Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
sūrya ātmāsya jagatastasthuṣastamasoripuḥ |
udiyāyodayagirau śuciprasṛmaraiḥ karaiḥ || 1 ||
[Analyze grammar]

saṃvardhayansatāṃ dharmāntyakkurvaṃstāmasīṃ sthitim |
padminīṃ bodhayaṃstviṣṭāṃ rātrau mukulitānanām || 2 ||
[Analyze grammar]

havyaṃ kavyaṃ bhūtabaliṃ devādīnāṃ pravartayan |
prāhṇāparāhṇamadhyāhna kriyākālaṃ vijṛṃbhayan || 3 ||
[Analyze grammar]

asatāṃ hṛdi vaktreṣu nirdiśaṃstamasaḥ sthitim |
yāminīkālakalitaṃ jagadujjīvayanpunaḥ || 4 ||
[Analyze grammar]

yasminnabhyudite jātaḥ samyakpuṇyajanodayaḥ |
aho paropakaraṇaṃ sadyaḥ phalati neti cet || 5 ||
[Analyze grammar]

sāyamastamitaḥ prātaḥ kathaṃ jīvedraviḥ punaḥ |
sānurāgakarasparśaiḥ prācīmāśvāsya khaṃḍitām || 6 ||
[Analyze grammar]

yāmaṃ bhuktvā tathāgneyīṃ jvalaṃtīṃ virahādiva |
lavaṃgailāmṛgamadacaṃdracaṃdanacarcitāma || 7 ||
[Analyze grammar]

tāṃbūlīrāgaraktauṣṭhīṃ drākṣāstabakasustanīm |
lavalīvallidorvallī kaṃko lī pallavāṃgulim || 8 ||
[Analyze grammar]

malayānila niḥśvāsāṃ kṣīrodakavarāṃbarām |
trikūṭasvarṇaratnāṃgīṃ suvelādri nitaṃbinīma || 9 ||
[Analyze grammar]

kāverīgautamījaṃghāṃ colacolāṃ śukāvṛtām |
sahyadarduravakṣojāṃ kāṃtīkāṃcīvibhūṣaṇāma || 10 ||
[Analyze grammar]

sukomalamahārāṣṭrīvāgvilāsamanoharām |
adyāpi na mahālakṣmīryā vimuṃcati sadguṇām || 11 ||
[Analyze grammar]

sudakṣadakṣiṇāmāśāmāśānāthaḥ pratasthivān |
kramataḥ sarvamarvanto helayā helikasya kham || 12 ||
[Analyze grammar]

na śekuragrato gaṃtuṃ tato'nūrurvyajijñapat || 13 ||
[Analyze grammar]

anūruruvāca |
bhāno mānonnato vindhyo niddhyaya gaganaṃ sthitaḥ |
spardhate meruṇāprepsu stvaddattāṃ tu pradakṣiṇām || 14 ||
[Analyze grammar]

anrūruvākyamākarṇya savitā hṛdyacintayat |
aho gaganamārgopi rudhyate cātivismayaḥ || 15 ||
[Analyze grammar]

vyāsa uvāca |
sūraḥ śūropi kiṃ kuryātprāṃtare vartmanisthitaḥ |
tvarāvānapi ko ruddhaṃ māgarmeko vilaṃghayet || 16 ||
[Analyze grammar]

gṛhyatrāpratyūṣṭeḥ kṣaṇaṃ nāvatiṣṭhati |
śūnyamārge niruddhaḥ sa kiṃkarotu vidhirbalī || 17 ||
[Analyze grammar]

yojanānāṃ sahasre dve dve śate dve ca yojane |
yojanasya nimeṣārdhādyāti sopi ciraṃ sthitaḥ || 18 ||
[Analyze grammar]

gate bahutithekāle prācyaudīcyāṃ bhṛśārditāḥ |
caṇḍaraśmeḥ karavrātapātasantāpatāpitāḥ || 19 ||
[Analyze grammar]

pāścātyā dakṣiṇātyāśca nidrāmudritalocanāḥ |
śayitā eva vīkṣante satāragrahamaṃbaram || 20 ||
[Analyze grammar]

ahonāhaskarābhāvānniśānaivā'niśākarāt |
astaṃgatarkṣānnabhasaḥ kaḥ kālastvepa nekṣyate || 21 ||
[Analyze grammar]

brahmāṃḍaṃ kimakāṃḍe vai layameṣyati tatkatham |
parāpataṃti nādyāpi pārāvārā itastataḥ || 22 ||
[Analyze grammar]

svāhāsvadhāvaṣaṭkāravarjite jagatītale |
paṃcayajñakriyālopāccakaṃpe bhuvanatrayam || 23 ||
[Analyze grammar]

sūryodayātpravartaṃte yajñādyāḥ sakalāḥ kriyāḥ |
tābhiryajñabhujāṃtṛptiḥ savitā tatra kāraṇam || 24 ||
[Analyze grammar]

citraguptādayaḥ sarve kālaṃ jānaṃti sūryataḥ |
sthitisargavisargāṇāṃ kāraṇaṃ kevalaṃ raviḥ || 25 ||
[Analyze grammar]

tatsūryasya gatistaṃbhātstaṃbhitaṃ bhuvanatrayam |
yadyatratatsthitaṃ tatra citranyastamivā khilam || 26 ||
[Analyze grammar]

ekatastimirānnaiśādekatastu divātapāt |
bahūnāṃ pralayo jātaḥ kāṃdiśīkamabhūjjagat || 27 ||
[Analyze grammar]

iti vyākulite loke surāsuranarorage |
āḥkimetadakāṃḍebhūdrurudurdudruvuḥ prajāḥ || 28 ||
[Analyze grammar]

tataḥ sarve samālokya brahmāṇaṃ śaraṇaṃ yayuḥ |
stuvaṃto vividhaiḥ stotrai rakṣarakṣeti cābruvan || 29 ||
[Analyze grammar]

devā ūcuḥ |
namo hiraṇyarūpāya brahmaṇe brahmarūpiṇe |
avijñātasvarūpāya kaivalyāyāmṛtāya ca || 30 ||
[Analyze grammar]

yanna devā vijānaṃti mano yatrāpi kuṃṭhitam |
na yatra vākprasarati namastasmai cidātmane || 31 ||
[Analyze grammar]

yogino yaṃ hṛdākāśe praṇidhānena niścalāḥ |
jyotīrūpaṃ prapaśyaṃti tasmai śrībrahmaṇe namaḥ || 32 ||
[Analyze grammar]

kālātparāya kālāya svecchayāpuruṣāya ca |
guṇatraya svarūpāya namaḥ prakṛtirūpiṇe || 33 ||
[Analyze grammar]

viṣṇave sattvarūpāya rajorūpāya vedhase |
tamase rudrarūpāya sthitisargāṃtakāriṇe || 34 ||
[Analyze grammar]

namo buddhisvarūpāya tridhāhaṃkṛtaye namaḥ |
paṃcatanmātra rūpāya paṃcakarmedriyātmane || 35 ||
[Analyze grammar]

namo manaḥsvarūpāya paṃcabuddhīṃdriyātmane |
kṣityādi paṃcarūpāya namaste viṣayātmane || 35 ||
[Analyze grammar]

namo brahmāṃḍarūpāya tadaṃtarvartine namaḥ |
arvācīnaparācī na viśvarūpāya te namaḥ || 37 ||
[Analyze grammar]

anityanityarūpāya sadasatpataye namaḥ |
samastabhaktakṛpayā svecchāviṣkṛtavigraha || 36 ||
[Analyze grammar]

tava niḥśvasitaṃ vedāstava sve dokhilaṃ jagat |
viśvā bhūtāni te pādaḥ śīrṣṇo dyauḥ samavartata || 39 ||
[Analyze grammar]

nābhyā āsīdaṃtarikṣaṃ lomāni ca vanaspatiḥ |
candramā manaso jātaścakṣoḥ sūryastava prabho || 40 ||
[Analyze grammar]

tvameva sarvaṃ tvayi deva sarvaṃ stotā stutiḥ stavya iha tvameva |
īśa tvayā'vāsyamidaṃ hi sarvaṃ namostu bhūyopi namo namaste || 41 ||
[Analyze grammar]

iti stutvā vidhiṃ devā nipeturdaṃḍavatkṣitau |
parituṣṭastadā brahmā pratyuvāca divaukasaḥ || 42 ||
[Analyze grammar]

brahmovāca |
yathārthayā'nayā stutyā tuṣṭosmi praṇatāḥ surāḥ |
uttiṣṭhata prasannosmi vṛṇudhvaṃ varamuttamam || 43 ||
[Analyze grammar]

yaḥ stoṣyatyanayā stutyā śraddhāvānpratyahaṃ śuciḥ |
māṃ vā haraṃ vā viṣṇuṃ vā tasya tuṣṭāḥ sadā vayam || 44 ||
[Analyze grammar]

dāsyāmaḥ sakalānkāmānputrānpautrānpaśūnvasu |
saubhāgyamāyurārogyaṃ nirbhayatvaṃ raṇe jayam || 45 ||
[Analyze grammar]

aihikāmuṣmikānbhogānapavargaṃ tathā'kṣayam |
yadyadiṣṭatamaṃ tasya tattatsarvaṃ bhaviṣyati || 46 ||
[Analyze grammar]

tasmātsarvaprayatnena paṭhitavyaḥ stavottamaḥ |
abhīṣṭada iti khyātaḥ stavoyaṃ sarvasiddhidaḥ || 47 ||
[Analyze grammar]

punaḥ provāca tānvedhāḥ praṇipatyotthitānsurān |
svasthāstiṣṭhata bho yūyaṃ kimatrāpi samākulāḥ || 48 ||
[Analyze grammar]

ete vedā mūrtidharā imā vidyāstathākhilāḥ |
sadakṣiṇā amī yajñāḥ satyaṃ dharmastapo damaḥ || 49 ||
[Analyze grammar]

brahmacaryamidaṃ caiṣā karuṇā bhāratītviyam |
śrutismṛtītihāsārtha caritārthā amījanāḥ || 50 ||
[Analyze grammar]

neha krodho na mātsaryaṃ lobhaḥ kāmo'dhṛtirbhayam |
hiṃsā kuṭilatā garvo niṃdāsūyā'śuciḥ kvacit || 51 ||
[Analyze grammar]

ye brāhmaṇā brahmaratāstaponiṣṭhāstapodhanāḥ |
māsopavāsaṣaṇmāsacāturmāsyādi sadvratāḥ || 52 ||
[Analyze grammar]

pātivratyaratā nāryo ye cānye brahmacāriṇaḥ |
te cāmīpaśyata surā ye ṣaṃḍhāḥ parayoṣiti || 53 ||
[Analyze grammar]

mātāpitroramī bhaktā amī gograhaṇe hatāḥ |
vrate dāne jape yajñe svādhyāye dvijatarpaṇe || 54 ||
[Analyze grammar]

tīrthe tapasyupakṛtau sadācārādikarmaṇi |
phalābhilāṣiṇībuddhirna yeṣāṃ te janā amī || 55 ||
[Analyze grammar]

gāyatrī jāpyaniratā agnihotra parāyaṇāḥ |
dvimukhī go pradātāraḥ kapilādāna tatparāḥ || 56 ||
[Analyze grammar]

nispṛhāḥ somapā ye vai dvijapādodapāśca ye |
mṛtāḥ sārasvate tīrthe dvijaśuśrūṣakāśca ye || 57 ||
[Analyze grammar]

pratigrahe samarthā hi ye pratigrahavarjitāḥ |
ta ete matpriyā viprāstyaktatīrtha pratigrahāḥ || 58 ||
[Analyze grammar]

prayāge māgha māso yairuṣaḥ snāto'malātmabhiḥ |
makarasthe ravau śuddhāsta ime sūryavarcasaḥ || 59 ||
[Analyze grammar]

vārāṇasyāṃ pāṃcanade tryahaṃ snātāstu kārtike |
amī te śuddhavapuṣaḥ puṇyabhājotinirmalāḥ || 60 ||
[Analyze grammar]

snātvā tu maṇikarṇikyāṃ prīṇitā brāhmaṇā dhanaiḥ |
ta ete sarvabhogāḍhyāḥ kalpaṃ sthāsyaṃti matpure || 61 ||
[Analyze grammar]

tataḥ kāśīṃ samāsādya tena puṇyena noditāḥ |
viśveśvaraprasādena mokṣameṣyaṃtyasaṃśayam || 62 ||
[Analyze grammar]

avimukte kṛtaṃ karma yadalpamapi mānavaiḥ |
śreyorūpaṃ tadvipāko mokṣo janmāṃtareṣvapi || 63 ||
[Analyze grammar]

aho vaiśveśvare kṣetre maraṇādapinobhayam |
yatra sarve pratīkṣaṃte mṛtyuṃ priyamivāti thim || 64 ||
[Analyze grammar]

brāhmaṇebhyaḥ kurukṣetre yairdattaṃ vasu nirmalam |
nirmalāṃgāsta ete vai tiṣṭhaṃti mama saṃnidhā || 65 ||
[Analyze grammar]

pitāmahaṃ samāsādya gayāyāṃ yaiḥ pitāmahāḥ |
tarpitā brāhmaṇamukhe teṣāmete pitāmahāḥ || 66 ||
[Analyze grammar]

na snānena na dānena na japena na pūjayā |
mallokaḥ prāpyate devāḥ prāpyate dvija tarpaṇāt || 67 ||
[Analyze grammar]

sopaskarāṇiveśmānimu salolūkhalādibhiḥ |
yairdattāni saśayyāni teṣāṃ harmyāṇyamūni vai || 68 ||
[Analyze grammar]

brahmaśālāṃ kārayaṃti vedamadhyāpayaṃti ca |
vidyādānaṃ ca ye kuryuḥ purāṇaṃ śrāvayaṃti ca || 69 ||
[Analyze grammar]

purāṇāni ca ye dadyuḥ pustakāni dadatyapi |
dharmaśāstrāṇi ye dadyusteṣāṃ vāsotra me pure || 70 ||
[Analyze grammar]

yajñārthaṃ ca vivāhārthaṃ vratārthaṃ brāhmaṇāya vai |
akhaṃḍaṃ vasu ye dadyustetra syurvasuvarcasaḥ || 71 ||
[Analyze grammar]

ārogyaśālāṃ yaḥ kuryādvaidyapoṣaṇatatparaḥ |
ākalpamatra vasati sarvabhoga samanvitaḥ || 72 ||
[Analyze grammar]

muktī kurvaṃti tīrthāni ye ca duṣṭāvarodhataḥ |
mamāvarodhe te mānyā aurasāstanayā iva || 73 ||
[Analyze grammar]

viṣṇorvāmamavāśaṃbhorbrāhmaṇā eva supriyāḥ |
teṣāṃ mūrtyā vayaṃ sākṣādvicarāmo mahītale || 74 ||
[Analyze grammar]

brāhmaṇāścaiva gāvaśca kulamekaṃ dvidhākṛtam |
ekatra maṃtrāstiṣṭhaṃti havirekatra tiṣṭhati || 75 ||
[Analyze grammar]

brāhmaṇā jaṃgamaṃ tīrthaṃ nirmitaṃ sārvabhaumikam |
yeṣāṃ vākyodakenaiva śuddhyaṃti malinā janāḥ || 76 ||
[Analyze grammar]

gāvaḥ pavitramatulaṃ gāvo maṃgalamuttamam |
yāsāṃ khurotthito reṇurgaṃgāvārisamo bhavet || 77 ||
[Analyze grammar]

śṛṃgāgre sarvatīrthāni khurāgre sarva parvatāḥ |
śṛṃgayoraṃtare yasyāḥ sākṣādgaurīmaheśvarī || 78 ||
[Analyze grammar]

dīyamānāṃ ca gāṃ dṛṣṭvā nṛtyaṃti prapitāmahāḥ |
prīyaṃte ṛṣayaḥ sarve tuṣyāmo daivataiḥ saha || 79 ||
[Analyze grammar]

rorūyaṃte ca pāpāni dāridryaṃ vyādhibhiḥ saha |
dhātryaḥ sarvasya lokasya gāvo māteva sarvathā || 80 ||
[Analyze grammar]

gavāṃ stutvā namaskṛtya kṛtvā caiva pra dakṣiṇām |
pradakṣiṇīkṛtātena saptadvīpā vasuṃdharā || 81 ||
[Analyze grammar]

yā lakṣmīḥ savarbhūtānāṃ yā deveṣu vyavasthitā |
dhenurūpeṇa sā devī mama pāpaṃ vyapohatu || 82 ||
[Analyze grammar]

viṣṇorvakṣasi yā lakṣmīḥ svāhā caiva vibhāvasoḥ |
svadhā yā pitṛmukhyānāṃ sā dhenurvaradā sadā || 83 ||
[Analyze grammar]

gomayaṃ yamunā sākṣādgomūtraṃ narmadā śubhā |
gaṃgā kṣīraṃ tu yāsāṃ vai kiṃ pavitramataḥ param || 84 ||
[Analyze grammar]

gavāmaṃgeṣu tiṣṭhaṃti bhuvanāni caturdaśa |
yasmāttasmācchivaṃ me syādihaloke paratra ca || 85 ||
[Analyze grammar]

iti maṃtraṃ samuccārya dhenūrvādhenu meva vā |
yo dadyāddvijavaryāya sa sarvebhyo viśiṣyate || 86 ||
[Analyze grammar]

mayā ca viṣṇunā sārdhaṃ śivena ca maharṣibhiḥ |
vicārya goguṇānnityaṃ prārthaneti vidhīyate || 87 ||
[Analyze grammar]

gāvo me purataḥ saṃtu gāvo me saṃtu pṛṣṭhataḥ |
gāvo me hṛdaye saṃtu gavāṃ madhye vasāmyaham || 88 ||
[Analyze grammar]

nīrājayati yoṃgāni gavāṃ pucchena bhāgyavān |
alakṣmīḥ kalaho rogāstasyāṃgādyāṃti dūrataḥ || 89 ||
[Analyze grammar]

gobhirvipraśca vedaiśca satībhiḥ satyavādibhiḥ |
alubdhairdā naśīlaiśca saptabhirdhāryate mahī || 90 ||
[Analyze grammar]

mama lokātparoloko vaikuṃṭha iti gīyate |
tasyopariṣṭātkaumāra umālokastataḥ param || 91 ||
[Analyze grammar]

śivalokastadupari golo kastatsamīpataḥ |
gomātaraḥ suśīlādyāstatra saṃti śivapriyāḥ || 92 ||
[Analyze grammar]

gavāṃ śuśrūrūṣakāye ca gopradāye ca mānavāḥ |
eṣāmanyatame loke te syuḥ sarvasamṛddhayaḥ || 93 ||
[Analyze grammar]

yatra kṣīravahā nadyo yatra pāyasa kardamāḥ |
na jarā bādhate yatra tatra gacchaṃti gopradāḥ || 94 ||
[Analyze grammar]

śrutismṛtipurāṇajñā brāhmaṇāḥ parikīrtitāḥ |
taduktācāracaraṇā itare nāmadhārakāḥ || 95 ||
[Analyze grammar]

śrutismṛtī tu netre dve purāṇaṃ hṛdayaṃ smṛtam |
śrutismṛtibhyāṃ hīnoṃdhaḥ kāṇaḥ syādekayā vinā |
purāṇahīnāddhṛcchūnyātkāṇāṃdhāvapi tau varau |
śrutismṛtyuditodharmaḥ purāṇe parigīyate || 97 ||
[Analyze grammar]

tadbāhmaṇāya gordeyā sarvatra sukhamicchatā |
na deyā dvijamātrāya dātāraṃ sopyadho nayet || 98 ||
[Analyze grammar]

yasya dharme'sti jijñāsā yasya pāpādbhayaṃ mahat |
śrotavyāni purāṇāni dhamarmūlāni tena vai || 99 ||
[Analyze grammar]

caturdaśasu vidyāsu purāṇaṃ dīpa uttamaḥ |
aṃdhopi na tadā lokātsaṃsārābdhau kvacitpatet || 100 ||
[Analyze grammar]

śrotavyāni purāṇāni vastavyaṃ jāhnavī taṭe |
tarpaṇīyā dvijā nityaṃ mamalokepsubhiḥ sadā || 1 ||
[Analyze grammar]

ityuddeśānmayākhyātā satyalokavyavasthitiḥ |
abhayaṃ yadbhayārtānāṃ na bhetavyaṃ ca he surāḥ || 2 ||
[Analyze grammar]

spardhate meruṇā viṃdhyo bradhnādhva parirodhakṛta |
tadarthamāgatā yūyaṃ tadupāyaṃ diśāmi vaḥ || 3 ||
[Analyze grammar]

astyagastyastapyamānastapa ugraṃ mahātapāḥ |
maitrāvaruṇirādhāya cittaṃ viśveśvare vibhau || 4 ||
[Analyze grammar]

avimuktamahākṣetre sarveṣāṃ muktihetuke |
tārakasyopadeśārthaṃ viśveśā'dhiṣṭhite svayam || 5 ||
[Analyze grammar]

yācadhvaṃ tatra gatvā taṃ sa vaḥ kāryaṃ vidhāsyati |
tenaikadāvitā lokā vātāpīlvalabhakṣaṇāt || 6 ||
[Analyze grammar]

atimitraṃ tatra tejo mitrāvaruṇaje munau |
tadāprabhṛti lokeṣu kogastyānnaiva bibhyati || 7 ||
[Analyze grammar]

ityuktvāṃtardadhe vedhāstepi pramuditānanāḥ |
devāḥ parasparaṃ procurahodhanya tamā vayam || 8 ||
[Analyze grammar]

prasaṃgatopi draṣṭavyau kāśīkāśīpatī śivau || |
aho ahobhirbahubhiḥ phalito no manorathaḥ || 9 ||
[Analyze grammar]

utphullapadmanayanā nirmitāḥ sukṛtārthinaḥ |
tāveva caraṇau dhanyau kāśīmabhiprayāyinau || 110 ||
[Analyze grammar]

yeyaṃ kathā śrutāsmābhirvedhasā samudīritā |
tasyāḥ śravaṇajātpuṇyātprāpnumastvadya kāśikām || 11 ||
[Analyze grammar]

ekā kriyā dvyarthakarī prāpyate puṇyagauravāt |
evaṃ vadaṃto hṛṣṭāsyāḥ surāḥ kāśīṃ samāyayuḥ || 12 ||
[Analyze grammar]

vyāsa uvāca |
idaṃ puṇyatamākhyānaṃ ye śroṣyaṃtīha mānavāḥ |
vidhūya sarvapāpāni putradārasamanvitāḥ || 13 ||
[Analyze grammar]

iha vaṃśaṃ paristhāpya bhuktvā sarva sukhāni ca |
satyaloke ciraṃ sthitvā tato yāsyaṃti śāśvatam || 114 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇe ekāśītisāhasyāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārdhe satyalokavarṇanaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: