālaṃ jiteṃdriyaiḥ |
yatphalaṃ labhyate'nyatra tatkāśyāmekarātrataḥ || 34 ||
[Analyze grammar]

akṣetramahimajñopi śraddhāhīnopi kālataḥ |
kāśīpraveśādanagho'mṛtatvaṃ labhatemṛtaḥ || 35 ||
[Analyze grammar]

kṛtvāpyenāṃsi cogrāṇi kālātprāpyātha kāśikām |
tyaktvā tanuṃ prasādānme māmeva pratipadyate || 36 ||
[Analyze grammar]

vinā mama prasādaṃ vai kaḥ kāśīṃ pratipadyate |
vinā bradhnaṃ viśālākṣi dinakṛtka ihocyate || 37 ||
[Analyze grammar]

aprāpya kāśīṃ ko devi niraṃtara sukhaṃ labhet |
bahmādyāḥ prākṛtaiḥ pāśairyato baddhā niraṃtaram || 38 ||
[Analyze grammar]

caturviṃśatibhiḥ pāśaistriguṇaiḥ kriyayā dṛḍhaiḥ |
kaṃṭhe baddhā vimucyaṃte kathaṃ kāśīṃ vinā janāḥ || 39 ||
[Analyze grammar]

bahūpasargo yogoyaṃ kṛcchrasādhyaṃ tapo hi yat |
yogādbhraṣṭastapobhraṣṭo garbhakleśasahaḥpunaḥ || 140 ||
[Analyze grammar]

kṛtvāpi kāśyāṃ pāpāni kāśyāmeva mriyeta cet |
bhūtvā rudrapiśācopi punarmuktimavāpsyati || 41 ||
[Analyze grammar]

kāśyāṃ mṛtānāṃ jaṃtūnāṃ daivātpāpakṛtāmapi |
na pāto narake teṣāṃ teṣāṃ śāstāhameva yat || 42 ||
[Analyze grammar]

kāyaṃ vijñāya sāpāyaṃ smṛtvā garbhasya vedanām |
tyaktvā rājyamapi prājyaṃ sevyā kāśī niraṃtaram || 43 ||
[Analyze grammar]

atarkitaṃ samabhyetya yamadūtāḥ sudāruṇāḥ |
baddhvā pāśairhaniṣyaṃti kṣipraṃ kāśīṃ tataḥ śrayeta || 44 ||
[Analyze grammar]

na pāpebhyo bhayaṃ yatra na bhayaṃ yatra vai yamāt |
na garbhavāsabhīryatra tāṃ kāśīṃ ko na saṃśrayet || 45 ||
[Analyze grammar]

adya prātaḥ paraśvo vā maraṇaṃ prāpyameva ca |
yāvatkālavilaṃbosti tāvatkāśīṃ samāśrayet || 46 ||
[Analyze grammar]

prāpte tu maraṇe puṃsāṃ punarjanma punarmṛtiḥ |
apunarbhavabhūmiṃ ca tasmātkāśīṃ śrayedbudhaḥ || 47 ||
[Analyze grammar]

putrakṣetrakalatrākhyāṃ tyaktvā māyāṃ hi vaiṣṇavīm |
bhavāṃtarenekarūpāṃ bhavaghnīṃ kāśikāṃ śrayet || 48 ||
[Analyze grammar]

skaṃda uvāca |
dūraṃ me maraṇaṃyuvāhamadhunā dhāryaṃ na cittetviti śrotavyo nibhṛtaṃ kṛtāṃta mahiṣagraiveyaghaṃṭāravaḥ |
naikaṭyātprakaṭotkaṭaśramaghaṭāmaprāpya hitvā drutaṃ jīrṇāṃ parṇakuṭīṃ tataḥ paṭumatirgacchetpurīṃ dhūrjaṭeḥ || 49 ||
[Analyze grammar]

vyāsa uvāca |
agastyasya puraḥ sūta kathayitvā kathāmimām |
sarvapāpapraśamanīṃ punaḥ skaṃda uvāca ha || 150 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe maṇikarṇikākhyānaṃ nāma ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 26

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: