Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīgaṇeśāya namaḥ |
taṃ manmahe maheśānaṃ maheśānapriyārbhakam |
gaṇeśānaṃ karigaṇeśānānanamanāmayam || 1 ||
[Analyze grammar]

bhūmiṣṭhāpi na yātrabhūstridivatopyuccairadhaḥsthāpi yā yā baddhā bhuvi muktidāsyuramṛtaṃ yasyāṃ mṛtā jaṃtavaḥ |
yā nityaṃ trijagatpavitrataṭinī tīre suraiḥ sevyate sā kāśī tripurārirājanagarī pāyādapāyājjagat || 2 ||
[Analyze grammar]

namastasmai maheśāya yasya saṃdhyāttrayacchalāt |
yātāyātaṃ prakurvaṃti trijagatpatayo'niśam || 3 ||
[Analyze grammar]

aṣṭādaśapurāṇānāṃ karttā satyavatīsutaḥ |
sūtāgre kathayāmāsa kathāṃ pāpāpanodinīm || 4 ||
[Analyze grammar]

śrīvyāsa uvāca |
kadācinnāradaḥ śrīmānsnātvā śrīnarmadāṃbhasi |
śrīmadoṃkāramabhyarcya sarvadaṃ sarvadehinām || 5 ||
[Analyze grammar]

vrajanvilokayāṃcakre puroviṃdhyaṃ dharādharam |
saṃsāratāpasaṃhāri revāvāripariṣkṛtam || 6 ||
[Analyze grammar]

dvairūpyeṇāpi kurvaṃtaṃ sthāvareṇa careṇa ca |
sābhikhyena yathārthākhyāmuccairvasu matīmimām || 7 ||
[Analyze grammar]

rasālayaṃ rasālaistairaśokaiḥ śokahāriṇām |
tālaistamālerhiṃtālaiḥ sālaiḥ sarvatraśālitam || 8 ||
[Analyze grammar]

khapuraiḥ khapurākāraṃ śrīphalaṃ śrīphalaiḥ kila |
guruśriyaṃtvagurubhiḥ kapipiṃgaṃ kapitthakaiḥ || 9 ||
[Analyze grammar]

vanaśriyaḥ kucākārairlakucaiśca manoharam |
sudhāphalasamāraṃbhi raṃbhābhiḥ paribhāsitam || 10 ||
[Analyze grammar]

suraṃgaiścāpi nāraṃgairaṃgamaṃḍapavacchiyaḥ |
vānīraiścāpi jaṃbīrairbījapūraiḥ prapūritam || 11 ||
[Analyze grammar]

anilālola kaṃkola vallīhallī sakāyitam |
lavalīlavalīlābhirlāsyalīlālayaṃ kila || 12 ||
[Analyze grammar]

maṃdāṃdolitakarpūra kadalīdala saṃjñayā |
viśramāya śramāpannānāhūyaṃtamivādhvagān || 13 ||
[Analyze grammar]

punnāgamiva punnāgapallavaiḥkarapallavaiḥ |
kalayaṃtamivā'lolairmallikāstabakastanam || 14 ||
[Analyze grammar]

vidīrṇadāḍimaiḥ svāṃtaṃ darśayaṃtaṃ tu rāgavat |
mādhavīṃ dhavarūpeṇa śliṣyaṃtamiva kānane || 15 ||
[Analyze grammar]

uduṃbarairaṃbaragairanaṃtaphalamālitaiḥ |
brahmāṃḍakoṭīrbibhraṃtamanaṃtamiva sarvataḥ || 16 ||
[Analyze grammar]

panasairvanāsābhaiḥ śukanāsaiḥ palāśakaiḥ |
palāśanādvirahiṇāṃ patratyaktairivāvṛtam || 17 ||
[Analyze grammar]

kadaṃbavādino nīpāndṛṣṭvā kaṃṭakitairiva |
samaṃtato bhrājamānaṃ kadaṃbakakadaṃbakaiḥ || 18 ||
[Analyze grammar]

namerubhiśca merūccaśikharairiva rājitam |
rājādanaiśca madanaiḥ sadanairiva kāminām || 19 ||
[Analyze grammar]

taṭetaṭepaṭuvaṭairuccaiḥpaṭakuṭī vṛtam |
kuṭajastabakairbhāṃtamadhiṣṭhitabakairiva || 20 ||
[Analyze grammar]

karamardaiḥ karīraiśca karajaiścakaraṃbakaiḥ |
sahasrakaravadbhāṃtamarthipratyudgataiḥ karaiḥ || 21 ||
[Analyze grammar]

nīrājitamivoddīpairājacaṃpakakorakaiḥ |
sapuṣpaśālmalībhiśca jitapadmākaraśriyam || 22 ||
[Analyze grammar]

kvaciccaladalairuccaiḥ kvacitkāṃcanaketakaiḥ |
kṛtamālairna ktamālaiḥ śobhamānaṃ kvacitkvacit || 23 ||
[Analyze grammar]

karkaṃdhu baṃdhujīvaiśca putrajīvairvirājitam |
satiṃdukeṃgudībhiśca karuṇaiḥkaruṇālayam || 24 ||
[Analyze grammar]

galanmadhū kakusumairdharārūpadharaṃharam |
svahastamuktamuktābhirarcayaṃtamivāniśam || 25 ||
[Analyze grammar]

sarjārjunāṃjanairbījairvyajanairvījyamānavat |
nārikelaiḥ sakharjūrairdhṛtacchatramivāṃbare || 26 ||
[Analyze grammar]

amaṃdaiḥ picumaṃdaiśca maṃdāraiḥ kovidārakaiḥ |
pāṭalātiṃtiṇīghoṃṭāśākhoṭaiḥ karahāṭakaiḥ || 27 ||
[Analyze grammar]

uddaṃḍaiścāpi śehuṃḍaireraṃḍairguḍapuṣpakaiḥ |
bakulaistilakaiścaiva tilakāṃkitamastakam || 28 ||
[Analyze grammar]

akṣaiḥ plakṣaiḥ śallakībhirdevadāruharidrumaiḥ |
sadāphalasadāpuṣpa vṛkṣavallīvirājitam || 29 ||
[Analyze grammar]

elālavaṃga maricakuluṃ janavanāvṛtam |
jaṃbvāmrātakabhallātaśeluśrīparṇivarṇitam || 30 ||
[Analyze grammar]

śākaśaṃkhavanairamyaṃ cadanairaktacaṃdanaiḥ |
harītakīkarṇikāra dhātrīvanavibhūṣaṇam || 31 ||
[Analyze grammar]

drākṣāvallīnāgavallīkaṇāvallīśatāvṛtam |
mallikāyūthikākuṃdama dayaṃtī sugaṃdhinam || 32 ||
[Analyze grammar]

bhramadbhramaramālābhirmālatībhiralaṃkṛtam |
alicchalāgataṃkṛṣṇaṃ gopīraṃtumanekaśaḥ || 33 ||
[Analyze grammar]

nānāmṛgagaṇākīrṇaṃ nānāpakṣivināditam |
nānāsaritsaraḥ srotaḥ palvalaiḥ parito vṛtam || 34 ||
[Analyze grammar]

tucchaśriyaḥ svargabhūmīḥ parihāyāgatairiva |
nānāsuranikāyaiśca viṣvagbhogecchayoṣitam || 35 ||
[Analyze grammar]

utsṛjaṃtamivārghyaṃ vai patrapuṣpairitastataḥ |
kekikekāravairdūrātkurvaṃtaṃ svāgataṃ kila || 36 ||
[Analyze grammar]

atha sūryaśatābhāsaṃ nabhasi dyotitāṃbaram |
nāradaṃ dṛṣṭavāñchailo dūrātpratyujjagāma tam || 37 ||
[Analyze grammar]

brahmasūnuvapustejo dūrīkṛtadarītamāḥ |
tamāgacchaṃtamālokya mānasaṃ tama ujjahau || 38 ||
[Analyze grammar]

brahmatejaḥsamudbhūta sādhvasaḥ sādhusa tkriyaḥ |
kaṭhinopi parityajya dhatte mṛdulatāṃ kila || 39 ||
[Analyze grammar]

dṛṣṭvā mṛdulatāṃ tasya dvairūpyepi sa nāradaḥ |
mumude sutarāṃ saṃtaḥ praśrayagrāhyamānasāḥ || 40 ||
[Analyze grammar]

gṛhānāyāṃtamālokya guruṃvā'gurumeva vā |
yo'gururnamratāṃ dhatte sa gururna gururguruḥ || 41 ||
[Analyze grammar]

taṃ pratyuccaiḥ śirāḥsopi vinamratarakaṃdharaḥ |
śailastvilāmilanmauliḥ praṇanāma mahāmunim || 42 ||
[Analyze grammar]

tamutthāpya karāgrābhyāmāśīrbhirabhinaṃdya ca |
taduddiṣṭāsanaṃ bheje manasopi samucchritam || 43 ||
[Analyze grammar]

sa dadhnāmadhunājyena nīrārdrākṣatadūrva yā |
tilaiḥ kuśaiḥ prasūnaistamaṣṭāṃgārghyairapūjayat || 44 ||
[Analyze grammar]

gṛhītārghyaṃkila śrāṃtaṃ pādasaṃvāhanādibhiḥ |
gataśramamathālokya babhāṣe 'vanato giriḥ || 45 ||
[Analyze grammar]

adya sadyaḥ parihṛtaṃ tvadaṃghrirajasārajaḥ |
tvadaṃgasaṃgimahasā sahasā'pyāṃtaraṃtamaḥ || 46 ||
[Analyze grammar]

saphalardhirahaṃ cādya sudivādyaca me mune |
prākkṛtaiḥ sukṛtairadya phalitaṃ me cirārjitaiḥ || 47 ||
[Analyze grammar]

dharādharatvaṃ kuliṣumānyaṃ me'dya bhaviṣyati |
iti śrutvā tadā kiṃciducchusya sthitavānmuniḥ || 48 ||
[Analyze grammar]

punarūce kulivaraḥ saṃbhramāpa nnamānasaḥ |
ucchvāsakāraṇaṃ brahmanbrūhi sarvārthakovida || 49 ||
[Analyze grammar]

adṛṣṭaṃ tava nodṛṣṭaṃ yadiṣṭaṃviṣṭapatraye |
anukrośotra mayiceducyatāṃ praṇatosmyaham || 50 ||
[Analyze grammar]

tvadāgamanajānandasaṃdohairme durāravaḥ |
alaṃ na vaktumasakṛttathāpyekaṃ vadāmyaham || 51 ||
[Analyze grammar]

dharādharaṇasāmarthyaṃ mervādau pūrvapūruṣaiḥ |
varṇyate samudāyāttadahameko dadhe dharām || 52 ||
[Analyze grammar]

gaurīgurutvāddhimavānādipatyācca bhūbhṛtām |
saṃbaṃdhitvātpaśupateḥ sa eko mānyabhṛtsatām || 53 ||
[Analyze grammar]

nameruḥ svarṇapūrṇatvādratnasānutayāthavā |
surasadmatayāvāpi kvāpi mānyo mato mama || 54 ||
[Analyze grammar]

paraṃ śataṃ na kiṃśailā ilākalanakelayaḥ |
iha saṃti satāṃ mānyā mānyāste tu svabhūmiṣu || 55 ||
[Analyze grammar]

mandehadehasaṃdehādudayaikadayāśritaḥ |
niṣadho nauṣadhidharo'pyastopyastamitaprabhaḥ || 56 ||
[Analyze grammar]

nīlaśca nīlīnilayo mandaro mandalocanaḥ |
sarpālayaḥ samalayo rāyaṃ nāvaiti raivataḥ || 57 ||
[Analyze grammar]

hemakūṭatrikūṭādyāḥ kūṭottarapadāstute |
kiṣkiṃdhakrauṃcasahyādyā bhārasahyā na te bhuvaḥ || 58 ||
[Analyze grammar]

iti viṃdhyavacaḥ śrutvā nārado'cintayaddhṛdi |
akharvagarvasaṃsargo na mahattvāya kalpate || 59 ||
[Analyze grammar]

śrīśailamukhyāḥ kiṃśailāneha saṃtyamalaśriyaḥ |
yeṣāṃ śikharamātrādi darśanaṃ muktaye satām || 60 ||
[Analyze grammar]

adyāsya balamālokyamiti dhyātvābravīnmuniḥ |
satyamuktaṃ hi bhavatā gi risāraṃvivṛṇvatā || 61 ||
[Analyze grammar]

paraṃ śaileṣu śaileṃdro merustvāmavamanyate |
mayā niḥśvasitaṃ caitattvayi cāpi niveditam || 62 ||
[Analyze grammar]

athavā madvidhānāṃ hi keyaṃ ciṃtā mahātmanām |
svastyastu tubhyamityuktvā yayau sa vyomavartmani || 63 ||
[Analyze grammar]

gate munau niniṃdasvamatīvodvignamānasaḥ |
cintāmavāpa mahatīṃ viṃdhyo rvaṃdhyamanorathaḥ || 64 ||
[Analyze grammar]

viṃdhya uvāca |
dhigjīvitaṃśāstrakalojjhitasya dhigjīvitaṃ codyamavarjitasya |
dhigjīvitaṃ jñātiparājitasya dhigjīvitaṃ vyatharmanorathasya || 65 ||
[Analyze grammar]

kathaṃ bhunakti sa divā kathaṃ rātrau svapityaho |
rahaḥ śarma kathaṃ tasya yasyābhibhavanaṃ ripoḥ || 66 ||
[Analyze grammar]

ahodavāgnidavathustathāmāṃ na sa bādhate |
bādhate tu yathā citte cintāsaṃtāpasaṃtatiḥ || 67 ||
[Analyze grammar]

yuktamuktaṃ purāvidbhiścintāmūrtiḥ sudāruṇā |
na bheṣajairlaṃghanairvā na cānyairupaśāmyati || 68 ||
[Analyze grammar]

cintājvaro manuṣyāṇāṃ kṣudhāṃnidrāṃbalaṃ haret |
rūpamutsāhabuddhiṃ śrī jīvitaṃ ca na saṃśayaḥ || 69 ||
[Analyze grammar]

jvaro vyatīte ṣaḍahe jīrṇajvara ihocyate |
asau cintājvarastīvraḥ pratyahaṃ navatāṃ vrajet || 70 ||
[Analyze grammar]

dhanyo dhanvatarirnātra carakaścaratīha na |
nāsatyāvapinā' satyāvatra cintājvare kila || 71 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi kathaṃ meruṃ jayāmyaham |
utplutya tasya śirasi patāmi na patāmyataḥ || 72 ||
[Analyze grammar]

śakraṃ kopayatā pūrvamasmadgotreṇa kenacit |
pakṣahīnaḥ kṛto yatra dhigapakṣasyaceṣṭitam || 73 ||
[Analyze grammar]

athavā sa kathaṃ merustathoccaiḥ sparddhate mayā |
bhūmerbhārabhṛtaḥprāyo bhavaṃti bhrāṃti bhūmayaḥ || 74 ||
[Analyze grammar]

alīkavāktvamathavā saṃbhāvyaṃ nārade katham |
brahmacāriṇi vedajñe satyalokanivāsini || 75 ||
[Analyze grammar]

yuktāyuktavicārotha mādṛśenopayujyate |
parākrameṣvaśaktānāṃ vicāraṃ gāhate manaḥ || 76 ||
[Analyze grammar]

athavā cintanairetaiḥ kiṃvyarthairviśvakārakam |
viśveśaṃ śaraṇaṃ yāyāṃ same buddhiṃ pradāsyati || 77 ||
[Analyze grammar]

anāthanāthaḥ sarveṣāṃ viśvanātho hi gīyate |
kṣaṇaṃ manasi saṃcitya bhaveditthamasaṃśayam || 78 ||
[Analyze grammar]

etadeva kariṣyāmi neṣṭaṃ kālavilaṃbanam |
vicakṣaṇairupekṣyau na varddhamānau parāmayau || 79 ||
[Analyze grammar]

meruṃ pradakṣiṇīkuryānnityameva divākaraḥ |
sagraharkṣagaṇo nūnaṃ manyamāno balādhikam || 80 ||
[Analyze grammar]

iti niścitya vindhyādrirvavṛdhe sa mṛdhekṣaṇaḥ |
anaṃtagaganasyāṃtaṃ kurvadbhiḥ śikharairiva || 81 ||
[Analyze grammar]

kaiścitsārddhaṃ virodho na kartavyaḥ kenacitkvacit |
kartavyaścetprayatnena yathā nopahasejjanaḥ || 82 ||
[Analyze grammar]

nirudhya brādhnamadhvānaṃ kṛtakṛtya ivādrirāṭ |
svastho'bhavadbhavādhīnā prāṇināṃ hi bhaviṣyatā || 83 ||
[Analyze grammar]

yamadyayamakartāsau dakṣiṇaṃ prakramiṣyati |
sakulīnaḥ sa ca śrīmānsamahānmahitaḥ sa ca || 84 ||
[Analyze grammar]

yāvatsvaśa ktiṃ śaktopi na darśayati karhicit |
tāvatsa laṃghyaḥ sarveṣāṃ jvalano dārugo yathā || 85 ||
[Analyze grammar]

iti ciṃtāmahābhāraṃ tyaktvā tasthau sthirodyamaḥ |
ākāṃkṣamāṇastaraṇe rudayaṃ brāhmaṇo yathā || 86 ||
[Analyze grammar]

iti śrīskāndemahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārdhe vindhyavardhanaṃnāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: