Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣabha uvāca |
namaskṛtya mahādevaṃ viśvavyāpinamīśvaram |
vakṣye śivamayaṃ varma sarvarakṣākaraṃ nṛṇām || 1 ||
[Analyze grammar]

śucau deśe samāsīno yathāvatkalpitāsanaḥ |
jiteṃdriyo jitaprāṇaściṃtayecchivamavyayam || 2 ||
[Analyze grammar]

hṛtpuṃḍarīkāṃtarasanniviṣṭaṃ svatejasā vyāptanabhovakāśam |
atīṃdriyaṃ sūkṣmamanaṃtamādyaṃ dhyāyetparānaṃdamayaṃ maheśam || 3 ||
[Analyze grammar]

dhyānāvadhūtākhilakarmabaṃdhaściraṃ cidānaṃdanimagnacetāḥ |
ṣaḍakṣaranyāsasamāhitātmā śaivena kuryā tkavacena rakṣām || 4 ||
[Analyze grammar]

māṃ pātu devo'khiladevatātmā saṃsārakūpe patitaṃ gabhīre |
tannāma divyaṃ varamaṃtramūlaṃ dhunotu me sarvamaghaṃ hṛdistham || 5 ||
[Analyze grammar]

sarvatra māṃ rakṣatu viśvamūrttirjyotirmayānaṃdaghanaścidātmā |
aṇoraṇīyānuruśaktirekaḥ sa īśvaraḥ pātu bhayādaśeṣāt || 6 ||
[Analyze grammar]

yo bhūsvarūpeṇa bibharti viśvaṃ pāyātsa bhūmergiriśo'ṣṭamūrtiḥ |
yo'pāṃ svarūpeṇa nṛṇāṃ karoti saṃjīnaṃ so'vatu māṃ jalebhyaḥ || 7 ||
[Analyze grammar]

kalpāvasāne bhuvanāni dagdhvā sarvāṇi yo nṛtyati bhūrilīlaḥ |
sa kālarudro'vatu māṃ davāgnervātyādibhīterakhilācca tāpāt || 8 ||
[Analyze grammar]

pradīptavidyutkanakāvabhāso vidyāvarābhītikuṭhārapāṇiḥ |
caturmukhastatpuruṣastrinetraḥ prācyāṃ sthitaṃ rakṣatu māmajasram || 9 ||
[Analyze grammar]

kuṭhāravedāṃkuśapāśaśūlakapālaḍhakkākṣaguṇāndadhānaḥ |
caturmukho nīlarucistrinetraḥ pāyādaghoro diśi dakṣiṇasyām || 10 ||
[Analyze grammar]

kuṃdenduśaṃkhasphaṭikāvabhāso vedākṣamālāvaradābhayāṃkaḥ |
tryakṣaścaturvaktra uruprabhāvaḥ sadyodhijātovatu māṃ pratīcyām || 11 ||
[Analyze grammar]

varākṣamālābhayaṭaṃkahastaḥ sarojakiṃjalkasamānavarṇaḥ |
trilocanaścārucaturmukho māṃ pāyādudīcyāṃ diśi vāmadevaḥ || 12 ||
[Analyze grammar]

vedābhayeṣṭāṃkuśaṭaṃkapāśakapālaḍhakkākṣakaśūlapāṇiḥ |
sitadyutiḥ paṃcamukho'vatānmāmīśāna ūrddhvaṃ paramaprakāśaḥ || 13 ||
[Analyze grammar]

mūrdhānamavyānmama caṃdramau lirbhālaṃ mamāvyādatha bhālanetraḥ |
netre mamāvyādbhaganetrahārī nāsāṃ sadā rakṣatu viśvanāthaḥ || 14 ||
[Analyze grammar]

pāyācchrutī me śrutigītakīrtiḥ kapolamavyā tsatataṃ kapālī |
vaktraṃ sadā rakṣatu paṃcavaktro jihvāṃ sadā rakṣatu vedajihvaḥ || 15 ||
[Analyze grammar]

kaṃṭhaṃ girīśo'vatu nīlakaṃṭhaḥ pāṇidvayaṃ pātu pinākapāṇiḥ |
dormūlamavyānmama dharmabāhurvakṣaḥsthalaṃ dakṣamakhāṃtako'vyāt || 16 ||
[Analyze grammar]

mamodaraṃ pātu girīṃdradhanvā madhyaṃ mamāvyānmadanāntakārī |
heraṃbatāto mama pātu nābhiṃ pāyātkaṭī dhūrjaṭirīśvaro me || 17 ||
[Analyze grammar]

ūrudvayaṃ pātu kuberamitro jānudvayaṃ me jagadīśvaro'vyāt |
jaṃghāyugaṃ puṃgavaketuravyātpādau mamāvyā tsuravaṃdyapādaḥ || 18 ||
[Analyze grammar]

maheśvaraḥ pātu dinādiyāme māṃ madhyayāme'vatu vāmadevaḥ |
triyaṃbakaḥ pātu tṛtīyayāme vṛṣadhvajaḥ pātu dināṃtyayāme || 19 ||
[Analyze grammar]

pāyānniśādau śaśiśekharo māṃ gaṃgādharo rakṣatu māṃ niśīthe |
gaurīpatiḥ pātu niśāvasāne mṛtyuṃjayo rakṣatu sarvakālam || 20 ||
[Analyze grammar]

aṃtaḥsthitaṃ rakṣatu śaṃkaro māṃ sthāṇuḥ sadā pātu bahiḥsthitaṃ mām |
tadaṃtare pātu patiḥ paśūnāṃ sadā śivo rakṣatu māṃ samaṃtāt || 21 ||
[Analyze grammar]

tiṣṭhaṃtamavyā dbhuvanaikanāthaḥ pāyādvrajaṃtaṃ pramathādhināthaḥ |
vedāṃtavedyo'vatu mānniṣaṇṇaṃ māmavyayaḥ pātu śivaḥ śayānam || 22 ||
[Analyze grammar]

mārgeṣu māṃ rakṣatu nīlakaṃṭhaḥ śailādidurgeṣu puratrayāriḥ |
araṇyavāsādimahāpravāse pāyānmṛgavyādha udāraśaktiḥ || 23 ||
[Analyze grammar]

kalpāṃtakāṭopapaṭuprakopaḥ sphuṭāṭṭahāsoccalitāṃḍakośaḥ |
ghorārisenārṇavadurnivāramahābhayādrakṣatu vīrabhadraḥ || 24 ||
[Analyze grammar]

pattyaśvamātaṃgaghaṭāvarūthasahasralakṣāyutakoṭibhīṣaṇam |
akṣauhiṇīnāṃ śatamātatāyināṃ chiṃdyā nmūḍho ghorakuṭhāradhārayā || 25 ||
[Analyze grammar]

nihaṃtu dasyūnpralayānalārcirjvalattriśūlaṃ tripurāṃtakasya |
śārdūlasiṃharkṣavṛkādihiṃsrānsaṃtrāsayatvīśadhanuḥpinākam || 26 ||
[Analyze grammar]

duḥsvapnaduḥśakunadurgatidaurmanasyadurbhikṣadurvyasanaduḥsahaduryaśāṃsi |
utpātatāpaviṣabhītimasadgrahārtivyādhīṃśca nāśayatu me jagatāmadhīśaḥ || 27 ||
[Analyze grammar]

oṃnamo bhagavate sadāśivāya sakalatattvātmakāya sakalatattvavihārāya sakalalokaikakartre sakalalaukaikabhartre sakalalokaikahartre sakalalokaikagurave sakalalokaikasākṣiṇe sakalanigamaguhyāya sakalavarapradāya sakaladuritārtibhaṃjanāya sakalajagadabhayaṃkarāya sakalalokaikaśaṃkarāya śaśāṃkaśekharāya śāśva tanijābhāsāya nirguṇāya nirupamāya nīrūpāya nirābhāsāya nirāmayāya niṣprapaṃcāya niṣkalaṃkāya nirdvaṃdvāya niḥsaṃgāya nirmalāya nirgamāya nityarūpavibhavāya nirupamavibhavāya nirādhārāya nityaśuddhabuddhaparipūrṇasaccidānaṃdādvayāya paramaśāṃtaprakāśatejorūpāya jayajaya mahārudra mahāraudra bhadrāvatāra duḥkhadāvadāraṇa mahābhairava kālabhairava kalpāntabhairava kapālamālādhara khaṭvāṃgakhaḍgacarmapāśāṃkuśaḍamaruśūlacāpabāṇagadāśaktibhiṃ ḍipālatomaramusalamudgarapaṭṭiśaparaśuparighabhuśuṃḍīśataghnīcakrādyāyudhabhīṣaṇakarasahasra mukhadaṃṣṭrākarāla vikaṭāṭṭahāsavisphāritabrahmāmaṇḍala nāgeṃdra kuṇḍala nāgeṃdrahāra nāgeṃdravalaya nāgeṃdracarmadhara mṛtyuṃjaya tryaṃbaka tripurāṃtaka virūpākṣa viśveśvara viśvarūpa vṛṣabhavāhana viṣabhūṣaṇa viśvatomukha sarvato rakṣarakṣa māṃ jvalajvala mahāmṛtyubhayamapamṛtyubhayaṃ nāśayanāśaya rogabhayamutsādayotsādaya viṣasarpabhayaṃ śamayaśamaya corabhayaṃ mārayamāraya mama śatrūnuccā ṭayoccāṭaya śūlena vidārayavidāraya kuṭhāreṇa bhiṃdhibhiṃdhi khaḍgena chiṃdhichiṃdhi khaṭvāṃgena vipothayavipothaya musalena niṣpeṣayaniṣpeṣaya bāṇaiḥ saṃtāḍaya saṃtāḍaya rakṣāṃsi bhīṣayabhīṣaya bhūtāni vidrāvayavidrāvaya kūṣmāṃḍavetālamārīgaṇabrahmarākṣasānsaṃtrāsayasaṃtrāsaya mamābhayaṃ kurukuru vitrastaṃ māmāśvāsa yāśvāsaya narakabhayānmāmuddhārayoddhāraya saṃjīvayasaṃjīvaya kṣuttṛḍbhyāṃ māmāpyāyayāpyāyaya duḥkhāturaṃ māmānandayānaṃdaya śivakavacena māmācchādayā cchādaya tryaṃbaka sadāśiva namastenamastenamaste |
ṛṣabha uvāca |
ityetatkavacaṃ śaivaṃ varadaṃ vyāhṛtaṃ mayā |
sarvabādhāpraśamanaṃ rahasyaṃ sarva dehinām || 28 ||
[Analyze grammar]

yaḥ sadā dhārayenmartyaḥ śaivaṃ kavacamuttamam |
na tasya jāyate kvāpi bhayaṃ śambhoranugrahāt || 29 ||
[Analyze grammar]

kṣīṇāyurmṛtyumāpanno mahārogahato'pi vā |
sadyaḥ sukhamavāpnoti dīrghamāyuśca viṃdati || 30 ||
[Analyze grammar]

sarvadāridryaśamanaṃ saumaṃgalyavivardhanam |
yo dhatte kavacaṃ śaivaṃ sa devairapi pūjyate || 31 ||
[Analyze grammar]

mahāpātakasaṃghātairmucyate copapātakaiḥ |
dehāṃte śivamāpnoti śivavarmānubhāvataḥ || 32 ||
[Analyze grammar]

tvamapi śraddhayā vatsa śaivaṃ kavaca muttamam |
dhārayasva mayā dattaṃ sadyaḥ śreyo hyavāpsyasi || 33 ||
[Analyze grammar]

sūta uvāca |
ityuktvā ṛṣabho yogī tasmai pārthivasūnave |
dadau śaṃkhaṃ mahārāvaṃ khaḍgaṃ cāriniṣūdanam || 34 ||
[Analyze grammar]

punaśca bhasma saṃmaṃtrya tadaṃgaṃ sarvato'spṛśat |
gajānāṃ ṣaṭsahasrasya dviguṇaṃ ca balaṃ dadau || 35 ||
[Analyze grammar]

bhasmaprabhāvātsaṃprāpya balaiśvaryadhṛtismṛtīḥ |
sa rājaputraḥ śuśubhe śaradarka iva śriyā || 36 ||
[Analyze grammar]

tamāha prāṃjaliṃ bhūyaḥ sa yogī rājanaṃdanam |
eṣa khaḍgo mayā dattastapomaṃtrānubhāvataḥ || 37 ||
[Analyze grammar]

śitadhāramimaṃ khaḍgaṃ yasmai darśayasi sphuṭam |
sa sadyo mriyate śatruḥ sākṣānmṛtyurapi svayam || 38 ||
[Analyze grammar]

asya śaṃkhasya nihrādaṃ ye śṛṇvaṃti tavāhitāḥ |
te mūrcchitāḥ patiṣyaṃti nyastaśastrā vicetanā || 39 ||
[Analyze grammar]

khaḍgaśaṃkhāvimau divyau parasainyavināśinau |
ātmasainyasvapakṣāṇāṃ śauryatejovivardhanau || 40 ||
[Analyze grammar]

etayośca prabhāvena śaivena kavacena ca |
dviṣaṭsahasranāgānāṃ balena mahatāpi ca || 41 ||
[Analyze grammar]

bhasmadhāraṇasāmarthyācchatrusainyaṃ vijeṣyasi |
prāpya siṃhāsanaṃ paitryaṃ goptāsi pṛthivīmimām || 42 ||
[Analyze grammar]

iti bhadrāyuṣaṃ samyaganuśāsya samātṛkam |
tābhyāṃ saṃpūjitaḥ so'tha yogī svairagatiryayau || 43 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottara khaṃḍe sīmaṃtinīmāhātmye bhadrāyūpākhyāne śivakavacakathanaṃ nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 12

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: