Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīsūta uvāca |
rāmanāthaṃ samuddiśya kathāṃ pāpavināśinīm |
pravakṣyāmi muniśreṣṭhāḥ śṛṇudhvaṃ susamāhitāḥ || 1 ||
[Analyze grammar]

pāṃḍyadeśādhipo rājā purāsīcchaṃkarābhidhaḥ |
brahmaṇyaḥ satyasaṃdhaśca yāyajūkaśca dhārmikaḥ || 2 ||
[Analyze grammar]

vedavedāṃgatattvajñaḥ parasainyavidāraṇaḥ |
caturo'pyāśramānvarṇāndharmataḥ paripālayan || 3 ||
[Analyze grammar]

vaidikācāranirataḥ purāṇasmṛtipāragaḥ |
śivaviṣṇvarcako nityamanyadaivatapūjakaḥ || 4 ||
[Analyze grammar]

mahādānaprado nityaṃ brāhmaṇānāṃ mahātmanām |
mṛgayārthaṃ yayau dhīmānsa kadācittapovanam || 5 ||
[Analyze grammar]

siṃhavyāghrebhamahiṣa krūrasatvabhayaṃkaram |
jhillikābhīṣaṇaravaṃ sarīsṛpasamākulam || 6 ||
[Analyze grammar]

bhīmaśvāpadasaṃpūrṇaṃ dāvānalabhayaṃkaram |
mahāraṇyaṃ praviśyātha śaṃkaro rājaśekharaḥ || 7 ||
[Analyze grammar]

anekasainikopeta ākheṭikulasaṃkulaḥ |
pādukāgūḍhacaraṇo raktoṣṇīṣo haricchadaḥ || 8 ||
[Analyze grammar]

baddhagodhāṃgulitrāṇo dhṛtakodaṇḍasāyakaḥ |
kakṣyābaddhamahākhaṅgaḥ śvetāśvavaramāsthitaḥ || 9 ||
[Analyze grammar]

suveṣadhārī sannaddhaḥ pattisaṃghasamāvṛtaḥ |
kāṃtāreṣu ca sarveṣu parvateṣu guhāsu ca || 10 ||
[Analyze grammar]

samuttīrṇa mahāsrotā yuvā siṃhaparākramaḥ |
vicacāra balaiḥ sākaṃ darīṣu mṛgayanmṛgān || 11 ||
[Analyze grammar]

badhyatāṃ vadhyatāmeṣa yāti vegānmṛgo vane |
evaṃ vadatsu sainyeṣu svayamutplutya śaṃkaraḥ || 12 ||
[Analyze grammar]

mṛgaṃ haṃti mahārājo vigāhya vipinasthalīm |
siṃhānvarāhānmahiṣānkuñjarāccharabhāṃstathā || 13 ||
[Analyze grammar]

vinighnansa mṛgānanyānvanyāñchaṃkarabhūpatiḥ |
kutracidvipinoddeśe darīmadhyanivāsinam || 14 ||
[Analyze grammar]

vyāghracarmadharaṃ śāṃtaṃ muniṃ niyatamānasam |
vyāghrabuddhyā jaghānāśu śareṇānataparvaṇā || 15 ||
[Analyze grammar]

ativegena vipreṃdrāstatpatnīṃ ca sasāyakaḥ |
nijaghāna patiprāṇāṃ niviṣṭāṃ patyuraṃtike || 16 ||
[Analyze grammar]

vilokya mātāpitarau tatputro nihatau vane |
ruroda bhṛśaduḥkhārto vilalāpa ca kātaraḥ || 17 ||
[Analyze grammar]

bhostāta mātarmāṃ hitvā yuvāṃ yātau kva vādhunā |
ahaṃ kutra gamiṣyāmi ko vā me śaraṇaṃ bhavet || 18 ||
[Analyze grammar]

ko māmadhyāpayedvedāñchāstraṃ vā pāṭhayetpitaḥ |
aṃba me bhojanaṃ kā vā dāsyate sopadeśakam || 19 ||
[Analyze grammar]

ācārāñcchikṣayetko vā tāta tvayi mṛte'dhunā |
aṃba bālaṃ prakupitaṃ kā vā māmupalāpa yet || 20 ||
[Analyze grammar]

yuvāṃ nirāgasāvadya kena pāpena sāyakaiḥ |
nihatau vai taponiṣṭhau matprāṇau madgurū vane || 21 ||
[Analyze grammar]

evaṃ tayoḥ suto viprā muktakaṇṭhaṃ ruroda vai |
atha pralapitaṃ śrutvā śaṃkaro vipine caran || 22 ||
[Analyze grammar]

tacchabdābhimukhaḥ sadyaḥ prayayau sa darīmukham |
tatratyā munayo'pyāśu samāgacchaṃstamāśramam || 23 ||
[Analyze grammar]

te dṛṣṭvā munayaḥ sarve śareṇa nihataṃ munim |
tatpatnīṃ ca hatāṃ viprā rājānaṃ ca dhanurdharam || 24 ||
[Analyze grammar]

vilapaṃtaṃ sutaṃ cāpi vilokya bhṛśavihvalāḥ |
putramāśvāsayāmāsurmā rodīriti kātaram || 25 ||
[Analyze grammar]

munaya ūcuḥ |
āḍhye vāpi daridre vā mūrkhe vā paṃḍite'pi vā |
pīne vātha kṛśe vāpi samavartī paretarāṭ || 26 ||
[Analyze grammar]

vane vā nagare grāme parvate vā sthalāṃtare |
mṛtyorvaśe prayātavyaṃ sarvairapi hi jaṃtubhiḥ || 27 ||
[Analyze grammar]

vatsa nityaṃ ca garbhasthairjātairapi ca jaṃtubhiḥ |
yuvabhiḥ sthaviraiḥ sarvairyātavyaṃ yamapattanam || 28 ||
[Analyze grammar]

varṇibhiśca gṛhasthaiśca vānaprasthaiśca bhikṣubhiḥ |
kāle prāpte tvayaṃ dehastyaktavyo dvijaputraka || 29 ||
[Analyze grammar]

brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrairapi ca saṃkaraiḥ |
yātavyaṃ pretanilaye dvijaputra mahāmate || 30 ||
[Analyze grammar]

devāśca munayo yakṣā gaṃdharvoragarākṣasāḥ |
anye ca jaṃtavaḥ sarve brahmaviṣṇuharādayaḥ || 31 ||
[Analyze grammar]

sarve yāsyaṃti vilayaṃ na tvaṃ śocitumarhasi |
advayaṃ saccidānaṃdaṃ yadbrahmopaniṣadgatam || 32 ||
[Analyze grammar]

na tasya vilayo janma vardhanaṃ cāpi sattama |
malabhāṃḍe navadvāre pūyāsṛkchoṇitālaye || 33 ||
[Analyze grammar]

dehe'sminbudbudākāre kṛmiyūthasamākule |
kāmakrodhabhayadrohamohamātsaryakāriṇi || 34 ||
[Analyze grammar]

paradāraparakṣetraparadravyaikalolupe |
hiṃsāsūyāśucivyāpte viṣṭhāmūtraikabhājane || 35 ||
[Analyze grammar]

yaḥ kuryācchobhanadhiyaṃ sa mūḍhaḥ sa ca durmatiḥ |
bahucchidraghaṭākāre dehe'sminnaśucau sadā || 36 ||
[Analyze grammar]

vāyoravasthitiḥ kiṃ syātprāṇākhyasya ciraṃ dvija |
ato mā kuru śokaṃ tvaṃ jananīṃ pitaraṃ prati || 37 ||
[Analyze grammar]

tau svakarmavaśādyātau gṛhaṃ tyaktvā tvidaṃ kvacit |
tava karmavaśāttvaṃ ca tiṣṭhasyasminmahītale || 38 ||
[Analyze grammar]

yadā karmakṣayaste syāttadā tvaṃ ca mariṣyasi |
mariṣyamāṇapreto hi mṛtapretasya śocati || 39 ||
[Analyze grammar]

yasminkāle samutpannau tava mātā pitā tathā |
na tasmiṃstvaṃ samutpannastato bhinnā gatirhi vaḥ || 40 ||
[Analyze grammar]

yadi tulyā gatiste syāttābhyāṃ saha mahāmate || |
tarhi tvayāpi yātavyaṃ mṛtau yatra hi tau gatau || 41 ||
[Analyze grammar]

mṛtānāṃ bāṃdhavā ye tu muṃcaṃtyaśrūṇi bhūtale |
pibaṃtyaśrūṇi tānyaddhā mṛtāḥ pretāḥ paratra vai || 42 ||
[Analyze grammar]

ataḥ śokaṃ parityajya dhṛtiṃ kṛtvā samāhitaḥ |
anayoḥ pretakāryāṇi kuru tvaṃ vaidikāni tu || 43 ||
[Analyze grammar]

śaraghātānmṛtāvetau yasmātte jananī pitā |
atastaddoṣaśāṃtyarthamasthīnyādāya vai tayoḥ || 44 ||
[Analyze grammar]

rāmanāthaśivakṣetre rāmasetau vimuktide |
sthāpayasva tathā śrāddhaṃ sapiṃḍīkaraṇādikam || 45 ||
[Analyze grammar]

tatraiva kuru śuddhyarthaṃ tayorbāhmaṇaputraka |
tena durmṛtyudoṣasya śāṃtirbhavati nānyathā || 46 ||
[Analyze grammar]

śrīsūta uvāca |
evamuktaḥ sa munibhiḥ śākalyasya suto dvijāḥ |
jāṃgalākhyastayoḥ sarvaṃ pitṛmedhaṃ cakāra vai || 47 ||
[Analyze grammar]

anyedyurasthīnyādāya hālāsyaṃ prayayau ca saḥ |
tasmādrāmeśvaraṃ sadyo gatvā'yaṃ jāṃgalo dvijaḥ || 48 ||
[Analyze grammar]

muniproktaprakāreṇa tasminrāmeśvarasthale |
nidhāya pitrorasthīni śrāddhādīnyakarottathā || 49 ||
[Analyze grammar]

prathamābdikaparyaṃtaṃ kāryaṃ tatrākarocca saḥ |
sthitvābdaṃ sa muneḥ putra eko jāṃgalasaṃjñakaḥ || 5 ||
[Analyze grammar]

ābdikāṃte dine vipro rātrau svapne vilokya tu |
svamātaraṃ ca pitaraṃ śaṃkhacakragadādharau || 51 ||
[Analyze grammar]

garuḍopari saṃviṣṭau padmamālāvibhūṣitau |
śobhitau tulasīdāmnā sphuranmakarakuṃḍalau || 52 ||
[Analyze grammar]

kaustubhālaṃkṛtoraskau pītāṃbaravirājitau |
evaṃ dṛṣṭvā munisuto jāṃgalaḥ suprasannadhīḥ || 53 ||
[Analyze grammar]

svāśramaṃ punarāgatya sukhena nyavasaddvijāḥ |
svapnadṛṣṭaṃ ca vṛttāṃtaṃ mātāpitroḥ sa jāṃgalaḥ || 54 ||
[Analyze grammar]

tebhyo nyavedayatsarvaṃ brāhmaṇebhyo'tiharṣitaḥ |
śrutvā te munayo vṛttamāsansaṃprītamānasāḥ || 55 ||
[Analyze grammar]

atha rājānamālokya sarve te'pi maharṣayaḥ |
avadankupitā viprāḥ śapaṃtaḥ śaṃkaraṃ nṛpam || 56 ||
[Analyze grammar]

pāṃḍyabhūpa mahāmūrkha krauryādbrāhmaṇaghātaka |
strīhatyā brahmahatyā ca kṛtā yasmāttvayādhunā || 57 ||
[Analyze grammar]

ataḥ śarīrasaṃtyāgaṃ kuru tvaṃ havyavāhane |
nocettava na śuddhiḥ syātprāyaścittaśatairapi || 58 ||
[Analyze grammar]

tvatsaṃbhāṣaṇamātreṇa brahmahatyāyutaṃ bhavet |
asmatsakāśādgaccha tvaṃ pāṃḍyānāṃ kulapāṃsana || 59 ||
[Analyze grammar]

ityukto munibhiḥ pāṃḍyaḥ śaṃkaro dvijapuṃgavāḥ |
tathāstu dehasaṃtyāgaṃ kariṣye havyavāhane || 60 ||
[Analyze grammar]

brahmahatyāviśuddhyarthaṃ bhavatāṃ sannidhāvaham |
anugrahaṃ me kurvaṃtu bhavaṃto munisattamāḥ || 61 ||
[Analyze grammar]

tathā śarīra saṃtyāgātpātakaṃ me layaṃ vrajet |
evamuktvā munīnsarvāñcchaṃkaraḥ pāṃḍyabhūpatiḥ || 62 ||
[Analyze grammar]

svānmaṃtriṇaḥ samāhūya babhāṣe vacanaṃ tvidam |
bho maṃtriṇo brahmahatyā mayā'kāryavicārataḥ || 63 ||
[Analyze grammar]

strīhatyā ca tathā krūrā mahānarakadāyinī |
etatpātakaśuddhyarthaṃ munīnāṃ vacanādaham || 64 ||
[Analyze grammar]

pradīpte 'gnau mahājvāle parityakṣye kalevaram |
kāṣṭhānyānayata kṣipraṃ tairagniśca samidhyatām || 65 ||
[Analyze grammar]

mama putraṃ ca suruciṃ rājye sthāpayatācirāt |
mā śokaṃ kurutāmātyā daivataṃ duratikramam || 66 ||
[Analyze grammar]

itīritā nṛpatinā maṃtriṇo rurudustadā |
pāṃḍyanātha mahārāja ripūṇāmapi vatsala || 67 ||
[Analyze grammar]

vayaṃ hi bhavatā nityaṃ putravatparipālitāḥ |
tvāṃ vinā na pravekṣyāma purīṃ devapuropamām || 68 ||
[Analyze grammar]

havyavāhaṃ pravekṣyāmo mahā kāṣṭhasamedhitam |
teṣāṃ pralapitaṃ śrutvā pāṃḍya śaṃkarabhūpatiḥ |
provāca maṃtriṇaḥ sarvānvacanaṃ sāṃtvapūrvakam || 69 ||
[Analyze grammar]

śaṃkara uvāca |
kiṃ kariṣyatha bho'mātyā mahāpātakinā mayā || 70 ||
[Analyze grammar]

siṃhāsanaṃ samāruhya na kartuṃ yujyate bata |
caturarṇavaparyaṃtadharāpālanamaṃjasā || 71 ||
[Analyze grammar]

matputraṃ suruciṃ śīghramataḥ sthāpayatāsane |
kāṣṭhānyānayata kṣipraṃ praveṣṭuṃ havyavāhanam || 72 ||
[Analyze grammar]

mama maṃtrivarā yūyaṃ vilaṃbaṃ tyajatādhunā |
ityuktā maṃtriṇaḥ kāṣṭhaṃ samāninyuḥ kṣaṇena te || 73 ||
[Analyze grammar]

agniṃ prajvalitaṃ kāṣṭhairdṛṣṭvā śaṃkarabhūpatiḥ |
snātvācamya viśuddhātmā munīnāṃ saṃnidhau tadā || 74 ||
[Analyze grammar]

agniṃ pradakṣiṇīkṛtya tānmunīnapi satvaram |
agniṃ munīnnamaskṛtya dhyātvā devamumāpatim || 75 ||
[Analyze grammar]

agnau patitumārebhe dhairyamālaṃbya bhūpatiḥ |
tasminnavasare viprā munīnāmapi śṛṇvatām || 76 ||
[Analyze grammar]

aśarīrā samudabhūdvāṇī bhairavanādinī |
bhoḥ śaṃkara mahīpāla mānalaṃ praviśādhunā || 77 ||
[Analyze grammar]

brahmahatyānimittaṃ te bhayaṃ mā bhūnmahāmate |
tavopadeśaṃ vakṣyāmi rahasyaṃ vedasaṃmitam || 78 ||
[Analyze grammar]

śṛṇuṣvāvahito rājanmaduktaṃ kriyatāṃ tvayā |
dakṣiṇāṃbunidhestīre gaṃdhamādanaparvate || 79 ||
[Analyze grammar]

rāmasetau mahāpuṇye mahāpātakanāśane |
rāmapratiṣṭhitaṃ ligaṃ rāmanāthaṃ maheśvaram || 80 ||
[Analyze grammar]

sevasva varṣamekaṃ tvaṃ trikālaṃ bhaktipūrvakam |
pradakṣiṇaprakramaṇaṃ namaskāraṃ ca vai kuru || 81 ||
[Analyze grammar]

mahābhiṣekaḥ kriyatāṃ rāmanāthasya vai tvayā |
naivedyaṃ vividhaṃ rājankriyatāṃ ca dinedine || 82 ||
[Analyze grammar]

candanāgarukarpūrai rāmaliṃgaṃ prapūjaya |
bhāradvayena gavyena hyājyena tvabhiṣecaya || 83 ||
[Analyze grammar]

pratyahaṃ ca gavāṃ kṣīrairdvibhāraparisaṃmitaiḥ |
madhudroṇena talliṃgaṃ pratyahaṃ snāpaya prabhoḥ || 84 ||
[Analyze grammar]

pratyahaṃ pāyasānnena naivedyaṃ kuru bhūpate |
pratyahaṃ tilatailena dīpārādhanamācara || 85 ||
[Analyze grammar]

etena tava rājeṃdra rāmanāthasya śūlinaḥ |
strīhatyrā brahmahatyā ca tatkṣaṇādeva naśyataḥ || 86 ||
[Analyze grammar]

darśanādrāmanāthasya bhrūṇahatyāśatāni ca |
ayutaṃ brahmahatyānāṃ surāpānāyutaṃ tathā || 87 ||
[Analyze grammar]

svarṇasteyāyutaṃ rājangurustrīgamanāyutam |
etatsaṃsargadoṣāśca vinaśyaṃti kṣaṇādvibho || 88 ||
[Analyze grammar]

mahāpātakatulyāni yāni pāpāni saṃti vai |
tāni sarvāṇi naśyaṃti rāmanāthasya sevayā || 89 ||
[Analyze grammar]

mahatī rāmanāthasya sevā labhyeta cennṛṇām || |
kiṃ gaṃgayā ca gayayā prayāgeṇādhvareṇa vā || 90 ||
[Analyze grammar]

tadgaccha rāmasetuṃ tvaṃ rāmanāthaṃ bhajāniśam |
vilaṃbaṃ mā kuru vibho gamane ca tvarāṃ kuru || 91 ||
[Analyze grammar]

ityuktvā virarāmātha sāpi vāgaśarīriṇī |
tacchrutvā munayaḥ sarve tvarayaṃti sma bhūpatim || 92 ||
[Analyze grammar]

gaccha śīghaṃ mahārāja rāmasetuṃ vimuktidam || |
rāmanāthasya māhātmyamajñātvāsmābhirīritam || 93 ||
[Analyze grammar]

dehatyāgaṃ kuruṣveti vahnau prajvalite'dhunā |
anujñāto munivarairiti rājā sa śaṃkaraḥ || 94 ||
[Analyze grammar]

caturaṃgabalaṃ puryāṃ prāpayitvā tvarānvitaḥ |
namaskṛtya munīnsarvānprahṛṣṭenāṃtarātmanā || 95 ||
[Analyze grammar]

vṛtaḥ katipayaiḥ sainyaiḥ samādāya dhanaṃ bahu |
rāmanāthasya sevārthamayāsīdgaṃdhamādanam || 96 ||
[Analyze grammar]

uvāsa varṣamekaṃ ca rāmasetau viśuddhide |
ekabhukto jitakrodho vijiteṃdriyasaṃcayaḥ || 97 ||
[Analyze grammar]

trisaṃdhyaṃ rāmanāthaṃ ca sevamānaḥ sabhaktikam |
pradadau rāmanāthāya daśabhāraṃ dhanaṃ mudā || 98 ||
[Analyze grammar]

pratyahaṃ rāmanāthasya mahāpūjāmakārayat |
akarocca dhanuṣkoṭau pratyahaṃ bhaktipūrvakam || 99 ||
[Analyze grammar]

snānaṃ pratidinaṃ cānnaṃ brāhmaṇebhya dadau mudā |
aśarīrāvacaḥproktamakhilaṃ pūjanaṃ tathā || 100 ||
[Analyze grammar]

evaṃ kṛtavatastasya varṣamekaṃ gataṃ dvijāḥ |
varṣāṃte sa śucirbhūtvā śaṃkarastuṣṭamānasaḥ |
tuṣṭāva parameśānaṃ rāmanāthaṃ ghṛṇānidhim || 1 ||
[Analyze grammar]

śaṃkara uvāca |
namāmi rudramīśānaṃ rāmanāthamumāpatim || 2 ||
[Analyze grammar]

pāhi māṃ kṛpayā deva brahmahatyāṃ dahāśu me |
tripuraghna mahādeva kālakūṭaviṣādana || 3 ||
[Analyze grammar]

rakṣa māṃ tvaṃ dayāsiṃdho strīhatyāṃ me vimocaya |
gaṃgādhara virūpākṣa rāmanātha trilocana || 4 ||
[Analyze grammar]

māṃ pālaya kṛpādṛṣṭyā chindhi matpātakaṃ vibho |
kāmāre kāmasaṃdāyinbhaktānāṃ rāghaveśvara || 5 ||
[Analyze grammar]

kaṭākṣaṃ pātaya mayi śuddhaṃ māṃ kuru dhūrjaṭe |
mārkaṃḍeyabhayatrāṇa mṛtyuṃjaya śivāvyaya || 6 ||
[Analyze grammar]

namaste girijārdhāya niṣpāpaṃ kuru māṃ sadā |
rudrākṣamālābharaṇa candraśekhara śaṃkara || 7 ||
[Analyze grammar]

vedoktasamyagācārayogyaṃ māṃ kuru te namaḥ |
sūryadaṃtabhide tubhyaṃ bhāratīnāsikācchide || 8 ||
[Analyze grammar]

rāmeśvarāya devāya namo me śuddhido bhava |
ānaṃdaṃ saccidānaṃdaṃ rāmanāthaṃ vṛṣadhvajam || 9 ||
[Analyze grammar]

bhūyobhūyo namasyāmi pātakaṃ me vinaśyatu |
bhaktyaivaṃ stuvatastasya rāmanāthaṃ maheśvaram || 110 ||
[Analyze grammar]

nirjagāma mukhādrājño brahmahatyātibhīṣaṇā |
nīlavastradharā krūrā mahāraktaśiroruhā || 11 ||
[Analyze grammar]

tāṃ brahmahatyāṃ bībhatsāṃ nṛpavaktrādvinirgatām |
nijaghāna triśūlena bhairavo rudraśāsanāt || 12 ||
[Analyze grammar]

hatāyāṃ brahmahatyāyāṃ bhairaveṇa śivājñayā |
rāmanātho nṛpaṃ prāha stutyā tasya prasannadhīḥ || 13 ||
[Analyze grammar]

śrīrāmanātha uvāca |
pāṃḍyabhūpa mahārāja stotreṇānena te'nagha |
prasanno'haṃ varaṃ dāsye tubhyaṃ varaya cepsitam || 14 ||
[Analyze grammar]

strīhatyābrahmahatyābhyāṃ yaste doṣaḥ sa nirgataḥ |
śuddho vidhūtapāpo'si rājyaṃ pālaya pūrvavat || 15 ||
[Analyze grammar]

ye māmatra niṣevaṃte bhaktiyuktena cetasā |
nāśayāmi nṛṇāṃ teṣāṃ brahmahatyāyutānyapi || 16 ||
[Analyze grammar]

surāpānāyutaṃ bhūpa gurustrīgamanāyutam |
svarṇasteyāyutamapi tatsaṃsargāyutaṃ tathā || 17 ||
[Analyze grammar]

anyānyapi ca pāpāni nāśayāmi na saṃśayaḥ |
matsevino narā rājanna bhūyaḥ saṃsaraṃti te || 18 ||
[Analyze grammar]

kiṃ tu sāyujyarūpāṃ me muktiṃ yāsyantyasaṃśayam |
stuvaṃtyanena stotreṇa ye māṃ bhaktipuraḥsaram || 19 ||
[Analyze grammar]

nāśayāmyahameteṣāṃ mahāpātakasaṃcayam |
prīto'haṃ tava bhaktyā ca stotreṇa manujeśvara || 120 ||
[Analyze grammar]

yatheṣṭaṃ prārthaya varaṃ mattastvaṃ varadānnṛpa |
evamuktaḥ śivenātha śaṃkaro nṛpapuṃgavaḥ |
rāmanāthaṃ babhāṣe taṃ śaṃkaraṃ karuṇānidhim || 21 ||
[Analyze grammar]

nṛpa uvāca |
tava saṃdarśanenāhaṃ kṛtārtho'smi maheśvara || 22 ||
[Analyze grammar]

itaḥ paraṃ prārthanīyaṃ mama nāstyadhunādhikam |
mṛkaṇḍusutasaṃtāpahāri pādayugaṃ tava || 23 ||
[Analyze grammar]

dṛṣṭaṃ mayā mahādeva nātaḥ prārthyaṃ vibhosti vai |
tvatpādapadmayugule niścalā bhaktirastu me || 24 ||
[Analyze grammar]

na punarjanma me bhūyānmātṝṇāmudare'śucau |
ye matkṛtamidaṃ stotraṃ kīrtayaṃti tava prabho |
te narāḥ pāpanirmuktāstvatsevāphalamāpnuyuḥ || 25 ||
[Analyze grammar]

śrīsūta uvāca |
tathāstvityanugṛhyainaṃ rāmanātho dvijottamāḥ || 26 ||
[Analyze grammar]

nīlakaṇṭho virūpākṣo liṃgarūpe tirohitaḥ |
rājāpi rāmanāthena vihitānugrahastataḥ || 27 ||
[Analyze grammar]

rāmanāthaṃ namaskṛtya kṛtārthenāṃtarātmanā |
sa senāsaṃvṛtaḥ prītaḥ prayayāvātmanaḥ purīm || 28 ||
[Analyze grammar]

vṛttāṃtametamavadanmunīnāṃ vanavāsinām |
tebhyaṣiṃcannṛpaṃ rājye munayaḥ prītamānasāḥ || 29 ||
[Analyze grammar]

putradārayuto rājā prāpya rājyamakaṇṭakam |
maṃtribhiḥ sahito viprā rarakṣa pṛthivīṃ ciram || 130 ||
[Analyze grammar]

tatoṃtakāle saṃprāpte dhyāyanrāmeśvaraṃ śivam |
dehāṃte rāmanāthasya sāyujyaṃ prayayau śubham || 31 ||
[Analyze grammar]

evaṃ vaḥ kathitaṃ viprā rāmanāthasya vaibhavam |
caritaṃ puṇyamākhyānaṃ śaṃkarākhya nṛpasya ca || 32 ||
[Analyze grammar]

śṛṇvanpaṭhanvā manujastvimamadhyāyamādarāt |
sarvapāpavinirmukto rāmanāthaṃ samaśnute || 133 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 48

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: