Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

gaṇāvūcatuḥ |
śivaśarmannudarkaṃ te kathayāvo niśāmaya |
tvamatra vaiṣṇave loke bhuktvā bhogānsupuṣkalān || 1 ||
[Analyze grammar]

brahmaṇo vatsaraṃ pūrṇaṃ ramamāṇo'psarogaṇaiḥ |
sutīrthamaraṇopātta puṇyaśeṣeṇa vai punaḥ || 2 ||
[Analyze grammar]

bhaviṣyasi mahīpālo nagare naṃdivardhane |
rājyaṃ prāpyāsapatnaṃ ca samṛddhabalavāhanam || 3 ||
[Analyze grammar]

kṛṣṭibhirhṛṣṭapuṣṭaiśca ramyahāṭakabhūṣaṇaiḥ |
saṃjuṣṭamiṣṭāpūrtānāṃ dharmāṇāṃ nityakartṛbhiḥ || 4 ||
[Analyze grammar]

sadāsaṃpannasasyaṃ ca sūrvarakṣetrasaṃkulam |
sudeśaṃ suprajaṃ susthaṃ sutṛṇaṃ bahugodhanam || 5 ||
[Analyze grammar]

devatāyatanānāṃ ca rājibhiḥ parirājitam |
suyūpā yatra vai grāmāḥ suvittarddhi virājitāḥ || 6 ||
[Analyze grammar]

supuṣpa kṛtrimodyānāḥ sasadāphalapādapāḥ |
sapadminīkakāsārā yatra rājaṃti bhūmayaḥ || 7 ||
[Analyze grammar]

sadaṃbhā nimnagārājirna yatra janatā kvacit |
kulānyeva kulīnāni na cānyāyadhanāni ca || 8 ||
[Analyze grammar]

vibhramo yatra nārīṣu navidvatsu ca karhicit |
nadyaḥ kuṭilagāminyo na yatra viṣaye prajāḥ || 9 ||
[Analyze grammar]

tamoyuktāḥ kṣapā yatra bahuleṣu na mānavāḥ |
rajoyujaḥ striyo yatra na dharmabahulā narāḥ || 10 ||
[Analyze grammar]

dhanairanaṃdho yatrāsti mano naiva ca bhojanam |
anayaḥ syaṃdanaṃ yatra na ca vai rājapūruṣaḥ || 11 ||
[Analyze grammar]

daṃḍaḥ paraśukuddāla vālavya janarājiṣu |
ātapatreṣu nānyatra kvacitkrodhāparādhajaḥ || 12 ||
[Analyze grammar]

anyatrākṣikavṛṃdebhyaḥ kvacinna paridevanam |
ākṣikā eva dṛśyaṃte yatra pāśakapāṇayaḥ || 13 ||
[Analyze grammar]

jāḍyavārtā jaleṣveva strīmadhyā eva durbalāḥ |
kaṭhorahṛdayā yatra sīmaṃtinyo na mānavāḥ || 14 ||
[Analyze grammar]

auṣadheṣveva yatrāsti kuṣṭhayogo na mānave |
vedhopyaṃtaḥsuratneṣu śūlaṃ mūrtikareṣu vai || 15 ||
[Analyze grammar]

kaṃpaḥsāttvikabhāvottho na bhayātkvāpi kasyacit |
saṃjvaraḥ kāmajo yatra dāridryaṃ kaluṣasya ca || 16 ||
[Analyze grammar]

durlabhatvaṃ sadā kasya sukṛtena ca vastunaḥ |
ibhā eva pramattā vai yuddhaṃ vīcyorjalāśaye || 17 ||
[Analyze grammar]

dānahānirgajeṣveva drumeṣveva hi kaṃṭakāḥ |
janeṣveva vihārā hi na kasyaciduraḥsthalī || 18 ||
[Analyze grammar]

bāṇeṣu guṇaviśleṣo baṃdhoktiḥ pustake dṛḍhā |
snehatyāgaḥ sadaivāsti yatra pāśupate jane || 19 ||
[Analyze grammar]

daṃḍavārtā sadā yatra kṛtasaṃnyāsakarmaṇām |
mārgaṇāścāpakeṣveva bhikṣukā brahmacāriṇaḥ || 20 ||
[Analyze grammar]

yatra kṣapaṇakā eva dṛśyaṃte maladhāriṇaḥ |
prāyo madhuvratā eva yatra caṃcalavṛttayaḥ || 21 ||
[Analyze grammar]

ityādi guṇavaddeśe tvayirājyaṃ praśāsati |
dharmeṇa rājadharmajña śauṃḍīryaguṇaśālini || 22 ||
[Analyze grammar]

saubhāgyabhāji rūpāḍhye śauryaudāryaguṇānvite |
sīmaṃtinīnāṃ ramyāṇāṃ lāvaṇyavarjita suśriyām || 23 ||
[Analyze grammar]

rājñīnāmayutaṃbhāvi kumārāṇāṃ śatatrayam |
vṛddhakāla iti khyāta ugraḥ parapuraṃjayaḥ || 24 ||
[Analyze grammar]

vijitānekasamaraḥ śrīsaṃtarpitamārgaṇaḥ |
anekaguṇasaṃpūrṇaḥ pūrṇacaṃdranibhadyutiḥ || 25 ||
[Analyze grammar]

saṃtatāvabhṛthaklinna mūrdhajaḥ kṣitiṣarṣabhaḥ |
prajāpālanasaṃpannaḥ kośaprīṇitabhūsuraḥ || 26 ||
[Analyze grammar]

padāraviṃdaṃ gauviṃdaṃ hṛdi dhyāyannataṃdritaḥ |
vāsudevakathālāpaparikṣipta dinakṣapaḥ || 27 ||
[Analyze grammar]

kadācidupaviṣṭaḥsanmadhye rājasabhaṃ dvija |
dūrātkārpaṭikairdṛṣṭo vārāṇasyāḥ samāgataiḥ || 28 ||
[Analyze grammar]

tatkarmabhāvisadṛśaistadātvamabhinaṃditaḥ |
taiḥ sarvai rājaśārdūlasyāśīrvādairanekaśaḥ || 29 ||
[Analyze grammar]

śrīmadviśveśvaro devo viśveṣāṃ jagatāṃ guruḥ |
kāśīnāthastute kuryātkumaterapavarjanam || 30 ||
[Analyze grammar]

naiḥśreyasīṃ ca saṃpattiṃ yo deyātsmaraṇādapi |
kāśīnāthaḥ sa te diśyājjñānaṃ malavivarjitam || 31 ||
[Analyze grammar]

yena puṇyena te prāptaṃ rājyaṃ prājyamakaṃṭakam |
tatpuṇyaśeṣatobhūyādviśvanāthe matistava || 32 ||
[Analyze grammar]

yasya prasādātsulabhamāyuḥ putrāṃbarāganāḥ |
samṛddhayaḥ svargamokṣau sa viśveśaḥ prasīdatu || 33 ||
[Analyze grammar]

nāmaśravaṇamātreṇa yasya viśveśiturvibhoḥ |
mahāpātakavicchedaḥ sa viśveśo'stu te hṛdi || 34 ||
[Analyze grammar]

tvaṃ vṛddhakālo bhūpālaḥ śrutvetyāśīḥ paraṃparām |
smariṣyasīdaṃ vṛttāṃtaṃ pulakāṃkavapustadā || 35 ||
[Analyze grammar]

ākāragopanaṃ kṛtvā tebhyo dattvā dhanaṃ bahu |
sumuhūrtamanuprāpya sute rājyaṃ vidhāya ca || 36 ||
[Analyze grammar]

anaṃgalekhayā rājñyā tataḥ kāśīṃ gamiṣyasi |
dattvā dānāni bhūrīṇi prīṇayitvā'rthino janān || 37 ||
[Analyze grammar]

svanāmnā tatra saṃsthāpya liṃgaṃ nirvāṇakāraṇam |
prāsādaṃ tatra kṛtvoccaistadagre kūpamuttamam || 38 ||
[Analyze grammar]

vidhāya vidhivattatra kalaśāropaṇādikam |
maṇimāṇikya cāṃpeya dukūlebhāśvagodhanam || 39 ||
[Analyze grammar]

mahādhvajapatākāśca cchatracāmaradarpaṇam |
devopakaraṇaṃ bhūri viśrāṇya śramavarjitaḥ || 40 ||
[Analyze grammar]

vratopavāsaniyamaiḥ parikṣīṇakalevaraḥ |
madhyāhne nirjane tatra drakṣyasyekaṃ tapodhanam || 41 ||
[Analyze grammar]

atīvajīrṇavapuṣaṃ paripiṃgajaṭānvitam |
mūrtimaṃtaṃmiva prāṃśuṃ dharmaṃ janamanoharam || 42 ||
[Analyze grammar]

bhāraṃ śarīrayaṣṭeśca dṛḍhayaṣṭyāṃ samarpya ca |
garbhāgārādviniṣkramyābhyāyāṃtaṃraṃgamaṃḍape || 43 ||
[Analyze grammar]

upaviśya samīpe te prakṣyatyevamanukramāt |
kosi tvaṃ kimihāsi tvaṃ dvitīya iva kastvayam || 44 ||
[Analyze grammar]

prāsādaḥ kāritaḥ kena jānāsyeṣa tato vada |
asya liṃgasya kiṃ nāma prāyo jāne na vārdhakāt || 45 ||
[Analyze grammar]

pṛṣṭastvamiti te nātha tadā vṛddha tapasvinā |
kathayiṣyasyahaṃ rājā vṛddhakāla iti śrutaḥ || 46 ||
[Analyze grammar]

dākṣiṇātya iha prāptastvetayā saha kāṃtayā |
dhyāyāmi liṃgametacca prārthayāmi na kiṃcana || 47 ||
[Analyze grammar]

prāsādasyāsya jaṭila svayaṃkārayitā śivaḥ |
viśeṣato'syaliṃgasya nāma no vedmi niścitam || 48 ||
[Analyze grammar]

iti śrutvā narapatervākyaṃprāha jaṭādharaḥ |
satyamuktaṃ tvayaikaṃ hi liṃganāma na vetsi yat || 49 ||
[Analyze grammar]

paśyeyaṃ tvāmahaṃ nityamupaviṣṭaṃ suniścalam |
śruto bhaviṣyati tava prāsādo yena kāritaḥ || 50 ||
[Analyze grammar]

mamāgre tatsamācakṣva yadi jānāsi tattvataḥ |
ākarṇyeti vacastasya punaḥ prāha bhavāniti || 51 ||
[Analyze grammar]

kartā kārayitā śaṃbhuḥ kimatathyaṃ bravīmyaham |
athavā ciṃtayā kiṃ me tapasvinnanayā vibho || 52 ||
[Analyze grammar]

iti tvayi sthite joṣaṃ sa punarvṛddhatāpasaḥ |
pipāsurasmi pānīyamānīyāśu prayaccha me || 53 ||
[Analyze grammar]

iti tena ca nunnastvaṃ vāryānīya ca kūpataḥ |
pāyayiṣyasi taṃ vṛddhaṃ tāpasaṃ tatkṣaṇācca saḥ || 54 ||
[Analyze grammar]

tadaṃbupānato bhūyātsupārvaṇa śaśiprabhaḥ |
taruṇo rūpasaṃpannaḥ kośonmuktorago yathā || 55 ||
[Analyze grammar]

jātāścaryeṇa bhavatā punarevābhyabhāṣi saḥ |
kaḥ prabhāvo hi bhagavanneṣa yena bhavānpunaḥ || 56 ||
[Analyze grammar]

parityajyātra jarasaṃ na vo bhrājasi sāṃpratam |
asti cedavakāśaste tato brūhi tapodhana || 57 ||
[Analyze grammar]

tapodhana uvāca |
vṛddhakālakṣitipate jāne tvāṃ sumahāmate |
imāmapi ca jāne'haṃ tava patnīṃ pativratām || 58 ||
[Analyze grammar]

janmano'smādiyaṃ rājannāsīdviprasya kanyakā |
turvasorvedavapuṣaḥ śubhācārā śubhānanā || 59 ||
[Analyze grammar]

tena dattā vivāhārthaṃ naidhruvāya mahātmane |
sa ca kālavaśaṃ prāpto naidhruvo'prāptayauvanaḥ || 60 ||
[Analyze grammar]

vaidhavyaṃ pālayaṃtyeṣā mṛtā'vaṃtyāṃ śubhavratā |
tena puṇyena saṃjātā pāṃḍyasya nṛpateḥ sutā || 61 ||
[Analyze grammar]

pariṇītā tvayā rājanpativrataratā sadā |
tvayā saheha saṃprāptā muktiṃ prāpsyatyanuttamām || 62 ||
[Analyze grammar]

ayodhyāyāmathāvaṃtyāṃ mathurāyāmathāpi vā |
dvāravatyāṃ ca kāṃcyāṃ vā māyāpuryāmatho nṛpa || 63 ||
[Analyze grammar]

api pātakino ye ca kālena nidhanaṃ gatāḥ |
te hi svargādihāgatya kāśyāṃ mokṣamavāpnuyuḥ || 64 ||
[Analyze grammar]

avaimi tvāmapi nṛpadvijo'bhūḥ pūrvajanmani |
māthuraḥ śivaśarmākhyo māyāpuryāṃ bhavānmṛtaḥ || 65 ||
[Analyze grammar]

tatpuṇyātprāpya vaikuṃṭhaṃ bhuktvā bhogānmanoramān |
tatpuṇyaśeṣātkṣitipo jātastvaṃ naṃdivardhane || 66 ||
[Analyze grammar]

vṛddhakālāvanīpāla tenaiva sukṛtena ca |
mokṣakṣetramidaṃ prāpto muktiṃ prāpsyasyanuttamām || 67 ||
[Analyze grammar]

anyacca śṛṇu rājeṃdra tvayā yatsamudīritam |
kartā kārayitā śaṃbhuḥ prāsādasyeti tatsphuṭam || 68 ||
[Analyze grammar]

sukṛtaṃ naiva satatamākhyātavyaṃ kadācana |
kṛtaṃ mayeti kathanātpuṇyaṃ kṣayati tatkṣaṇāt || 69 ||
[Analyze grammar]

tasmātsarvaprayatnena gopanīyaṃ nidhānavat |
sukṛtaṃ kīrtanādvyarthaṃ bhavedbhasmahutaṃ tathā || 70 ||
[Analyze grammar]

niścitaṃ viśvanāthena preritena tvayā'nagha |
kṛtaṃ hi kṛtakṛtyena prāsādādiha vedmyaham || 71 ||
[Analyze grammar]

vṛddhakāleśvaraṃ nāma liṃgametanmahīpate |
jānīhyanādisaṃsiddhaṃ nimittaṃ kiṃtu vai bhavān || 72 ||
[Analyze grammar]

darśanātsparśanāttasya pūjanācchravaṇānnateḥ |
vṛddhakāleśaliṃgasya sarvaṃ prāpnoti vāṃchitam || 73 ||
[Analyze grammar]

kūpaḥ kālodako nāma jarāvyādhivighātakṛt |
yadīya jalapānena mātuḥstanyamapānavān || 74 ||
[Analyze grammar]

kṛtakūpodakasnānaḥ kṛtaitalliṃgapūjanaḥ |
varṣeṇa siddhimāpnoti manobhilaṣitāṃ naraḥ || 75 ||
[Analyze grammar]

na kuṣṭhaṃ na ca visphoṭā naraṃghā na vicarcikā |
pītātspṛṣṭātpratiṣṭhaṃti kaphaḥ kālatamodakāt || 76 ||
[Analyze grammar]

nāgnimāṃdyaṃ naiva śūlaṃ na meho na pravāhikā |
na mūtrakṛcchraṃ nā pāmā pānāyasyāsya sevanāt || 77 ||
[Analyze grammar]

bhūtajvarāśca ye kecidye kecidviṣamajvarāḥ |
te kṣipramupaśāmyaṃti hyetatkūpodasevanāt || 78 ||
[Analyze grammar]

tavāgrato mama jarā palitaṃ ca yathāvidhi |
etatkūpodapānena kṣaṇānnaṣṭaṃ navo'bhavam || 79 ||
[Analyze grammar]

vṛddhakāleśvare liṃge sevitena daridratā |
nopasargā na vā rogā na pāpaṃ nāghajaṃ phalam || 80 ||
[Analyze grammar]

uttare kṛttivāsasya vārāṇasyāṃ prayatnataḥ |
vṛddhakāleśvaraṃ liṃgaṃ draṣṭavyaṃ siddhikāmukaiḥ || 81 ||
[Analyze grammar]

ityuktvā taṃ mahīpālaṃ haste dhṛtvā tapodhanaḥ |
sānaṃgalekhā rājñīkaṃ tasmiṃlliṃge layaṃ yayau || 82 ||
[Analyze grammar]

mahākāla mahākāla mahākāleti kīrtanāt |
śatadhā mucyate pāpairnātra kāryā vicāraṇā || 83 ||
[Analyze grammar]

itthaṃ bhavitrī te muktiḥ kaiṭabhārātidarśanāt |
bhogānbhuktvā bahuvidhānvaikuṃṭha nagare śubhe || 84 ||
[Analyze grammar]

iti saṃhṛṣṭatanūruhaḥ sa vipro bhagavattadgaṇavaktrato niśamya |
svamudarkamathārkakoṭiramyaṃ harilokaṃ parilokayāṃcakāra || 85 ||
[Analyze grammar]

maitrāvaruṇiruvāca |
lopāmudre sa vipreṃdro bhogānbhuktvā manoramān |
māyāpuryāṃ kṛtaprāṇatyāga puṇyabalena ca || 86 ||
[Analyze grammar]

vaikuṃṭhalokādāgatya pattane naṃdivardhane |
bhaumāni bhuktvā saukhyāni putrānutpādya suṃdarān || 87 ||
[Analyze grammar]

teṣu rājyaṃ vinikṣipya prāpya vārāṇasīṃ purīm |
viśveśvaraṃ samārādhya nirvāṇapadamīyivān || 88 ||
[Analyze grammar]

etatpuṇyatamākhyānaṃ viprasya śivaśarmaṇaḥ |
śrutvā pāpavinirmukto jñānaṃ paramamṛcchati || 89 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvāddhe śivaśarmanirvāṇaprāpaṇaṃ nāma caturviṃśodhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: