Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
bhagavanbhūtabhavyeśa sarvajñānamahānidhe |
avāpya kāśīṃ gīrvāṇaiḥ kimakāri vadācyuta || 1 ||
[Analyze grammar]

adhītyemāṃ kathāṃ divyāṃ na tṛptimadhiyāmyaham |
śevadhistapasāṃ devairagastiḥ prārthitaḥ katham || 2 ||
[Analyze grammar]

kathaṃ viṃdhyopyavāpa svāṃ prakṛtiṃ tādṛgunnataḥ |
tavavāgamṛtāṃbhodhau mano me snātumutsukam || 3 ||
[Analyze grammar]

iti kṛtsnaṃ samākarṇya vyāsaḥ pārāśaro muniḥ |
śraddhāvate svaśiṣyāya vaktuṃ samupacakrame || 4 ||
[Analyze grammar]

pārāśara uvāca |
śṛṇu sūta mahābuddhe bhaktiśraddhāsamanvitaḥ |
śukavaiśaṃpāyanādyāḥ śṛṇvaṃtvete ca bālakāḥ || 5 ||
[Analyze grammar]

tato vārāṇasīṃ prāpya gīrvāṇāḥ samaharṣayaḥ |
avilaṃbaṃ prathamato ma ṇikarṇyāṃ vidhānataḥ || 6 ||
[Analyze grammar]

sacailamabhimajjyātha kṛtasaṃdhyādisatkriyāḥ |
saṃtarpya tarpyādipitṝnkuśagaṃdhatilodakaiḥ || 7 ||
[Analyze grammar]

tīrthavāsārthinaḥ sarvānsaṃtarpya ca pṛthakpṛthak |
ratnairhiraṇyavāsobhiraśvābharaṇadhenubhiḥ || 8 ||
[Analyze grammar]

vicitraiśca tathā pātraiḥ svarṇaraupyādi nirmitaiḥ |
amṛtasvādupakvānnaiḥ pāyasai śca saśarkaraiḥ || 9 ||
[Analyze grammar]

sagorasairannadānairdhānyadānairanekadhā |
gaṃdhacaṃdanakarpūraistāṃbūlaiścārucāmaraiḥ || 10 ||
[Analyze grammar]

satūlairmṛduparyaṃkairdīpikādarpaṇāsanaiḥ |
śibikādāsadāsībhirvimānaiḥpaśubhirgṛhaiḥ || 11 ||
[Analyze grammar]

citradhvajapatākābhirullocaiścaṃdracārubhiḥ |
varṣāśanapradānaiśca gṛhopaskarasaṃyutaiḥ || 12 ||
[Analyze grammar]

upānatpādukābhiśca yatinaśca tapasvinaḥ |
yogyaiḥ paṭṭadukūlaiśca vividhaiścitrarallakaiḥ || 13 ||
[Analyze grammar]

daṃḍaiḥ kamaṃḍaluyutairajinairmṛgasaṃbhavaiḥ |
kaupīnairuccamaṃcaiśca paricārakakāṃcanaiḥ || 14 ||
[Analyze grammar]

maṭhairvidyārthināmannairatithyarthaṃ mahādhanaiḥ |
mahāpustakasaṃbhārairlekhakānāṃ ca jīvanaiḥ || 15 ||
[Analyze grammar]

bahudhauṣadhadānaiśca satradānairanekaśaḥ |
grīṣme prapārthadraviṇairhemaṃtegniṣṭikeṃdhanaiḥ || 16 ||
[Analyze grammar]

chatrācchādanikādyarthe varṣākālocitairbahu |
rātrau pāṭhapradīpaiśca pādābhyaṃjanakādibhiḥ || 17 ||
[Analyze grammar]

purāṇapāṭhakāṃścāpi pratidevālayaṃ dhanaiḥ |
devālaye nṛtyagītakaraṇārthairanekaśaḥ || 18 ||
[Analyze grammar]

devālaya sudhākāryairjīrṇoddhārairanekadhā |
citralekhanamūlyaiśca raṃgamālādimaṃḍanaiḥ || 19 ||
[Analyze grammar]

nīrājanairguggulubhirdaśāṃ gādi sudhūpakaiḥ |
karpūravartikādyaiśca devārcārthairanekaśaḥ || 20 ||
[Analyze grammar]

paṃcāmṛtānāṃ snapanaiḥ sugaṃdha snapanairapi |
devārthaṃ mukhavāsaiśca devodyānairanekaśaḥ || 21 ||
[Analyze grammar]

mahāpūjārthamālyādi guṃphanārthaistrikālataḥ |
śaṃkhabherīmṛdaṃgādivādyanādaiḥ śivālaye || 22 ||
[Analyze grammar]

ghaṃṭāguḍukakuṃbhādi snānopaskarabhājanaiḥ |
śvetairmārjanavastraiśca sugaṃdhairyakṣakardamaiḥ || 23 ||
[Analyze grammar]

japahomaiḥ stotrapāṭhaiḥ śivanāmoccabhāṣaṇaiḥ |
rāsakrīḍādisaṃyuktaiścalanaiḥ sapradakṣiṇaiḥ || 24 ||
[Analyze grammar]

evamādibhiruddaṃḍaiḥ kriyākāṃḍairanekaśaḥ |
paṃcarātramuṣitvā tu kṛtvā tīrthānyanekaśaḥ || 25 ||
[Analyze grammar]

dīnānāthāṃśca saṃtarpya natvā viśveśvaraṃ vibhum |
brahmacaryādiniyamaistīrthamevaṃ prasādhya ca || 26 ||
[Analyze grammar]

punaḥ punarviśvanāthaṃ dṛṣṭvā stutvā praṇamya ca |
jagmuḥ paropakārārthamagastiryatra tiṣṭhati || 27 ||
[Analyze grammar]

svanāmnā liṃgamāsthāpya kuṃḍaṃ kṛtvā tadagrataḥ |
śatarudriyasūktena japanniścalamānasaḥ || 28 ||
[Analyze grammar]

taṃ dṛṣṭvā dūrato devā dvitīyamiva bhāskaram |
jvalajjvalanasaṃkāśairaṃgaiḥ sarvatrasojjvalam || 29 ||
[Analyze grammar]

sākṣātkiṃvāḍavāgnirvā mūrtyā vai tapyate tapaḥ |
sthāṇuvanniścalataraṃ nirmalaṃ sanmano yathā || 30 ||
[Analyze grammar]

athavā sarva tejāṃsi śritvemāṃ brāhmaṇīṃ tanum |
śīlayaṃti paraṃ dhāma śātaṃśāṃta padāptaye || 31 ||
[Analyze grammar]

tapanastapyate'tyarthaṃ dahanopi hi dahyate |
yattīvratapasādyāpi capalā'capalābhavat || 32 ||
[Analyze grammar]

yasyāśrame 'tra dṛśyaṃte hiṃsrā api samaṃtataḥ |
sattvarūpā amī sattvāstyaktvā vairaṃ svabhāvajam || 33 ||
[Analyze grammar]

śuṃḍādaṃḍena karaṭiḥ siṃhaṃ kaṃḍūyate'bhayaḥ |
aṣṭāpadāṃke svapiti kesarī kesarodbhaṭaḥ || 34 ||
[Analyze grammar]

sūkaraḥ stabdharomāpi vihāya nijayūthakam |
caredvanaśunāṃ madhye mustānyastekṣaṇobalī || 35 ||
[Analyze grammar]

bhūdāropi na bhūdāraṃ tathākuryādyathā'nyataḥ |
sarvā liṃgamayī kāśī yatastadbhītiyaṃtritaḥ || 36 ||
[Analyze grammar]

kroḍīkṛtya kroḍapotaṃ tarakṣuḥ krīḍayatyaho |
śārdūlabālānutsārya śārdūlīmeṇapotakaḥ || 37 ||
[Analyze grammar]

calatpucchotha pibati phenilenānanena vai |
svapaṃtaṃ lomaśaṃ bhallaṃ vānaraścaladaṃguliḥ || 38 ||
[Analyze grammar]

yūkā saṃvīkṣyavīkṣyaiva bhakṣayeddaṃtakoṭibhiḥ |
golāṃgūlāraktamukhānīlāṃ gā yūthathanāyakāḥ || 39 ||
[Analyze grammar]

jātisvabhāvamātsaryaṃ tyaktvaikatra ramaṃti ca |
śaśāḥ krīḍaṃti ca vṛkaistaiḥ pṛṣṭhaluṃṭhanairmuhuḥ || 40 ||
[Analyze grammar]

ākhuścākhubhujaḥ karṇaṃ kaṃḍūyeta calānanaḥ |
mayūrapucchapuṭago nidrātyotuḥ sukhādhikam || 41 ||
[Analyze grammar]

svakaṃṭhaṃ gharṣayatyeva kekikaṃṭhe bhujaṃgamaḥ |
bhujaṃgamaphaṇāpṛṣṭhe nakulaḥ svakulocitam || 42 ||
[Analyze grammar]

vairaṃ parityajya luṭhedutplutyotplutya līlayā |
ālokya mūṣakaṃ sarpaścaraṃtaṃ vadanāgrataḥ || 43 ||
[Analyze grammar]

kṣudhāṃdhopi na gṛhṇāti sopi tasmādbibheti no |
prasūyamānāṃ hariṇīṃ dṛṣṭvā kāruṇyapūrṇadṛk || 44 ||
[Analyze grammar]

taddṛṣṭipātaṃ muṃcanvai vyāghro dūraṃ vrajatyaho |
vyāghrī vyāghrasya caritaṃ mṛgī mṛgaviceṣṭitam |
ubhe kathayato 'nyonyaṃ sakhyāvivamudānvite || 45 ||
[Analyze grammar]

dṛṣṭvāpyuddaṃḍakodaṃḍaṃ śabaraṃ śaṃbaromṛgaḥ |
dhṛṣṭo na vartma tyajati sopi kaṃḍūyatepi tam || 46 ||
[Analyze grammar]

rohito'raṇyamahiṣamuddharṣati nirākulaḥ |
camarīśabarīkeśaiḥ saṃmimīte svavāladhim || 47 ||
[Analyze grammar]

gavayaḥ śalyakaścā'yamubhāvekatratiṣṭhataḥ |
tīvramātsaryamutsṛjya munitejoniyaṃtritau || 45 ||
[Analyze grammar]

huṃḍau ca muṃḍa yuddhāya na sajjete jayaiṣiṇau |
eṇaśāvaṃ sṛgālopi mṛduspṛśati pāṇinā || 49 ||
[Analyze grammar]

tṛṇvaṃti tṛṇagulmādīnśvāpadāstvāpadāspadam |
lokadvaye duḥkhahaṃhi dhiktanmāṃsasya bhakṣaṇam || 50 ||
[Analyze grammar]

yaḥ svārthaṃ māṃsapacanaṃ kurute pāpamohitaḥ |
yāvaṃtyasya tu romāṇi tāvatsa narake vaset || 51 ||
[Analyze grammar]

paraprāṇaistu ye prāṇānsvānpuṣṇaṃ ti hi durdhiyaḥ |
ākalpaṃ narakānbhuktvā te bhujyaṃtetra taiḥ punaḥ || 52 ||
[Analyze grammar]

jātumāṃsaṃ na bhoktavyaṃ prāṇaiḥ kaṃṭhagatairapi |
bhoktavyaṃ tarhi bhoktavyaṃ svamāṃsaṃ netarasya ca || 53 ||
[Analyze grammar]

varameteśvāpadā vai maitrāvaruṇi sevayā |
yeṣāṃ na hiṃsane buddhirnatu hiṃsāparā narāḥ || 54 ||
[Analyze grammar]

bakopi palvale matsyānnāśnātyagrecarānapi |
na mahāṃtopyamahato matsyā matsyānadaṃti vai || 55 ||
[Analyze grammar]

ekataḥ sarvamāṃsāni matsyamāṃsaṃ tathakaitaḥ |
smṛtiḥ smṛteti kiṃtvebhiratomatsyāñjahatyamī || 56 ||
[Analyze grammar]

śyenopi vartikāṃ dṛṣṭvā bhavatyeṣa parāṅmukhaḥ |
citramatrāpi madhupā bhramaṃti malināśayāḥ || 57 ||
[Analyze grammar]

suciraṃ narakānbhuktvā madirāpānalaṃpaṭāḥ |
madhupā eva gāyaṃte bhrāṃtibhājaḥ punaḥ punaḥ || 58 ||
[Analyze grammar]

ataeva purāṇeṣu gātheti parigīyate |
sphuṭārthātra purāṇajñairjñātvā tattvaṃ pinākinaḥ || 59 ||
[Analyze grammar]

kva māṃsaṃ kva śive bhaktiḥ kva madyaṃ kva śivārcanam |
madyamāṃsaratānāṃ ca dūre tiṣṭhati śaṃkaraḥ || 60 ||
[Analyze grammar]

vinā śivaprasādaṃ hi bhrāṃtiḥ kvāpi na naśyati |
ataeva bhramaṃtyete bhramarāḥ śivavarjitāḥ || 61 ||
[Analyze grammar]

ityāśramacarāndṛṣṭvā tiryañcopi munīniva |
abodhivibudhairitthaṃ prabhāvaḥ kṣetrajastvayam || 62 ||
[Analyze grammar]

yato viśveśvareṇaite tiryañcopyatravāsinaḥ |
nidhanāvasare mocyāstāraka syopadeśataḥ || 63 ||
[Analyze grammar]

jñātvā kṣetrasya māhātmyaṃ yo vasetkṛtaniścayaḥ |
taṃ tārayati viśveśo jīvaṃtamathavā mṛtam || 64 ||
[Analyze grammar]

avimuktarahasyajñā mucyaṃte jñāni no narāḥ |
ajñāninopi tiryañco mucyaṃte gatakilbiṣāḥ || 65 ||
[Analyze grammar]

ityāścaryaparā devā yāvadyāṃtyāśramaṃ muneḥ |
tāvatpakṣikulaṃ dṛṣṭvā bhṛśaṃ mumudire punaḥ || 66 ||
[Analyze grammar]

sāraso lakṣmaṇākaṃṭhe kaṃṭhamādhāya niścalaḥ |
manyāmahe na nidrātidhyāyedviśveśvaraṃ kila || 67 ||
[Analyze grammar]

kaṃḍūyamānā varaṭā svacaṃcupuṭakoṭibhiḥ |
haṃsaṃ kāmayamānaṃ tu vārayetpakṣadhūnanaiḥ || 68 ||
[Analyze grammar]

niruddhyamāna cakreṇa cakrīkreṃkitabhāṣaṇaiḥ |
vadatīti kimatrāpi kāmitā kāmināṃ vara || 69 ||
[Analyze grammar]

kalakaṃṭhaḥ kilotkaṃṭhaṃ maṃjuguṃjati kuṃjagaḥ |
dhyānasthaḥ śroṣyati muniḥ pārāvatyeti vāryate || 70 ||
[Analyze grammar]

kekīkekāṃ parityajya maunaṃ tiṣṭhati tadbhayāt |
cakoraścaṃdrikā bhoktā naktavratamivāsthitaḥ || 71 ||
[Analyze grammar]

paṭhaṃtī sārikāsāraṃ śukaṃsaṃbodhayatyaho |
apārāvārasaṃsārasiṃdhupārapradaḥ śivaḥ || 72 ||
[Analyze grammar]

kokilaḥ komalālāpaiḥ kalayankilakākalīm |
kalikālau kalayataḥ kāśīsthānnetibhāṣate || 73 ||
[Analyze grammar]

mṛgāṇāṃ pakṣiṇāmitthaṃ dṛṣṭvā ceṣṭāṃ triviṣṭapam |
akāṃḍapātasaṃkaṣṭaṃ niniṃdustridaśā bahu || 74 ||
[Analyze grammar]

varametepakṣimṛgāḥ paśavaḥ kāśivāsinaḥ |
yeṣāṃ na punarāvṛttirnadevānapunarbhavāḥ || 75 ||
[Analyze grammar]

kāśīsthaiḥ patitaistulyā na vayaṃ svargiṇaḥ kvacit |
kāśyāṃ pātādbhayaṃ nāsti svargepātādbhayaṃ mahat || 76 ||
[Analyze grammar]

varaṃ kāśīpurī vāso māsopavasanādibhiḥ |
vicitracchatrasaṃchāyaṃ rājyaṃ nānyatra nīripu || 77 ||
[Analyze grammar]

śaśakairmaśakaiḥ kāśyāṃ yatpadaṃ helayāpyate |
tatpadaṃ nāpyate'nyatra yogayuktyāpi yogibhiḥ || 78 ||
[Analyze grammar]

varaṃ vārāṇasīraṃko niḥśaṃkoyo yamādapi |
na vayaṃ tridaśāyeṣāṃ giritopīdṛśī daśā || 79 ||
[Analyze grammar]

brahmaṇo divasāṣṭāṃśeṣapadamaiṃdraṃ vinaśyati |
salokapāla sārkaṃ ca sacaṃdragrahatārakam || 80 ||
[Analyze grammar]

parārdhadvayanāśepi kāśīstho yo na naśyati |
tasmātsarvaprayatnena kāśyāṃ śreyaḥ samācaret || 81 ||
[Analyze grammar]

yatsukhaṃ kāśivāsetra na tadbrahmāṃḍamaṃḍape |
asti cettatkathaṃ sarve kāśīvāsābhilāṣukāḥ || 82 ||
[Analyze grammar]

janmāṃtarasahasreṣu yatpuṇyaṃ samupārjitam |
tatpuṇyaparivartena kāśyāṃ vāso'tra labhyate || 83 ||
[Analyze grammar]

labdhopi siddhiṃ no yāyādyadi kuddhyettrilocanaḥ |
tasmādviśveśvaraṃ nityaṃ śaraṇyaṃ śaraṇaṃ vrajet || 84 ||
[Analyze grammar]

dharmārthakāmamokṣākhyaṃ puruṣārthacatuṣṭayam |
akhaṃḍaṃ hi yathā kāśyāṃ na tathā nyatra kutracit || 85 ||
[Analyze grammar]

ālasyenāpi yo yāyādgṛhādviśveśvarālayam |
aśvamedhādhiko dharmastasya syācca padepade || 86 ||
[Analyze grammar]

yaḥ snātvottaravāhinyāṃ yāti viśve śadarśane |
śraddhayā parayā tasya śreyasoṃto na vidyate || 87 ||
[Analyze grammar]

svardhunī darśanātsparśātsnānādācamanādapi |
saṃdhyopāsanato japyāttarpaṇāddevapūjanāt || 88 ||
[Analyze grammar]

paṃcatīrthāvalokācca tato viśveśvarekṣaṇāt |
śraddhāsparśanapūjābhyāṃ dhūpadīpādidānataḥ || 89 ||
[Analyze grammar]

pradakṣiṇaiḥ stotrajapairnamaskāraistu narttanaiḥ |
devadevamahādeva śaṃbho śivaśiveti ca || 90 ||
[Analyze grammar]

dhūrjaṭe nīlakaṃṭheśa pinākiñśaśiśekhara |
triśūlapāṇe viśveśa rakṣarakṣetibhāṣaṇaiḥ || 91 ||
[Analyze grammar]

muktimaṃḍapikāyāṃ ca nimeṣārdho paveśanāt |
tatra dharmakathālāpātpurāṇaśravaṇādapi || 92 ||
[Analyze grammar]

nityādikarmakaraṇāttathātithisamarcanaiḥ |
paropakaraṇādyaiśca dharmassyāduttarottaraḥ || 93 ||
[Analyze grammar]

śuklapakṣe yathā caṃdraḥ kalayā kalayaidhate |
evaṃ kāśyāṃ nivasatāṃ dharmarāśiḥ padepade || 94 ||
[Analyze grammar]

śraddhābījo viprapādāṃbusiktaḥ śākhāvidyāstāścatasro daśāpi |
puṣpāṇyarthā dve phale sthūlasūkṣme mokṣaḥkāmo dharmavṛkṣoyamīḍyaḥ || 95 ||
[Analyze grammar]

sarvārthānāmatradātrī bhavānī sarvānkāmānpūrayedatra ḍhuṃḍhiḥ |
sarvāñjaṃtūnmocayedaṃtakāle viśveśotraśrotramaṃtropadeśāt || 96 ||
[Analyze grammar]

kāśyāṃ dharmastaccatuṣpādarūpaḥ kāśyāmarthaḥ sopyane kaprakāraḥ |
kāśyāṃ kāmaḥ sarvasaukhyaikabhūmiḥ kāśyāṃ śreyastattu kiṃnātra yacca || 97 ||
[Analyze grammar]

viśveśvaro yatra na tatra citraṃ dharmārthakāmāmṛtarūparūpaḥ |
svarūparūpaḥ sa hi viśvarūpastasmānna kāśī sadṛśī trilokī || 98 ||
[Analyze grammar]

iti bruvāṇā gīrvāṇā dadṛśustūṭajaṃ muneḥ |
homadhūmasugaṃdhāḍhyaṃ baṭubhirbahubhirvṛtam || 99 ||
[Analyze grammar]

śyāmākāṃjaliyāñcārthamṛṣikanyānuyāyibhiḥ |
dhṛtopagrahadarbhāsyairmṛgaśāvairalaṃkṛtam || 100 ||
[Analyze grammar]

sārdravalkalakaupīnairvṛkṣaśākhāvalaṃbibhiḥ |
baddhuṃ vighnamṛgāndikṣu vāgurābhirivāvṛtam || 1 ||
[Analyze grammar]

pativratā śiroratnalopāmudrāṃghrimudrayā |
mudritaṃ vīkṣya sannemuḥ parṇaśālāṃ'gaṇaṃ surāḥ || 2 ||
[Analyze grammar]

visarjitasamādhiṃ ca dhṛtakarṇākṣamālikam |
adhiṣṭhitaṃ bṛsīpṛṣṭhaṃ parameṣṭhivadutkaṭam || 3 ||
[Analyze grammar]

purogastyaṃ samālokya sarve devāḥ savāsavāḥ |
prahṛṣṭavadanāḥ procuḥ proccairjayajayeti ca || 4 ||
[Analyze grammar]

munirutthāya tānsarvānupāveśya yathocitam |
āśīrbhirabhinaṃdyātha papracchāgamakāraṇam || 5 ||
[Analyze grammar]

vyāsa uvāca |
idaṃ puṇyatamākhyānaṃ śrutvā bhaktisamanvitaḥ |
paṭhitvā pāṭhayitvā ca vrataśraddhāvatāṃ puraḥ || 6 ||
[Analyze grammar]

vidhūya sarva pāpāni jñātvā'jñātvā kṛtānyapi |
haṃsavarṇena yānena gacchecchivapuraṃ dhruvam || 107 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśīti sāharuyāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe agastyāśramavarṇanaṃnāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: