Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
daśārṇādhipatestasya vajrabāhormahābhujaḥ |
babhūva śatrurbalavānrājā magadharāṭ tataḥ || 1 ||
[Analyze grammar]

sa vai hemaratho nāma bāhuśālī raṇotkaṭaḥ |
balena mahatāvṛtya daśārṇaṃ nyarudhadbalī || 2 ||
[Analyze grammar]

camūpāstasya durdharṣāḥ prāpya deśaṃ daśārṇakam |
vyaluṃpanvasuratnāni gṛhāṇi dadahuḥ pare || 3 ||
[Analyze grammar]

keciddhanāni jagṛhuḥ kecidbālānstriyo'pare |
godhanānyapare'gṛhṇankeciddhānyaparicchadān |
kecidārāmasasyāni gṛhodyānānyanāśayat || 4 ||
[Analyze grammar]

evaṃ vināśya tadrājyaṃ strīgodhanajighṛkṣavaḥ |
āvṛtya tasya nagarīṃ vajrabāhostu māgadhaḥ || 5 ||
[Analyze grammar]

evaṃ paryākulaṃ vīkṣya rājā nagarameva ca |
yuddhāya nirjagāmāśu vajrabāhuḥ sasai nikaḥ || 6 ||
[Analyze grammar]

vajrabāhuśca bhūpālastathā maṃtripuraḥsarāḥ |
yuyudhurmāgadhaiḥ sārdhaṃ nijaghnuḥ śatruvāhinīm || 7 ||
[Analyze grammar]

vajrabāhurmaheṣvāso daṃśito rathamāsthitaḥ |
vikiranbāṇavarṣāṇi cakāra kadanaṃ mahat || 8 ||
[Analyze grammar]

daśārṇarājaṃ yudhyaṃtaṃ dṛṣṭvā yuddhe suduḥsaham |
tameva tarasā vavruḥ sarve māgadhasainikāḥ || 9 ||
[Analyze grammar]

kṛtvā tu suciraṃ yuddhaṃ māgadhā dṛḍhavikramāḥ |
tatsainyaṃ nāśayāmāsurlebhire ca jayaśriyam || 10 ||
[Analyze grammar]

kecittasya rathaṃ jaghnuḥ kecittaddhanurācchinam |
sūtaṃ tasya jaghānaikastvaparaḥ khaḍgamācchinat || 11 ||
[Analyze grammar]

saṃchinnakhaḍgadhanvānaṃ virathaṃ hatasārathim |
balādgṛhītvā balino babaṃdhurnṛpatiṃ ruṣā || 12 ||
[Analyze grammar]

tasya maṃtrigaṇaṃ sarvaṃ tatsainyaṃ ca vijitya te |
māgadhāstasya nagarīṃ viviśurjayakāśinaḥ || 13 ||
[Analyze grammar]

aśvānnarāngajānuṣṭrānpaśūṃścaiva dhanāni ca |
jagṛhuryuvatīḥ sarvāścārvaṃgīścaiva kanyakāḥ || 14 ||
[Analyze grammar]

rājño babaṃdhurmahiṣīrdāsīścaiva sahasraśaḥ |
kośaṃ ca ratnasaṃpūrṇaṃ jahruste'pyātatāyinaḥ || 15 ||
[Analyze grammar]

evaṃ vināśya nagarīṃ hṛtvā strīgodhanādikam |
vajrabāhuṃ balādbaddhvā rathe sthāpya viniryayuḥ || 16 ||
[Analyze grammar]

evaṃ kolāhale jāte rāṣṭranāśe ca dāruṇe |
rājaputro'tha bhadrāyustadvārtāmaśṛṇodbalī || 17 ||
[Analyze grammar]

pitaraṃ śatrunirbaddhaṃ pitṛpatnīstathā hṛtāḥ |
naṣṭaṃ daśārṇarāṣṭraṃ ca śrutvā cukrośa siṃhavat || 18 ||
[Analyze grammar]

sa khaḍgaśaṃkhāvādāya vaiśyaputrasahāyavān |
daṃśito hayamāruhya kumāro vijigīṣayā || 19 ||
[Analyze grammar]

javenāgatya taṃ deśaṃ māgadhairabhipūritam |
dahyamānaṃ kraṃdamānaṃ hṛtastrīsutagodhanam || 20 ||
[Analyze grammar]

dṛṣṭvā rājajanaṃ sarvaṃ rājyaṃ śūnyaṃ bhayākulam |
krodhādhmātamanāstūrṇaṃ praviśya ripuvāhinīm |
ākarṇākṛṣṭakodaṃḍo vavarṣa śarasaṃtatīḥ || 21 ||
[Analyze grammar]

te hanyamānā ripavo rājaputreṇa sāyakaiḥ |
tamabhidrutya vegena śarairvivyadhurulbaṇaiḥ || 22 ||
[Analyze grammar]

hanyamāno'strapūgena ripubhiryuddhadurmadaiḥ |
na cacāla raṇe dhīraḥ śivavarmābhirakṣitaḥ || 23 ||
[Analyze grammar]

so'strakarṣaṃ prasahyāśu praviśya gajalīlayā |
jaghānāśu rathānnāgānpadātīnapi bhūriśaḥ || 24 ||
[Analyze grammar]

tatraikaṃ rathinaṃ hatvā sasūtaṃ nṛpanaṃdanaḥ |
tameva rathamāsthāya vaiśyanaṃdanasārathiḥ |
vicacāra raṇe dhīraḥ siṃho mṛgakulaṃ yathā || 25 ||
[Analyze grammar]

atha sarve susaṃrabdhāḥ śūrāḥ prodyatakārmukāḥ |
abhisasrustamevaikaṃ camūpā balaśālinaḥ || 26 ||
[Analyze grammar]

teṣāmāpatatāmagre khaḍgamudyamya dāruṇam |
abhyudyayau mahāvīrāndarśayanniva pauruṣam || 27 ||
[Analyze grammar]

karālāṃtakajihvābhaṃ tasya khaḍgaṃ mahojjvalam |
dṛṣṭvaiva sahasā mamruśca mūpāstatprabhāvataḥ || 28 ||
[Analyze grammar]

yeye paśyaṃti taṃ khaḍgaṃ prasphuraṃtaṃ raṇāṃgaṇe |
te sarve nidhanaṃ jagmurvajraṃ prāpyeva kīṭakaḥ || 29 ||
[Analyze grammar]

athāsau sarvasainyānāṃ vināśāya mahābhujaḥ |
śaṃkhaṃ dadhmau mahārāvaṃ pūrayanniva rodasī || 30 ||
[Analyze grammar]

tena śaṃkhaninādena viṣāktenaiva bhūyasā |
śrutamātreṇa ripavo mūrcchitāḥ patitā bhuvi || 31 ||
[Analyze grammar]

ye'śvapṛṣṭhe rathe ye ca ye ca daṃtiṣu saṃsthitāḥ |
te visaṃjñāḥ kṣaṇātpetuḥ śaṃkhanādahataujasaḥ || 32 ||
[Analyze grammar]

tānbhūmau patitānsarvānnaṣṭasaṃjñā nnirāyudhān |
vigaṇayya śavaprāyānanāvadhīddharmaśāstravit || 33 ||
[Analyze grammar]

ātmanaḥ pitaraṃ baddhaṃ mocayitvā raṇājire |
tatpatnīḥ śatruvaśagāḥ sarvāḥ sadyo vyamocayat || 34 ||
[Analyze grammar]

patnīśca maṃtrimukhyānāṃ tathānyeṣāṃ puraukasām |
striyo bālāṃśca kanyāśca godhanādīnyanekaśaḥ || 35 ||
[Analyze grammar]

mocayitvā ripubhayāttamāśvāsayadākulaḥ |
athārisainyeṣu caraṃsteṣāṃ jagrāha yoṣitaḥ || 36 ||
[Analyze grammar]

marunmanojavānaśvānmātaṃgāngirisannibhān |
syaṃdanāni ca raukmāṇi dāsīśca rucirānanāḥ || 37 ||
[Analyze grammar]

yugmam |
sarvamāhṛtya vegena gṛhītvā taddhanaṃ bahu |
māgadheśaṃ hemarathaṃ nirbabaṃdha parājitam || 38 ||
[Analyze grammar]

tanmaṃtriṇaśca bhūpāṃśca tatra mukhyāṃśca nāyakān |
gṛhītvā tarasā baddhvā purīṃ prāveśayaddrutam || 39 ||
[Analyze grammar]

pūrvaṃ ye samare bhagnā vivṛttāḥ sarvatodiśam |
te maṃtrimukhyā viśvastā nāyakāśca samāyayuḥ || 40 ||
[Analyze grammar]

kumāravikramaṃ dṛṣṭvā sarve vismitamānasāḥ |
taṃ menire suraśreṣṭhaṃ kāraṇādāgataṃ bhuvam || 41 ||
[Analyze grammar]

aho naḥ sumahābhāgyamaho nastapasaḥ phalam |
kenāpyanena vīreṇa mṛtāḥ saṃjīvitāḥ khalu || 42 ||
[Analyze grammar]

eṣa kiṃ yogasiddho vā tapaḥsiddho 'thavā'maraḥ |
amānuṣamida karma yadanena kṛtaṃ mahat || 43 ||
[Analyze grammar]

nūnamasya bhavenmātā sā gaurīti śivaḥ pitā |
akṣauhiṇīnāṃ navakaṃ jigāyānaṃtaśaktidhṛk || 44 ||
[Analyze grammar]

ityāścaryayutairhṛṣṭaiḥ praśaṃsadbhiḥ parasparam |
pṛṣṭo'mātyajanenāsāvātmānaṃ prāha tattvataḥ || 45 ||
[Analyze grammar]

samāgataṃ svapitaraṃ vismayāhlādaviplutam |
muṃcaṃtamānaṃdajalaṃ vavaṃde premavihvalaḥ || 46 ||
[Analyze grammar]

sa rājā nijaputreṇa praṇayādabhivaṃditaḥ |
āśliṣya gāḍhaṃ tarasā babhāṣe premakātaraḥ || 47 ||
[Analyze grammar]

kastvaṃ devo manuṣyo vā gandharvo vā mahāmate |
kā mātā janakaḥ ko vā ko deśastava nāma kim || 48 ||
[Analyze grammar]

kasmānna śatrubhirbaddhānmṛtāniva hataujasaḥ |
kāruṇyādiha saṃprāpya sapatnīkānmumoca yaḥ || 49 ||
[Analyze grammar]

kuto labdhamidaṃ śauryaṃ dhairyaṃ tejo balonnatiḥ |
jigīṣasīva lokāṃstrīnsadevāsuramānuṣān || 50 ||
[Analyze grammar]

api janmasahasreṇa tavānṛṇyaṃ mahaujasaḥ |
kartuṃ nāhaṃ samarthosmi sahaibhirdārabāṃdhavaiḥ || 51 ||
[Analyze grammar]

imānputrānimāḥ patnīridaṃ rājyamidaṃ puram |
sarvaṃ vihāya maccittaṃ tvayyeva premabaṃdhanam || 52 ||
[Analyze grammar]

sarvaṃ kathaya me tāta matprāṇaparirakṣaka |
etāsāṃ mama patnīnāṃ tvadadhīnaṃ hi jīvitam || 53 ||
[Analyze grammar]

sūta uvāca |
iti pṛṣṭaḥ sa bhadrāyuḥ svapitrā tamabhāṣata |
eṣa vaiśyasuto rājansunayo nāma matsakhā || 54 ||
[Analyze grammar]

ahamasya gṛhe ramye vasāmi sahamātṛkaḥ |
bhadrāyurnāma madvṛttaṃ paścādvijñāpayāmi te || 55 ||
[Analyze grammar]

puraṃ praviśya bhadraṃ te sadāraḥ sasuhṛjjanaḥ |
tyaktvā bhayamarātibhyo viharasva yathāsukham || 56 ||
[Analyze grammar]

naitānmuṃca ripūṃstāvadyāvadāgamanaṃ mama |
ahamadya gamiṣyāmi śīghramātmaniveśanam || 57 ||
[Analyze grammar]

ityuktvā nṛpamāmaṃtrya bhadrāyurnṛpanaṃdanaḥ |
ājagāma svabhavanaṃ mātre sarvaṃ nyavedayat || 58 ||
[Analyze grammar]

sāpi hṛṣṭā svatanayaṃ parirebhe'śrulocanā |
sa ca vaiśyapatiḥ premṇā pariṣvajyābhyapūjayat || 59 ||
[Analyze grammar]

vajrabāhuśca rājeṃdraḥ praviṣṭo nijamaṃdiram |
strīputrāmātya sahitaḥ praharṣamatulaṃ yayau || 60 ||
[Analyze grammar]

tasyāṃ niśāyāṃ vyuṣṭāyāmṛṣabho yogināṃ varaḥ |
caṃdrāṃgadaṃ samāgatya sīmaṃtinyāḥ patiṃ nṛpam || 61 ||
[Analyze grammar]

bhadrāyuṣaḥ samutpattiṃ tasya karmāpyamānuṣam |
āvedya rahasi premṇā tvatsutāṃ kīrtimālinīm || 62 ||
[Analyze grammar]

bhadrāyuṣe prayaccheti bodhayitvā ca naiṣadham |
ṛṣabho nirjagāmātha deśakālārthatattvavit || 63 ||
[Analyze grammar]

viśeṣakam |
atha caṃdrāṃgado rājā muhūrtte maṃgalocite |
bhadrāyuṣaṃ samāhūya prāyacchatkīrttimālinīm || 64 ||
[Analyze grammar]

kṛtodvāhaḥ sa rājeṃdratanayaḥ saha bhāryayā |
hemāsanasthaḥ śuśubhe rohiṇyeva niśākaraḥ || 65 ||
[Analyze grammar]

vajrabāhuṃ tatpitaraṃ samāhūya sa naiṣadhaḥ |
puraṃ praveśya sāmātyaḥ pratyudgamyābhyapūjayat || 66 ||
[Analyze grammar]

tatrāpaśyatkṛtodvāhaṃ bhadrāyuṣamariṃdamam |
pādayoḥ patitaṃ premṇā harṣāttaṃ pariṣasvaje || 67 ||
[Analyze grammar]

eṣa me prāṇado vīra eṣa śatruniṣūdanaḥ |
athāpyajñātavaṃśo'yaṃ mayānaṃtaparākramaḥ || 68 ||
[Analyze grammar]

eṣa te nṛpa jāmātā caṃdrāṃgada mahābalaḥ |
asya vaṃśamathotpattiṃ śrotumicchāmi tattvataḥ || 69 ||
[Analyze grammar]

itthaṃ daśārṇarājena prārthito niṣadhādhipaḥ |
vivikta upasaṃgamya prahasannidamabravīt || 70 ||
[Analyze grammar]

eṣa te tanayo rājañchaiśave rogapīḍitaḥ |
tvayā vane parityaktaḥ saha mātrā rujārtayā || 71 ||
[Analyze grammar]

paribhramaṃtī vipine sā nārī śiśunāmunā |
daivādvaiśyagṛhaṃ prāptā tena vaiśyena rakṣitā || 72 ||
[Analyze grammar]

athāsau bahurogārto mṛtastava kumārakaḥ |
kenāpi yogirājena mṛtaḥ saṃjīvitaḥ punaḥ || 73 ||
[Analyze grammar]

ṛṣabhākhyasya tasyaiva prabhāvācchivayoginaḥ |
rūpaṃ ca devasadṛśaṃ prāptau mātṛkumārakau || 74 ||
[Analyze grammar]

tena dattena khaḍgena śaṃkhena ripughātinā |
jigāya samare śatrūñchivavarmābhirakṣitaḥ || 75 ||
[Analyze grammar]

dviṣaṭsahasranāgānāṃ balameko bibhartyasau |
sarvavidyāsu niṣṇāto mama jāmātṛtāṃ gataḥ || 76 ||
[Analyze grammar]

ata enaṃ samādāya mātaraṃ cāsya suvratām |
gacchasva nagarīṃ rājanprāpsyasi śreya uttamam || 77 ||
[Analyze grammar]

iti caṃdrāṃgadaḥ sarvamākhyāyāṃtargṛhe sthitām |
tasyāgra patnīmāhūya darśayāmāsa bhūṣitām || 78 ||
[Analyze grammar]

ityādi sarvamākarṇya dṛṣṭvā ca sa mahīpatiḥ |
vrīḍito nitarāṃ mauḍhyātsvakṛtaṃ karma garhayan || 79 ||
[Analyze grammar]

prāptaśca paramānandaṃ tayordarśanakautukāt |
pulakāṃkitasarvāṃgastāvubhau pariṣasvaje || 80 ||
[Analyze grammar]

yugmam |
evaṃ niṣadharājena pūjitaścābhinanditaḥ |
sa bhojayitvā taṃ samyaksvayaṃ ca saha maṃtribhiḥ || 81 ||
[Analyze grammar]

tāmātmanogramahiṣīṃ putraṃ tamapi tāṃ snuṣām |
ādāya saparīvāro vajrabāhuḥ purīṃ yayau || 82 ||
[Analyze grammar]

sa saṃbhrameṇa mahatā bhadrāyuḥ pitṛmaṃdiram |
saṃprāpya paramānaṃdaṃ cakre sarvapuraukasām || 83 ||
[Analyze grammar]

kālena divamārūḍhe pitari prāptayauvanaḥ |
bhadrāyuḥ pṛthivīṃ sarvāṃ śaśāsādbhutavikramaḥ || 84 ||
[Analyze grammar]

māgadheśaṃ hemarathaṃ mocayāmāsa baṃdhanāt |
saṃdhāya maitrīṃ paramāṃ brahmarṣīṇāṃ ca sannidhau || 85 ||
[Analyze grammar]

itthaṃ trilokamahitāṃ śivayogipūjāṃ kṛtvā purātanabhave'pi sa rājasūnuḥ |
nistīrya duḥsahavipadgaṇamāptarājyaścaṃdrāṃgadasya sutayā saha sādhu reme || 86 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottarakhaṃḍe bhadrāyuvivāhakathanaṃ nāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: